Changes

Jump to navigation Jump to search
Line 39: Line 39:  
<blockquote> उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ॥३८॥ {उपनयलक्षणम्} </blockquote>
 
<blockquote> उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ॥३८॥ {उपनयलक्षणम्} </blockquote>
 
<blockquote> हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्॥३९॥{निगमनलक्षणम्}</blockquote>
 
<blockquote> हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्॥३९॥{निगमनलक्षणम्}</blockquote>
; 8. '''तर्कः ॥ Tarka (Argumentation)'''
+
; 8. '''तर्कः ॥ Tarka (Argumentation)''': It leads to the ascertainment of their validity or invalidity and thus helps in the attaining of true knowledge.
;
   
<blockquote>अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः॥४०॥{तर्कलक्षणम्}</blockquote>
 
<blockquote>अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः॥४०॥{तर्कलक्षणम्}</blockquote>
 
; 9. '''निर्णयः ॥ Nirnaya (Ascertainment)''':  
 
; 9. '''निर्णयः ॥ Nirnaya (Ascertainment)''':  

Navigation menu