Line 40:
Line 40:
<blockquote> हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्॥३९॥{निगमनलक्षणम्}</blockquote>
<blockquote> हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्॥३९॥{निगमनलक्षणम्}</blockquote>
; 8. '''तर्कः ॥ Tarka (Argumentation)''':
; 8. '''तर्कः ॥ Tarka (Argumentation)''':
−
; It leads to the ascertainment of their validity or invalidity and thus helps in the attaining of true knowledge.
+
It leads to the ascertainment of their validity or invalidity and thus helps in the attaining of true knowledge.
: अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः ॥ ४० ॥ {तर्कलक्षणम्}
: अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः ॥ ४० ॥ {तर्कलक्षणम्}
; 9. '''निर्णयः ॥ Nirnaya (Ascertainment)''':
; 9. '''निर्णयः ॥ Nirnaya (Ascertainment)''':