Line 1,160:
Line 1,160:
=== तोर्लि (८-४-६०) ===
=== तोर्लि (८-४-६०) ===
−
० झयो हो अन्यतरस्यां (८-४-६२)
+
तोः लि
−
० शश्छोऽटि (८-४-६३), चोः कुः (८-२-३०)
+
० तोः - तु - षष्ठी विभक्ति
−
० रषाभ्यां नो णः समानपदे (८-४-१)
+
० लि - ल् - सप्तमी विभक्ति
−
० अट्कुप्वाङ्नुम्-व्यवायेऽपि (८-४-२)
+
० अनुवृत्तिः - ?
+
० परसवर्णः - परसवर्ण - प्रथमा विभक्ति
+
+
'''तु ल् => परसवर्ण ल्'''
+
+
==== Application of तोर्लि ====
+
० तत् लयः
+
+
० त त् ल् अयः
+
+
० त ल् ल् अयः
+
+
० तल्लयः
+
+
+
० विद्वान् लिखति
+
+
० विद्वाल्ँलिखति
+
+
=== झयो हो अन्यतरस्यां (८-४-६२) ===
+
झयः हः अन्यतरस्यां
+
+
० झयः - झय् - पञ्चमी विभक्ति
+
+
० हः - ह् - षष्ठी विभक्ति
+
+
० अन्यतरस्यां - विकल्पः (optional)
+
+
० अनुवृत्तिः - ?
+
+
० पूर्वस्य सवर्णः - प्रथमा विभक्ति
+
+
'''झय् ह् => झय् (सवर्ण of झय् / ह्)'''
+
+
==== Application of झयो हो अन्यतरस्यां ====
+
० वाग् हसति
+
+
० वा ग् ह् असति
+
+
० वा ग् घ् असति / वा ग् हसति
+
+
० वाग्घसति / वाग् हसति
+
+
==== अभ्यास I ====
+
1. अग्निचिद् हसति 1.वाग् हरिः
+
+
2. 2.
+
+
3. 3.
+
+
4. अग्निचिद्धसति / अग्निचिद् हसति 4. वाग्घरिः / वाग् हरिः
+
+
1. श्वलिड् हसति 1.त्रिष्टुब् हसति
+
+
2. 2.
+
+
3. 3.
+
+
4. श्वलिड्ढसति / श्वलिड् हसति 4. त्रिष्टुव्भसति/ त्रिष्टुब् हसति
+
+
=== शश्छोऽटि (८-४-६३) ===
+
शः छः अटि
+
+
० शः - श्- षष्ठी विभक्ति
+
+
० छः - छ् - प्रथमा विभक्ति
+
+
० अटि - अट् - सप्तमी विभक्ति
+
+
० अनुवृत्तिः - ?
+
+
० झयः - झय् - पञ्चमी विभक्ति
+
+
० अन्यतरस्यां - विकल्पः (optional)
+
+
'''झय् श् अटि => झय् छ् / श् अटि'''
+
+
==== Application of शश्छोऽटि ====
+
० वाक् शेते
+
+
० वा क् श् एते
+
+
० वा क् छ् एते / वा क् श् एते
+
+
० वाक्छेते / वाक्शेते
+
+
==== अभ्यास I ====
+
1. त्रिष्टुप् शेते 1.अग्निचित् शेते
+
+
2. 2.
+
+
3. 3.
+
+
4. त्रिष्टुप्छेते / त्रिष्टुप् शेते 4. अग्निचित्छेते / अग्निचित् शेते
+
+
1. श्वलिट् शेते 1.तच् श्लोकेन
+
+
2. 2.
+
+
3. 3.
+
+
4. श्वलिट्छेते / श्वलिट् शेते 4. तच्छ्लोकेन / तच् श्लोकेन
+
+
=== चोः कुः (८-२-३०) ===
+
० चोः - चुँ - षष्ठी विभक्ति
+
+
० कुः - कुँ - प्रथमा विभक्ति
+
+
० अनुवृत्तिः -?
+
+
० झलि - झल् - सप्तमी विभक्ति
+
+
० पदान्ते च ।
+
+
'''चुँ झल् => कुँ झल्'''
+
+
'''पदान्त-चुँ => पदान्त-कुँ'''
+
+
==== Application of चोः कुः ====
+
० पच् ता
+
+
० प च् त् आ
+
+
० प क् त्आ
+
+
० पक्ता
+
+
==== अभ्यास I ====
+
1. मुच् त्वा 1. वाच्
+
+
2. 2.
+
+
3. 3.
+
+
4. मुक्त्वा 4. वाक्
+
+
+
+
1. उच् तवत् 1. त्यज् तुम्
+
+
2. 2.
+
+
3. 3.
+
+
4. उक्तवत् 4. त्यग् तुम् => त्यक्तुम्
+
+
=== रषाभ्यां नो णः समानपदे (८-४-१) ===
+
'''रषाभ्यां नो णः समानपदे (८-४-१)'''
+
+
रषाभ्यां नः णः समानपदे
+
+
० रषाभ्यां - रष - पञ्चमी विभक्ति
+
+
० नः - न्- षष्ठी विभक्ति
+
+
० णः - ण् - प्रथमा विभक्ति
+
+
० समानपदे - समानपद - सप्तमीविभक्ति - समानपदस्थौ चेन् निमित्तनिमित्तिनौ ।
+
+
० अनुवृत्तिः -?
+
+
'''र् / ष् न् => र् / ष् ण्'''
+
+
==== Application of रषाभ्यां नो णः समानपदे ====
+
० तीर् नम्
+
+
० ती र् न् अम्
+
+
० ती र् ण् अम्
+
+
० तीर्णम्
+
+
==== अभ्यास I ====
+
1. पुष्नाति 1. विशीर्नम्
+
+
2. 2.
+
+
3. 3.
+
+
4. पुष्णाति 4. विशीर्णम्
+
+
+
1. मुष्नाति 1. ऊर्नम्
+
+
2. 2.
+
+
3. 3.
+
+
4. मुष्णाति 4. ऊर्णम्
+
+
=== अट्कुप्वाङ्नुम्-व्यवायेऽपि (८-४-२) ===
० आदेशप्रत्यययोः (८-३-५९)
० आदेशप्रत्यययोः (८-३-५९)