Line 39:
Line 39:
<blockquote> उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ॥३८॥ {उपनयलक्षणम्} </blockquote>
<blockquote> उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ॥३८॥ {उपनयलक्षणम्} </blockquote>
<blockquote> हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्॥३९॥{निगमनलक्षणम्}</blockquote>
<blockquote> हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्॥३९॥{निगमनलक्षणम्}</blockquote>
−
; 8. '''तर्कः ॥ Tarka (Argumentation)''':
+
; 8. '''तर्कः ॥ Tarka (Argumentation)'''
−
It leads to the ascertainment of their validity or invalidity and thus helps in the attaining of true knowledge.
+
;
−
: अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः ॥ ४० ॥ {तर्कलक्षणम्}
+
<blockquote>अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः॥४०॥{तर्कलक्षणम्}</blockquote>
; 9. '''निर्णयः ॥ Nirnaya (Ascertainment)''':
; 9. '''निर्णयः ॥ Nirnaya (Ascertainment)''':
विमृश्य पक्षप्रतिपक्षाभ्यां अर्थावधारणं निर्णयः ॥ ४१ ॥ {निर्णयलक्षणम्}
विमृश्य पक्षप्रतिपक्षाभ्यां अर्थावधारणं निर्णयः ॥ ४१ ॥ {निर्णयलक्षणम्}