Line 705:
Line 705:
== यरोऽनुनासिकेऽनुनासिको वा (८-४-४५) ==
== यरोऽनुनासिकेऽनुनासिको वा (८-४-४५) ==
−
० झलां जशोऽन्ते (८-२-३९), झलां जश् झशि (८-४-५३)
+
यरः अनुनसासिके अनुनासिकः वा
−
० खरि च (८-४-५५), वा अवसाने (८-४-५६)
+
० यरः - यर् - षष्ठी विभक्ति
+
० अनुनासिके - अनुनासिक - सप्तमी विभक्ति
+
+
अनुनासिक-वर्णाः - ङ् ञ् ण् न् म् यँ वँ लँ
+
+
० अनुनासिकः - अनुनासिक - प्रथमा विभक्ति
+
+
० वा - अव्ययम्
+
+
० अनुवृत्तिः - ?
+
+
० पदान्तस्य (यरः विशेषणम् )
+
+
यर् अनुनासिक => अनुनासिक/यर् अनुनासिक
+
+
==== Application of यरोऽनुनासिकेऽनुनासिको वा ====
+
० वाग् नयति
+
+
० वा ग् न् अयति
+
+
० वा ङ् न् अयति / वा ग् न् अयति
+
+
० वाङ्नयति / वाग्नयति
+
+
==== अभ्यास I ====
+
1. सुहृद् मित्रम् 1. वाग् मयम्
+
+
2. 2.
+
+
3. 3.
+
+
4. सुहृन्मित्रम् / सुहृद् मित्रम् 4. वाङ्मयम् / वाग् मयम्
+
+
1. वाग् नियमः 1. तद् मङ्गलम्
+
+
2. 2.
+
+
3. 3.
+
+
4. वाङ्नियमः / वाग् नियमः 4. तन्मङ्लम् / तद् मङ्गलम्
+
+
==== अभ्यास II ====
+
1.अनादित्वात् निर्गुणत्वात् 1. षड् मुखः
+
+
2. 2.
+
+
3. 3.
+
+
4. अनादित्वान्निर्गुणत्वात् / अनादित्वात् निर्गुणत्वात् 4. षण्मुखः / षड् मुखः
+
+
+
1. जगद् नाथः 1. तत् मित्रम्
+
+
2. 2.
+
+
3. 3.
+
+
4. जगन्नाथः / जगत् नाथः 4. तन्मित्रम् /तत् मित्रम्
+
+
=== झलां जशोऽन्ते (८-२-३९) ===
+
झलां जशः अन्ते
+
+
० झलां - झल् - षष्ठी विभक्ति
+
+
० जशः - जश् - प्रथमा विभक्ति
+
+
० अन्ते - अन्त - सप्तमी विभक्ति
+
+
० अनुवृत्तिः - ?
+
+
'''झल् => जश्'''
+
+
==== Application of झलां जशोऽन्ते ====
+
० वाक् अत्र
+
+
० वा क् अत्र
+
+
० वा ग् अत्र
+
+
० वागत्र
+
+
==== अभ्यास I ====
+
1. अग्निचित् अत्र 1. त्रिष्टुप् इव
+
+
2. 2.
+
+
3. 3.
+
+
4. अग्निचिदत्र 4. त्रिष्टुबिव
+
+
+
1. उत् गम 1. तत् यथा
+
+
2. 2.
+
+
3. 3.
+
+
4. उद्गमः 4. तद्यथा
+
+
==== अभ्यास II ====
+
1. षष् दर्शनानि 1.प्राक् एव
+
+
2. 2.
+
+
3. 3.
+
+
4. षड्दर्शनानि 4. प्रागेव
+
+
+
1. षष् विधम् 1. सत् आचारः
+
+
2. 2.
+
+
3. 3.
+
+
4. षड्विधम् 4. सदाचारः
+
+
=== झलां जश् झशि (८-४-५३) ===
+
० झलां - झल् - षष्टी विभक्ति
+
+
० जश्- जश्- प्रथमा विभक्ति
+
+
० झशि - झश्- सप्तमी विभक्ति
+
+
० अनुवृत्तिः -?
+
+
'''झल् झश् => जश् झश्'''
+
+
==== Application of झलां जश् झशि ====
+
० लभ् धुम्
+
+
० ल भ् ध् उम्
+
+
० ल ब् ध् उम्
+
+
० लब्धुम्
+
+
==== अभ्यास I ====
+
1. दोघ् धा 1. बोध् धुम्
+
+
2. 2.
+
+
3. 3.
+
+
4. दोग्धा 4. बोद्धुम्
+
+
+
1. लभ् धव्यम् 1. प्रतिपत् चन्द्रः
+
+
2. 2.
+
+
3. 3.
+
+
4. लब्ध्व्यम् 4.
+
+
=== खरि च (८-४-५५) ===
+
० खरि - खर् - सप्तमी विभक्ति
+
+
० च - अव्ययम्
+
+
० अनुवृत्तिः - ?
+
+
० झलां - झल् - षष्ठी विभक्ति
+
+
० चर् - चर् - प्रथमा विभक्ति
+
+
'''झल् खर् => चर् खर्'''
+
+
==== Application of खरि च ====
+
० अस्मद् पुत्रः
+
+
० अस्म द् प् उत्रः
+
+
० अस्म त् प् उत्रः
+
+
० अस्मत्पुत्रः
+
+
==== अभ्यास I ====
+
1. तद् कर्म 1. एतद् फलम्
+
+
2. 2.
+
+
3. 3.
+
+
4. तत्कर्म 4. एतत्फलम्
+
+
+
1. तादृग् चेष्टा 1. तद् तस्मात्
+
+
2. 2.
+
+
3. 3.
+
+
4. तादृक्चेष्टा 4. तत्तस्मात्
+
+
==== अभ्यास II ====
+
1.उद् खननम् 1. कियद् धनम्
+
+
2. 2.
+
+
3. 3.
+
+
4. उत्खननम् 4.
+
+
1.तद् थकारः 1.षड् खादति
+
+
2. 2.
+
+
3. 3.
+
+
4. तत्थकारः 4. षट्खादति
+
+
=== वा अवसाने (८-४-५६) ===
० मोऽनुस्वारः (८-३-२३), नश्चापदान्तस्य झलि (८-३-२४)
० मोऽनुस्वारः (८-३-२३), नश्चापदान्तस्य झलि (८-३-२४)