Line 37:
Line 37:
० सुध्युपास्यः
० सुध्युपास्यः
−
==== '''अभ्यास I''' ====
+
==== अभ्यास I ====
1. गुरु आदेश 1. इति एव
1. गुरु आदेश 1. इति एव
Line 54:
Line 54:
4. मात्रिच्छा 4. उपर्युपरि
4. मात्रिच्छा 4. उपर्युपरि
−
==== '''अभ्यास II''' ====
+
==== अभ्यास II ====
1. धातृ उपदेशः 1.इव उपकारः
1. धातृ उपदेशः 1.इव उपकारः
Line 106:
Line 106:
० औ -> आव्
० औ -> आव्
−
==== '''Application of एचोऽयवायावः''' ====
+
==== Application of एचोऽयवायावः ====
० चे अन
० चे अन
Line 115:
Line 115:
० चयन
० चयन
−
==== '''अभ्यास I''' ====
+
==== अभ्यास I ====
1. फले इच्छा 1. नै अक
1. फले इच्छा 1. नै अक
Line 132:
Line 132:
4. वायववरुणद्धि 4. कयेते
4. वायववरुणद्धि 4. कयेते
−
==== '''अभ्यास II''' ====
+
==== अभ्यास II ====
1. लौ अक 1. ये एते
1. लौ अक 1. ये एते
Line 185:
Line 185:
'''अ अच् => एकः गुणः'''
'''अ अच् => एकः गुणः'''
−
==== '''Application of आद्गुण:''' ====
+
==== Application of आद्गुण: ====
० भास्कर उदयः
० भास्कर उदयः
Line 194:
Line 194:
० भास्करोदयः
० भास्करोदयः
−
==== '''अभ्यास I''' ====
+
==== अभ्यास I ====
1. न इच्छति 1. सुलभ उपायः
1. न इच्छति 1. सुलभ उपायः
Line 211:
Line 211:
4. पतेव 4. महोत्सवः
4. पतेव 4. महोत्सवः
−
==== '''अभ्यास II''' ====
+
==== अभ्यास II ====
1. रमा ईशः 1. मकर ऊर्जित
1. रमा ईशः 1. मकर ऊर्जित
Line 220:
Line 220:
4. रेमेशः 4. मकरोर्जित
4. रेमेशः 4. मकरोर्जित
−
=== '''ऋ - स्थाने आदेश''' ===
+
=== ऋ - स्थाने आदेश ===
० सप्त ऋषिः
० सप्त ऋषिः
Line 253:
Line 253:
० सप्तर्षिः
० सप्तर्षिः
−
==== '''अभ्यास I''' ====
+
==== अभ्यास I ====
1. ब्रह्म ऋषिः 1. अधम ऋणं
1. ब्रह्म ऋषिः 1. अधम ऋणं
Line 270:
Line 270:
4. वसन्तर्तुः 4. उत्तमर्णम्
4. वसन्तर्तुः 4. उत्तमर्णम्
−
==== '''अभ्यास II''' ====
+
==== अभ्यास II ====
1. राज ऋषिः 1. यथा इष्टं
1. राज ऋषिः 1. यथा इष्टं
Line 287:
Line 287:
4. वेदर्षिः 4. शरदृतुः
4. वेदर्षिः 4. शरदृतुः
−
=== '''वृद्धिरादैच् (१-१-१)''' ===
+
=== वृद्धिरादैच् (१-१-१) ===
वृद्धिः आत् ऐच्
वृद्धिः आत् ऐच्
Line 298:
Line 298:
० वृद्धि = { आ ऐ औ }
० वृद्धि = { आ ऐ औ }
−
=== '''वृद्धिरेचि (६-१-८८)''' ===
+
=== वृद्धिरेचि (६-१-८८) ===
वृद्धिः एचि
वृद्धिः एचि
Line 325:
Line 325:
'''अ एच् => एकः वृद्धिः'''
'''अ एच् => एकः वृद्धिः'''
−
==== '''Application of वृद्धिरेचि''' ====
+
==== Application of वृद्धिरेचि ====
० मम एव
० मम एव
Line 334:
Line 334:
० ममैव
० ममैव
−
==== '''अभ्यास I''' ====
+
==== अभ्यास I ====
1. तस्य ऐक्यम् 1. तव ओजः
1. तस्य ऐक्यम् 1. तव ओजः
Line 351:
Line 351:
4. छात्रौत्सुक्यम् 4. तदैकम्
4. छात्रौत्सुक्यम् 4. तदैकम्
−
==== '''अभ्यास II''' ====
+
==== अभ्यास II ====
1. रक्त ओदनः 1. यथा औषधम्
1. रक्त ओदनः 1. यथा औषधम्
Line 360:
Line 360:
4. रक्तौदनः 4. यथौषधम्
4. रक्तौदनः 4. यथौषधम्
−
=== '''अकः सर्वर्णे दीर्घः (६-१-१०१)''' ===
+
=== अकः सर्वर्णे दीर्घः (६-१-१०१) ===
अकः सवर्णे दीर्घः
अकः सवर्णे दीर्घः
Line 377:
Line 377:
'''अक् सवर्ण-अच् => एकः दीर्घः'''
'''अक् सवर्ण-अच् => एकः दीर्घः'''
−
==== '''Application of अकः स्वर्णे दीर्घः''' ====
+
==== Application of अकः स्वर्णे दीर्घः ====
० देव आलयः
० देव आलयः
Line 386:
Line 386:
० देवालयः
० देवालयः
−
==== '''अभ्यास I''' ====
+
==== अभ्यास I ====
1. अपि इदम् 1. कटु उक्तिः
1. अपि इदम् 1. कटु उक्तिः
Line 404:
Line 404:
4. मातॄणम् 4. तथापि
4. मातॄणम् 4. तथापि
−
==== '''अभ्यास II''' ====
+
==== अभ्यास II ====
1. कवि ईश्वरः 1. गुरु उपदेशः
1. कवि ईश्वरः 1. गुरु उपदेशः
Line 413:
Line 413:
4. कवीश्वरः 4. गरूपदेशः
4. कवीश्वरः 4. गरूपदेशः
−
=== '''एङ: पदान्तादति (६-१-१०९)''' ===
+
=== एङ: पदान्तादति (६-१-१०९) ===
एङः पदान्तात् अति
एङः पदान्तात् अति
Line 430:
Line 430:
'''पदान्त-एङ् अत् => एकः पूर्वः'''
'''पदान्त-एङ् अत् => एकः पूर्वः'''
−
==== '''Application of एङः पदान्तादति''' ====
+
==== Application of एङः पदान्तादति ====
० वायो अत्र
० वायो अत्र
Line 439:
Line 439:
० वायोत्र (वायोऽत्र)
० वायोत्र (वायोऽत्र)
−
==== '''अभ्यास I''' ====
+
==== अभ्यास I ====
1. अग्ने अत्र 1. अहो आगच्छ
1. अग्ने अत्र 1. अहो आगच्छ
Line 457:
Line 457:
4. कोऽपि 4. अन्तेऽस्ति
4. कोऽपि 4. अन्तेऽस्ति
−
==== '''अभ्यास II''' ====
+
==== अभ्यास II ====
1. अधो अधः 1. यशसे अर्थाय
1. अधो अधः 1. यशसे अर्थाय
Line 1,140:
Line 1,140:
4. डयमानन्नभःस्थं / डयमानं नभःस्थं 4. नभःस्थम्पुरुषः / नभःस्थं पुरुषः
4. डयमानन्नभःस्थं / डयमानं नभःस्थं 4. नभःस्थम्पुरुषः / नभःस्थं पुरुषः
−
'''अभ्यास II'''
+
==== अभ्यास II ====
−
1. सं वत्सरः 1.सं यन्ता
1. सं वत्सरः 1.सं यन्ता