Line 465:
Line 465:
4. अधोऽधः 4. अधोऽधः
4. अधोऽधः 4. अधोऽधः
+
+
== हल्-सन्धिः ॥ ==
+
० हल्-सन्धिः
+
+
० We have seen अच्-सन्धिः ie., when two अच्-वर्णऽ are next to each other, some transformation happens.
+
+
० Similarly when two हल्-वर्णऽ are next to each other or sometimes हल् and अच् the transformation that happens is called हल्-सन्धि
+
+
Eg :
+
+
तत् + टीका => तट्टीका
+
+
तस्मिन् + इति => तस्मिन्निति
+
+
=== स्तोः श्चुना श्चुः (८/४/४०) ===
+
स्तोः श्युना श्चुः
+
+
० स्तोः = स्तुँ-शब्द- षष्ठी विभक्ति
+
+
स्थानी
+
+
० श्चुना - श्चुँ-शब्द - तृतीया विभक्ति ।
+
+
Meaning of तृतीया-विभक्ति here is association. That means it can be either पूर्व or पर to स्थानी
+
+
० श्चु: - श्चुँ-शब्द - प्रथमा विभक्ति ।
+
+
आदेशः
+
+
० अनुवृत्तिः -?
+
+
<श्चुँ> स्तुँ <श्चुँ> => <श्चुँ >श्चुँ <श्चुँ>
+
+
==== Application of स्तोः श्चुना श्चु: ====
+
० यतस् च
+
+
० यत स् च् अ
+
+
० यत श् च् अ
+
+
० यतश्च
+
+
+
० यज् न
+
+
० य ज् न् अ
+
+
० य ज् ञ् अ
+
+
० यज्ञ
+
+
==== अभ्यास I ====
+
1. वृक्षस छादयति 1. गुणिन् जयति
+
+
2. 2.
+
+
3. 3.
+
+
4. वृक्षश्छादयति 4. गुणिञ्जयति
+
+
+
1. देवस् शेते 1. तद् जानाति
+
+
2. 2.
+
+
3. 3.
+
+
4. देवश्शेते 4. तज्जानाति
+
+
==== अभ्यास II ====
+
1. विद्वान् ज्ञातुम् 1. सोमसुत् चिनोति
+
+
2. 2.
+
+
3. 3.
+
+
4. विद्वाञ्ज्ञातुम् 4. सोमसुच्चिनोति
+
+
+
+
1.राज् न 1. तद् ज्ञात्वा
+
+
2. 2.
+
+
3. 3.
+
+
4. राज्ञ 4. तज्ज्ञात्वा
+
+
=== ष्टुना ष्टुः (८/४/४१) ===
+
ष्टुना ष्टुः
+
+
० ष्टुना - ष्टुँ- तृतीया विभक्ति ।
+
+
Meaning of तृतीया-विभक्ति here is association. That means it can be either पूर्व or पर to स्थानी
+
+
० ष्टुः - ष्टुँ- प्रथमा विभक्ति ।
+
+
आदेशः
+
+
० अनुवृत्तिः -?
+
+
० स्तोः = स्तुँ-शब्द- षष्ठी विभक्ति
+
+
स्थानी (षष्ठी स्थाने योगा - १ -१-४९)
+
+
<ष्टुँ> स्तुँ <ष्टुँ> =>< ष्टुँ> ष्टुँ< ष्टुँ>
+
+
==== Application of ष्टुना ष्टुः ====
+
० तत् टीका
+
+
० त त् ट् ईका
+
+
० त ट् ट् ईका
+
+
० तट्टीका
+
+
+
० इष् तम्
+
+
० इ ष् त् अम्
+
+
० इ ष् ट् अम्
+
+
० इष्टम्
+
+
==== अभ्यास I ====
+
1. वृक्षस् टीकते 1. पेष् ता
+
+
2. 2.
+
+
3. 3.
+
+
4. वृक्षष्टीकते 4. पुष्टा
+
+
1. अग्निचित् टीकते 1. इष् तवत्
+
+
2. 2.
+
+
3. 3.
+
+
4. अग्निचिट्टीकते 4. इष्टवत्
+
+
==== अभ्यास II ====
+
1. अग्निचिन् णकारः 1. असकृद् डयनम्
+
+
2. 2.
+
+
3. 3.
+
+
4. अग्निचिण्णकारः 4. असकृड्डयनम्
+
+
+
+
1. तद् ढक्का 1. नष् तम्
+
+
2. 2.
+
+
3. 3.
+
+
4. तढ्ढक्का 4. नष्टम्
+
+
=== न पदान्ताट्टोरनाम् (८-४-४२) ===
+
न पदान्तात् टोः अनाम्
+
+
This is a निषेध-सुत्र, prohibits the above mentioned आदेश in specific cases.
+
+
० टोः - टुँ - पञ्चमी विभक्ति
+
+
० अनाम् (अत्र षष्टी विभक्ति) - नाम् वर्जयित्वा
+
+
० न - अव्ययम्
+
+
० अनुवृत्तिः -?
+
+
० स्तोः - स्तुँ - षष्ठी विभक्ति
+
+
'''पदान्त- टुँ स्तुँ=> टुँ स्तुँ'''
+
+
==== Application of न पदान्ताट्टोरनाम् ====
+
० श्वलिट् साये
+
+
० श्वलि ट् स् आये
+
+
० श्वलि ट् स् आये
+
+
० श्वलिट् साये
+
+
० षट् नाम्
+
+
० ष ट् न् आम्
+
+
० ष ट् ण् आम्
+
+
० ष ण् ण् आम्
+
+
० षण्णाम्
+
+
=== तोः षि (८-४-४३) ===
+
तोः षि
+
+
० तोः - तुँ- षष्ठी विभक्ति
+
+
० षि - ष् - सप्तमी विभक्ति
+
+
० अनुवृत्तिः - ?
+
+
० न - अव्ययम्
+
+
'''तुँ ष् => तुँ ष्'''
+
+
==== Application of तोः षि ====
+
० सन् षष्ठः
+
+
० स न् ष् ष्ठः
+
+
० स न् ष् ष्ठः
+
+
० सन्षष्ठः
+
+
=== शात् (८-४-४४) ===
+
० शात् - श - पञ्चमी विभक्ति
+
+
० अनुवृत्तिः -?
+
+
० न - अव्ययम्
+
+
० तोः - तुँ - षष्ठी विभक्ति
+
+
'''श् तुँ => श् तुँ'''
+
+
+
० प्रश् न
+
+
० प्र श् न् अ
+
+
० प्र श् न् अ
+
+
० प्रश्न
+
+
== यरोऽनुनासिकेऽनुनासिको वा (८-४-४५) ==
+
० झलां जशोऽन्ते (८-२-३९), झलां जश् झशि (८-४-५३)
+
+
० खरि च (८-४-५५), वा अवसाने (८-४-५६)
+
+
० मोऽनुस्वारः (८-३-२३), नश्चापदान्तस्य झलि (८-३-२४)
+
+
० अनुस्वारस्य ययि परसवर्णः (८-४-५८), वा पदान्तास्य (८-४-५९)
+
+
० तोर्लि (८-४-६०)
+
+
० झयो हो अन्यतरस्यां (८-४-६२)
+
+
० शश्छोऽटि (८-४-६३), चोः कुः (८-२-३०)
+
+
० रषाभ्यां नो णः समानपदे (८-४-१)
+
+
० अट्कुप्वाङ्नुम्-व्यवायेऽपि (८-४-२)
+
+
० आदेशप्रत्यययोः (८-३-५९)
+
+
० विधि - Types
+
+
० आगमः - insertion, Types of आगमः
+
+
० छे च (६-१-७३)
+
+
० शि तुक् (८-३-३१), दीर्घात् (६-१-७५) + पदान्तात् वा (६-१-७६)
+
+
० ङमो ह्रस्वादचि ङमुण्नित्यम् (८-३-३२), इदितो नुम् (७-१-५८)
+
+
० अचो रहाभ्यां द्वे (८-४-४६), अनचि च (८-४-४७)
+
+
० लोपः शाकल्यस्य (८-३-१९)
+
+
० झरो झरि सवर्णे (८-४-६५)
[[Category:Vyakarana]]
[[Category:Vyakarana]]