Line 704:
Line 704:
० प्रश्न
० प्रश्न
−
== यरोऽनुनासिकेऽनुनासिको वा (८-४-४५) ==
+
=== यरोऽनुनासिकेऽनुनासिको वा (८-४-४५) ===
यरः अनुनसासिके अनुनासिकः वा
यरः अनुनसासिके अनुनासिकः वा
Line 921:
Line 921:
=== वा अवसाने (८-४-५६) ===
=== वा अवसाने (८-४-५६) ===
−
० मोऽनुस्वारः (८-३-२३), नश्चापदान्तस्य झलि (८-३-२४)
+
० वा - अव्ययम् - optional
−
० अनुस्वारस्य ययि परसवर्णः (८-४-५८), वा पदान्तास्य (८-४-५९)
+
० अवसाने - अवसान - सप्तमी विभक्ति
−
० तोर्लि (८-४-६०)
+
विरामो अवसानम् - End
+
० अनुवृत्तिः -?
+
+
० झलां - झल् - षष्ठी विभक्ति
+
+
० चर् - चर् - प्रथमा विभक्ति
+
+
'''झल् NOTHING => चर् /झल्'''
+
+
==== Application of वा अवसाने ====
+
० वाग्
+
+
० वा ग्
+
+
० वा क् / वा ग्
+
+
० वाक् / वाग्
+
+
==== अभ्यास I ====
+
1. षड् 1.प्राग्
+
+
2. 2.
+
+
3. 3.
+
+
4. षट् / षड् 4. प्राक् / प्राग्
+
+
+
+
1. एतद् 1.राड्
+
+
2. 2.
+
+
3. 3.
+
+
4. एतत् / एतद् 4. राट् / राड्
+
+
==== अभ्यास II ====
+
1. त्वग् 1.जगद्
+
+
2. 2.
+
+
3. 3.
+
+
4. त्वक् / त्वग् 4. जगत् / जगद्
+
+
+
+
1. अज् 1.रामाद्
+
+
2. 2.
+
+
3. 3.
+
+
4. अच् / अज् 4. रामात् / रामाद्
+
+
==== Make a Sutra with the data ====
+
सत्यम् वद = सत्यं वद । धर्मम् चर = धर्मं चर । पुरस्तकम् पश्यति = पुस्तकं पश्यति । शालायाम् अस्ति = शालायाम् अस्ति । कथाम् कथयति = कथां कथयति । मधुरम् इच्छति = मधुरम् इच्छति । हस्तम् गृह्णाति = हस्तं गृह्णाति । राज्ञाम् ऐश्वर्यम् = राज्ञाम् ऐश्वर्यम् । प्रश्नम् लिखति = प्रश्नं लिखति । सत्यम् ऋतम् = सत्यम् ऋतम् । गृहम् ददाति = गृहं ददाति । धनम् आनयति = धनम् आनयति । पद्यम् श्रृणोति = पद्यं श्रृणोति । रघूणाम् औदार्यम् = रघूणाम् औदार्यम् । गुरूणाम् भक्तः = गुरूणां भक्तः । श्लोकम् उवाच = श्लोकम् उवाच । देवम् नमति = देवं नमति । रावणम् मारयति = रावणं मारयति ।
+
+
=== मोऽनुस्वारः (८-३-२३) ===
+
मः अनुस्वारः
+
+
० मः - म् - षष्ठी विभक्ति
+
+
० अनुस्वारः - प्रथमा विभक्ति
+
+
० अनुवृत्तिः - ?
+
+
० पदस्य - षष्ठी विभक्ति
+
+
० हलि - सप्तमी विभक्ति
+
+
'''पदान्त-म् हल् => - अनुस्वार हल्'''
+
+
=== नश्चापदान्तस्य झलि (८-३-२४) ===
+
नः च अपदान्तस्य झलि
+
+
० नः - न् - षष्ठी विभक्ति
+
+
० अपदान्तस्य - षष्ठी विभक्ति
+
+
० झलि - झल् - सप्तमी विभक्ति
+
+
० अनुवृत्तिः -?
+
+
० अनुस्वारः - प्रथमा विभक्ति
+
+
'''अपदान्त-न् झल् => अनुस्वार झल्'''
+
+
==== Application of नश्चापदान्तस्य झलि ====
+
० यशान् सि
+
+
० यशा न् स् इ
+
+
० यशां (अनुस्वार) स् इ
+
+
० यशांसि
+
+
==== अभ्यास I ====
+
1.तपान् सि 1. मनान् सि
+
+
2. 2.
+
+
3. 3.
+
+
4. तपांसि 4. मनांसि
+
+
1. श्रेयान् सि 1. चेतान् सि
+
+
2. 2.
+
+
3. 3.
+
+
4. श्रेयांसि 4. चेतांसि
+
+
=== अनुस्वारस्य ययि परसवर्णः (८-४-५८) ===
+
० अनुस्वारस्य - अनुस्वार - षष्ठी विभक्ति
+
+
० ययि - यय् - सप्तमी विभक्ति
+
+
० परसवर्णः - परसवर्ण - प्रथमा विभक्ति
+
+
० अनुवृत्तिः - ?
+
+
'''अनुस्वार यय् => परसवर्ण यय्'''
+
+
==== Application of अनुस्वारस्य ययि परसवर्णः ====
+
० शं किता
+
+
० शं (अनुस्वार) क् इता
+
+
० श ङ् क् इता
+
+
० शङ्किता
+
+
==== अभ्यास I ====
+
1. उं छिता 1.कुं डिता
+
+
2. 2.
+
+
3. 3.
+
+
4. उञ्छिता 4. कुण्डिता
+
+
+
1. नं दितुम् 1. कं पितव्यम्
+
+
2. 2.
+
+
3. 3.
+
+
4. नन्दितुम् 4. कम्पितव्यम्
+
+
==== अभ्यास II ====
+
1. शं कितुम् 1.दं डः
+
+
2. 2.
+
+
3. 3.
+
+
4. शङ्कितुम् 4. दण्डः
+
+
+
1. कं टकम् 1.शां तिः
+
+
2. 2.
+
+
3. 3.
+
+
4. कण्टकम् 4. शान्तिः
+
+
=== वा पदान्तास्य (८-४-५९) ===
+
० वा -अव्ययम्
+
+
० पदान्तस्य - पदान्त - षष्ठी विभक्ति
+
+
० अनुवृत्तिः -?
+
+
अनुस्वारस्य ययि परसवर्णः
+
+
० अनुस्वारस्य - अनुस्वार - षष्ठी विभक्ति
+
+
० ययि - यय् - सप्तमी विभक्ति
+
+
० परसवर्णः - परसवर्ण - प्रथमा विभक्ति
+
+
'''पदान्त-अनुस्वार यय् => अनुस्वार/परसवर्ण यय्'''
+
+
==== Application of वा पदान्तास्य ====
+
० तं कथं
+
+
० त अनुस्वार क् अथं
+
+
० त ङ् क् अथं / तं /कथं
+
+
० तङ्कथं / तं कथं
+
+
==== अभ्यास I ====
+
1. कथं चित्रपक्षं 1.चित्रपक्षं डयमानं
+
+
2. 2.
+
+
3. 3.
+
+
4. कथञ्चित्रपक्षं / कथं चित्रपक्षं 4. चित्रपक्षण्डयमानं / चित्रपक्षं डयमानं
+
+
1. डयमानं नभःस्थं 1.नभःस्थं पुरुषः
+
+
2. 2.
+
+
3. 3.
+
+
4. डयमानन्नभःस्थं / डयमानं नभःस्थं 4. नभःस्थम्पुरुषः / नभःस्थं पुरुषः
+
+
'''अभ्यास II'''
+
+
1. सं वत्सरः 1.सं यन्ता
+
+
2. 2.
+
+
3. 3.
+
+
4. सव्ँवत्सरः / संवत्सरः 4. सय्ँयन्ता/ संयन्ता
+
+
+
1. यं लोकम् 1.त्वं करोषि
+
+
2. 2.
+
+
3. 3.
+
+
4. यल्ँलोकम् / यंलोकम् 4. त्वङ्करोषि / त्वं करोषि
+
+
=== तोर्लि (८-४-६०) ===
० झयो हो अन्यतरस्यां (८-४-६२)
० झयो हो अन्यतरस्यां (८-४-६२)