Changes

Jump to navigation Jump to search
m
Line 265: Line 265:  
तत् ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः । भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः ॥ १ ॥  
 
तत् ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः । भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः ॥ १ ॥  
   −
मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयन्ते  
+
मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयन्ते
 +
भू: earth, भुव sky, सुव: heaven, इति thus, एता: these, तिस्रो the three, व्याहृतयः sacred utterances or short mantra, तासाम besides, माहाचमस्यः the son of Mahachamas, मह Maha, चतुर्थीं the fourth, प्रवेदयते taught, तत्, अंगानी the limbs, लोकः world, अन्तरिक्षम the interspace, असौ that, आदित्य: sun, आदित्येन by the sun, वाव behold, महीयन्ते are fostered.
   −
  −
भू: earth, भुव sky, सुव: heaven, इति thus, एता: these, तिस्रो the three, व्याहृतयः sacred utterances or short mantra, तासाम besides, माहाचमस्यः the son of Mahachamas, मह Maha, चतुर्थीं the fourth, प्रवेदयते taught, तत्, अंगानी the limbs, लोकः world, अन्तरिक्षम the interspace, असौ that, आदित्य: sun, आदित्येन by the sun, वाव behold, महीयन्ते are fostered.
  −
   
''Bhu'', ''Bhuvah'' and ''Suvah'' are the three sacred utterances. Besides these the fourth, ''Maha'', has been taught by the son of Mahachamas. That is ''Brahman'' (ब्रह्म), that is Atman, all other gods are other limbs.
 
''Bhu'', ''Bhuvah'' and ''Suvah'' are the three sacred utterances. Besides these the fourth, ''Maha'', has been taught by the son of Mahachamas. That is ''Brahman'' (ब्रह्म), that is Atman, all other gods are other limbs.
  

Navigation menu