Line 39:
Line 39:
<blockquote> उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ॥३८॥ {उपनयलक्षणम्} </blockquote>
<blockquote> उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ॥३८॥ {उपनयलक्षणम्} </blockquote>
<blockquote> हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्॥३९॥{निगमनलक्षणम्}</blockquote>
<blockquote> हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्॥३९॥{निगमनलक्षणम्}</blockquote>
−
; 8. '''तर्कः ॥ Tarka (Argumentation)'''
+
; 8. '''तर्कः ॥ Tarka (Argumentation)''': It leads to the ascertainment of their validity or invalidity and thus helps in the attaining of true knowledge.
−
;
<blockquote>अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः॥४०॥{तर्कलक्षणम्}</blockquote>
<blockquote>अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः॥४०॥{तर्कलक्षणम्}</blockquote>
; 9. '''निर्णयः ॥ Nirnaya (Ascertainment)''':
; 9. '''निर्णयः ॥ Nirnaya (Ascertainment)''':