Changes

Jump to navigation Jump to search
Line 40: Line 40:  
<blockquote> हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्॥३९॥{निगमनलक्षणम्}</blockquote>
 
<blockquote> हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्॥३९॥{निगमनलक्षणम्}</blockquote>
 
; 8. '''तर्कः ॥ Tarka (Argumentation)''':
 
; 8. '''तर्कः ॥ Tarka (Argumentation)''':
; It leads to the ascertainment of their validity or invalidity and thus helps in the attaining of true knowledge.  
+
It leads to the ascertainment of their validity or invalidity and thus helps in the attaining of true knowledge.  
 
: अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः ॥ ४० ॥ {तर्कलक्षणम्}
 
: अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः ॥ ४० ॥ {तर्कलक्षणम्}
 
; 9. '''निर्णयः ॥ Nirnaya (Ascertainment)''':  
 
; 9. '''निर्णयः ॥ Nirnaya (Ascertainment)''':  

Navigation menu