Changes

Jump to navigation Jump to search
Line 84: Line 84:     
=== उपवासदिने वर्ज्जनीयानि । ===
 
=== उपवासदिने वर्ज्जनीयानि । ===
अञ्जनम् ।
+
A few forbidden things during the day of Upavasa as enlisted in the Shabdakalpadruma are as follows: 
   −
रोचनम् ।
+
# अञ्जनम् । Collyrium
 +
# रोचनम् ।
 +
# गन्धः । Perfume
 +
# पुष्पम् । Flower
 +
# माल्यम् । Garland
 +
# अलङ्कारः । Ornament
 +
# दन्तधावनम् । Cleaing the teeth
 +
# गात्राभ्यङ्गः । Massaging the body
 +
# शिरोभ्यङ्गः । Head massage
 +
# ताम्बूलम् । Having Betel
   −
गन्धः । पुष्पम् । माल्यम् । अलङ्कारः ।
+
As also those things that are influenced by strength and passion like,
   −
दन्तधावनम् गात्राभ्यङ्गः शिरोभ्यङ्गः ताम्बूलम् । यच्चान्यत् बलरागकृत् ।  
+
# दिवास्वापः Sleeping during the day
 +
# अक्षक्रीडा Gambling in a dice game
 +
# मैथुनम् Copulation
 +
# स्त्रीणां सरागसम्प्रेक्षणस्पर्शौ Approaching or bing in contact with ladies as a result of passion
   −
दिवास्वापः ।
+
However, it clarifies that approaching one's wife once at the appropriate time for the sake of progeny during Vrata is not considered a transgression.
   −
अक्षक्रीडा ।
+
व्रतादिषु पुत्त्रोत्पत्तिपर्य्यन्तं ऋतौ सकृत् स्त्रीगमने न दोषः ॥<ref>Shabdakalpadruma, See: [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%89%E0%A4%AA%E0%A4%A8%E0%A4%AF%E0%A4%A8%E0%A4%82 उपवासः]</ref>
 
  −
मैथुनम् । स्तीणां सरागसम्प्रेक्षणस्पर्शौ । व्रतादिषु
  −
 
  −
पुत्त्रोत्पत्तिपर्य्यन्तं ऋतौ सकृत् स्त्रीगमने न दोषः ॥
      
=== तत्पूर्ब्बापरदिने वर्ज्जनीयानि । ===
 
=== तत्पूर्ब्बापरदिने वर्ज्जनीयानि । ===

Navigation menu