Changes

Jump to navigation Jump to search
Line 15: Line 15:  
When Indra came to know about this, he was furious and killed Vishwarupa. Hearing this, Tvashtra was very angry and performed a yajna to beget a son who could kill Indra. Tvashtra perfomed a yajna without inviting Indra and did not offer Soma pana. On knowing this, Indra instructed that Tvashtra should invite him. Tvashtra in anger refused to invite him since Indra killed his son.  He then performed the yajna without Indra but Indra by force without the permission of Tvashtra drank the Soma during the conclusion of yajna.  <blockquote>त्वष्टा हतपुत्रो वीन्द्रद्ग सोममाहरत्तस्मिन्निन्द्र उपहवमैच्छत तं नोपा ह्वयत पुत्रम्मेऽवधीरिति स यज्ञवेशसं कृत्वा प्रासहा सोममपिबत्तस्य यदत्यशिष्यत तत्त्वष्टाहवनीयमुप प्रावर्तयत्स्वाहेन्द्रशत्रुर्वर्धस्वेति यदवर्तयत्तद्वृत्रस्य वृत्रत्वं यदब्रवीत्स्वाहेन्द्रशत्रुर्वर्धस्वेति तस्मादस्येन्द्रः शत्रुरभवत्स सम्भवन्नग्नीषोमावभि समभवत्स इषुमात्रमिषुमात्रं विष्वङ्ङवर्धत (Tait. Samh. 2.5.2)</blockquote><blockquote>tvaṣṭā hataputrō vīndradga sōmamāharattasminnindra upahavamaicchata taṁ nōpā hvayata putrammē'vadhīriti sa yajñavēśasaṁ kr̥tvā prāsahā sōmamapibattasya yadatyaśiṣyata tattvaṣṭāhavanīyamupa prāvartayatsvāhēndraśatrurvardhasvēti yadavartayattadvr̥trasya vr̥tratvaṁ yadabravītsvāhēndraśatrurvardhasvēti tasmādasyēndraḥ śatrurabhavatsa sambhavannagnīṣōmāvabhi samabhavatsa iṣumātramiṣumātraṁ viṣvaṅṅavardhata (Tait. Samh. 2.5.2)</blockquote>Being angry with Indra, Tvashtra used left over Soma and invoked Havanaagni and the ahavaniiya agni.  As the fire blazed in the yagna homa the ritviks chanted स्वाहेन्द्रशत्रुर्वर्धस्व इति. Due to the swara mispronunciation in the mantra, the entire meaning was altered. Instead of "let there be a son who could kill indra" it meant "let there be a son who will be killed by Indra". Instantly, Vrttra was born and started expanding over the entire universe.   
 
When Indra came to know about this, he was furious and killed Vishwarupa. Hearing this, Tvashtra was very angry and performed a yajna to beget a son who could kill Indra. Tvashtra perfomed a yajna without inviting Indra and did not offer Soma pana. On knowing this, Indra instructed that Tvashtra should invite him. Tvashtra in anger refused to invite him since Indra killed his son.  He then performed the yajna without Indra but Indra by force without the permission of Tvashtra drank the Soma during the conclusion of yajna.  <blockquote>त्वष्टा हतपुत्रो वीन्द्रद्ग सोममाहरत्तस्मिन्निन्द्र उपहवमैच्छत तं नोपा ह्वयत पुत्रम्मेऽवधीरिति स यज्ञवेशसं कृत्वा प्रासहा सोममपिबत्तस्य यदत्यशिष्यत तत्त्वष्टाहवनीयमुप प्रावर्तयत्स्वाहेन्द्रशत्रुर्वर्धस्वेति यदवर्तयत्तद्वृत्रस्य वृत्रत्वं यदब्रवीत्स्वाहेन्द्रशत्रुर्वर्धस्वेति तस्मादस्येन्द्रः शत्रुरभवत्स सम्भवन्नग्नीषोमावभि समभवत्स इषुमात्रमिषुमात्रं विष्वङ्ङवर्धत (Tait. Samh. 2.5.2)</blockquote><blockquote>tvaṣṭā hataputrō vīndradga sōmamāharattasminnindra upahavamaicchata taṁ nōpā hvayata putrammē'vadhīriti sa yajñavēśasaṁ kr̥tvā prāsahā sōmamapibattasya yadatyaśiṣyata tattvaṣṭāhavanīyamupa prāvartayatsvāhēndraśatrurvardhasvēti yadavartayattadvr̥trasya vr̥tratvaṁ yadabravītsvāhēndraśatrurvardhasvēti tasmādasyēndraḥ śatrurabhavatsa sambhavannagnīṣōmāvabhi samabhavatsa iṣumātramiṣumātraṁ viṣvaṅṅavardhata (Tait. Samh. 2.5.2)</blockquote>Being angry with Indra, Tvashtra used left over Soma and invoked Havanaagni and the ahavaniiya agni.  As the fire blazed in the yagna homa the ritviks chanted स्वाहेन्द्रशत्रुर्वर्धस्व इति. Due to the swara mispronunciation in the mantra, the entire meaning was altered. Instead of "let there be a son who could kill indra" it meant "let there be a son who will be killed by Indra". Instantly, Vrttra was born and started expanding over the entire universe.   
 
=== वज्रायुधा || Vajraayudha ===
 
=== वज्रायुधा || Vajraayudha ===
<blockquote>स यावदूर्ध्वः पराविध्यति तावति स्वयमेव व्यरमत यदि वा तावत्प्रवणमासीत्यदि वा तावदध्यग्नेरासीत्स सम्भवन्नग्नीषोमावभि समभवत्स इषुमात्रमिषुमात्रं विष्वङ्ङवर्धत स इमाँल्लोकानवृणोद्यदिमाँल्लोकानवृणोत्तद्वृत्रस्य वृत्रत्वं तस्मादिन्द्रोऽबिभेदपि त्वष्टा तस्मै त्वष्टा वज्रमसिञ्चत्तपो वै स वज्र आसीत्तमुद्यन्तुं नाशक्नोदथ वै तर्हि विष्णुरन्या (Tait. Samh. 2.5.12)</blockquote><blockquote>sa yāvadūrdhvaḥ parāvidhyati tāvati svayamēva vyaramata yadi vā tāvatpravaṇamāsītyadi vā tāvadadhyagnērāsītsa sambhavannagnīṣōmāvabhi samabhavatsa iṣumātramiṣumātraṁ viṣvaṅṅavardhata sa imām̐llōkānavr̥ṇōdyadimām̐llōkānavr̥ṇōttadvr̥trasya vr̥tratvaṁ tasmādindrō'bibhēdapi tvaṣṭā tasmai tvaṣṭā vajramasiñcattapō vai sa vajra āsīttamudyantuṁ nāśaknōdatha vai tarhi viṣṇuranyā (Arsheya system 4.5.36.2 and Saraswat System 1.2.4.12.2 in Parankusa.org) (Tait. Samh. 2.5.12)</blockquote>Vrttra means one who grows or goes in circles and though Indra did not fear Vrttra he was not able to control him. Meanwhile Vrttra’s father, Tvashtra offered a special thunderbolt to Indra. Here Vajraayudha is described as "tapo vy sa vajra asit" meaning "tapasaya itself is Vajrayudha (thunderbolt)". As Indra could not lift the [[Vajraayudha|Vajrayudha]]''',''' he prayed to Srimahavisnu.<blockquote>विष्णुरन्या देवतासीत्सोऽब्रवीद्विष्णवेहीदमा हरिष्यावो येनायमिदमिति स विष्णुस्त्रेधात्मानं वि न्यधत्त पृथिव्यां तृतीयमन्तरिक्षे तृतीयं दिवि तृतीयमभिपर्यावर्ताद्ध्यबिभेद्यत्पृथिव्यां तृती॑यमासीत्तेनेन्द्रो वज्रमुदयच्छद्विष्ण्वनुस्थितः सोऽब्रवीतन्मा मे प्र हारस्ति वा इदं (Arsheya system 4.5.36.3 and Saraswat system 1.2.4.12.3) (Tait. Samh. 2.5.12)</blockquote><blockquote>viṣṇuranyā dēvatāsītsō'bravīdviṣṇavēhīdamā hariṣyāvō yēnāyamidamiti sa viṣṇustrēdhātmānaṁ vi nyadhatta pr̥thivyāṁ tr̥tīyamantarikṣē tr̥tīyaṁ divi tr̥tīyamabhiparyāvartāddhyabibhēdyatpr̥thivyāṁ tr̥tī̍yamāsīttēnēndrō vajramudayacchadviṣṇvanusthitaḥ sō'bravītanmā mē pra hārasti vā idaṁ (Arsheya system 4.5.36.3 and Saraswat system 1.2.4.12.3) (Tait. Samh. 2.5.12)</blockquote>Mahavisnu pleased with Indra's prayers and that of other devatas, divided himself into 3 parts "विष्णुस्त्रेधात्मानं viṣṇustrēdhātmānaṁ" . It indicates His '''Trivikrama tattva.''' One third part of Vishnu's energy was placed in the earth, another one third in devaloka and the last third was placed in the Antariksha or Space.<blockquote>मयि वीर्यं तत्ते प्र दास्यामीति तदस्मै प्रायच्छत्तत्प्रत्यगृह्णादधा मेति तद्विष्णवेति प्रायच्छत्तद्विष्णुः प्रत्यगृह्णादस्मास्विन्द्र इन्द्रियं दधात्विति यदन्तरिक्षे तृती॑यमासीत्तेनेन्द्रो वज्रमुदयच्छद्विष्ण्वनुस्थितः सोऽब्रवीन्मा मे प्र हारस्ति वा इदं (Arsheya system 4.5.36.4 and Saraswat System 1.2.4.12.4)</blockquote><blockquote>mayi vīryaṁ tattē pra dāsyāmīti tadasmai prāyacchattatpratyagr̥hṇādadhā mēti tadviṣṇavēti prāyacchattadviṣṇuḥ pratyagr̥hṇādasmāsvindra indriyaṁ dadhātviti yadantarikṣē tr̥tī̍yamāsīttēnēndrō vajramudayacchadviṣṇvanusthitaḥ sō'bravīnmā mē pra hārasti vā idaṁ (Arsheya system 4.5.36.4 and Saraswat System 1.2.4.12.4)</blockquote>Indra then merged himself with Visnu's energy of prithvi and with that strength was able to lift the vajrayudha. Seeing this Vrttra removed himself from the earth and continued the battle in space and in heavenly planets. Indra with the blessing of Mahavishnu then defeated Vrttra who entered into a truce with indra.
+
<blockquote>स यावदूर्ध्वः पराविध्यति तावति स्वयमेव व्यरमत यदि वा तावत्प्रवणमासीत्यदि वा तावदध्यग्नेरासीत्स सम्भवन्नग्नीषोमावभि समभवत्स इषुमात्रमिषुमात्रं विष्वङ्ङवर्धत स इमाँल्लोकानवृणोद्यदिमाँल्लोकानवृणोत्तद्वृत्रस्य वृत्रत्वं तस्मादिन्द्रोऽबिभेदपि त्वष्टा तस्मै त्वष्टा वज्रमसिञ्चत्तपो वै स वज्र आसीत्तमुद्यन्तुं नाशक्नोदथ वै तर्हि विष्णुरन्या (Tait. Samh. 2.5.12)</blockquote><blockquote>sa yāvadūrdhvaḥ parāvidhyati tāvati svayamēva vyaramata yadi vā tāvatpravaṇamāsītyadi vā tāvadadhyagnērāsītsa sambhavannagnīṣōmāvabhi samabhavatsa iṣumātramiṣumātraṁ viṣvaṅṅavardhata sa imām̐llōkānavr̥ṇōdyadimām̐llōkānavr̥ṇōttadvr̥trasya vr̥tratvaṁ tasmādindrō'bibhēdapi tvaṣṭā tasmai tvaṣṭā vajramasiñcattapō vai sa vajra āsīttamudyantuṁ nāśaknōdatha vai tarhi viṣṇuranyā (Arsheya system 4.5.36.2 and Saraswat System 1.2.4.12.2 in Parankusa.org) (Tait. Samh. 2.5.12)</blockquote>Vrttra means one who grows or goes in circles and though Indra did not fear Vrttra he was not able to control him. Meanwhile Vrttra’s father, Tvashtra offered a special thunderbolt to Indra. Here Vajraayudha is described as "tapo vy sa vajra asit" meaning "tapasaya itself is Vajrayudha (thunderbolt)". As Indra could not lift the [[Vajraayudha|Vajrayudha]]''',''' he prayed to Srimahavisnu.<blockquote>विष्णुरन्या देवतासीत्सोऽब्रवीद्विष्णवेहीदमा हरिष्यावो येनायमिदमिति स विष्णुस्त्रेधात्मानं वि न्यधत्त पृथिव्यां तृतीयमन्तरिक्षे तृतीयं दिवि तृतीयमभिपर्यावर्ताद्ध्यबिभेद्यत्पृथिव्यां तृती॑यमासीत्तेनेन्द्रो वज्रमुदयच्छद्विष्ण्वनुस्थितः सोऽब्रवीतन्मा मे प्र हारस्ति वा इदं (Arsheya system 4.5.36.3 and Saraswat system 1.2.4.12.3) (Tait. Samh. 2.5.12)</blockquote><blockquote>viṣṇuranyā dēvatāsītsō'bravīdviṣṇavēhīdamā hariṣyāvō yēnāyamidamiti sa viṣṇustrēdhātmānaṁ vi nyadhatta pr̥thivyāṁ tr̥tīyamantarikṣē tr̥tīyaṁ divi tr̥tīyamabhiparyāvartāddhyabibhēdyatpr̥thivyāṁ tr̥tī̍yamāsīttēnēndrō vajramudayacchadviṣṇvanusthitaḥ sō'bravītanmā mē pra hārasti vā idaṁ (Arsheya system 4.5.36.3 and Saraswat system 1.2.4.12.3) (Tait. Samh. 2.5.12)</blockquote>Mahavisnu pleased with Indra's prayers and that of other devatas, divided himself into 3 parts "विष्णुस्त्रेधात्मानं viṣṇustrēdhātmānaṁ" . It indicates His '''Trivikrama tattva.''' One third part of Vishnu's energy was placed in the earth, another one third in devaloka and the last third was placed in the Antariksha or Space.<blockquote>मयि वीर्यं तत्ते प्र दास्यामीति तदस्मै प्रायच्छत्तत्प्रत्यगृह्णादधा मेति तद्विष्णवेति प्रायच्छत्तद्विष्णुः प्रत्यगृह्णादस्मास्विन्द्र इन्द्रियं दधात्विति यदन्तरिक्षे तृती॑यमासीत्तेनेन्द्रो वज्रमुदयच्छद्विष्ण्वनुस्थितः सोऽब्रवीन्मा मे प्र हारस्ति वा इदं (Arsheya system 4.5.36.4 and Saraswat System 1.2.4.12.4) (Tait. Samh. 2.5.12)</blockquote><blockquote>mayi vīryaṁ tattē pra dāsyāmīti tadasmai prāyacchattatpratyagr̥hṇādadhā mēti tadviṣṇavēti prāyacchattadviṣṇuḥ pratyagr̥hṇādasmāsvindra indriyaṁ dadhātviti yadantarikṣē tr̥tī̍yamāsīttēnēndrō vajramudayacchadviṣṇvanusthitaḥ sō'bravīnmā mē pra hārasti vā idaṁ (Arsheya system 4.5.36.4 and Saraswat System 1.2.4.12.4)(Tait. Samh. 2.5.12)</blockquote>Indra then merged himself with Visnu's energy of prithvi and with that strength was able to lift the vajrayudha. Seeing this Vrttra removed himself from the earth and continued the battle in space and in heavenly planets. Indra with the blessing of Mahavishnu then defeated Vrttra who entered into a truce with indra.
   −
=== वृ॒त्रः क्षु॒त्खलु॒ || Vrttra is Hunger ===
+
=== वृत्रः क्षुत्खलु || Vrttra is Hunger ===
इ॒दमस्मि॒ तत्ते॒ प्र दास्या॒मीति॒ त्वी (३) इत्य॑ब्रवीत्स॒न्धान्तु सं द॑धावहै॒ त्वामे॒व प्र वि॑शा॒नीति॒ यन्माम्प्र॑वि॒शेः किम्मा॑ भुञ्ज्या॒ इत्य॑ब्रवी॒त्त्वामे॒वेन्धी॑य॒ तव॒ भोगा॑य॒ त्वाम्प्र वि॑शेय॒मित्य॑ब्रवी॒त्तव्वृँ॒त्रः प्रावि॑शदु॒दरं॒ वै वृ॒त्रः ख्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यः [41] (Arsheya system 4.5.36.6 and Saraswat System 1.2.4.12.6)  
+
<blockquote>इदमस्मि तत्ते प्र दास्यामीति त्वी (३) इत्यब्रवीत्सन्धान्तु सं दधावहै त्वामेव प्र विशानीति यन्माम्प्रविशेः किम्मा भुञ्ज्या इत्यब्रवीत्त्वामेवेन्धीय तव भोगाय त्वाम्प्र विशेयमित्यब्रवीत्तव्वृँत्रः प्राविशदुदरं वै वृत्रः क्षुत्खलु वै मनुष्यस्य भ्रातृव्यो य (Arsheya system 4.5.36.6 and Saraswat System 1.2.4.12.6) (Tait. Samh. 2.5.12)</blockquote><blockquote>idamasmi tattē pra dāsyāmīti tvī (3) ityabravītsandhāntu saṁ dadhāvahai tvāmēva pra viśānīti yanmāmpraviśēḥ kimmā bhuñjyā ityabravīttvāmēvēndhīya tava bhōgāya tvāmpra viśēyamityabravīttavvr̥m̐traḥ prāviśadudaraṁ vai vr̥traḥ kṣutkhalu vai manuṣyasya bhrātr̥vyō ya (Arsheya system 4.5.36.6 and Saraswat System 1.2.4.12.6) (Tait. Samh. 2.5.12)</blockquote>Vrttrasura said allow me to enter into your body. Indra asked him what will you do with me? Will you eat me? Vrttra replied that he will become the fire in the stomach, as hunger (jataragni) in humanbeings. In this way Vrttra entered into the body of Indra and the living entities and continues to stay in the form of hunger. He is called as भ्रातृव्यो॒ brathravya and those who understand this, they will conquer hunger.    <blockquote>एवं वेद हन्ति क्षुधम्भ्रातृव्यं तदस्मै प्रायच्छत्तत्प्रत्यगृह्णात्त्रिर्माधा इति तद्विष्णवेति प्रायच्छत्तद्विष्णुः प्रत्यगृह्णादस्मास्विन्द्र इन्द्रियं दधात्विति यत्त्रिः प्रायच्छत्त्रिः प्रत्यगृह्णात्तत्त्रिधातोस्त्रिधातु॒त्वं यद्विष्णुरन्वतिष्ठत विष्णवेति प्रायच्छत्तस्मादैन्द्रावैष्णवद्ग हविर्भवति यद्वा इदं किंच तदस्मै तत्प्रायच्छदृचः सामानि यजूद्गंषि सहस्रं वा अस्मै तत्प्रायच्छत्तस्मात्सहस्रदक्षिणम् (Arsheya system 4.5.36.7 and Saraswat System 1.2.4.12.7)(Tait. Samh. 2.5.12)</blockquote><blockquote>ēvaṁ vēda hanti kṣudhambhrātr̥vyaṁ tadasmai prāyacchattatpratyagr̥hṇāttrirmādhā iti tadviṣṇavēti prāyacchattadviṣṇuḥ pratyagr̥hṇādasmāsvindra indriyaṁ dadhātviti yattriḥ prāyacchattriḥ pratyagr̥hṇāttattridhātōstridhātu̱tvaṁ yadviṣṇuranvatiṣṭhata viṣṇavēti prāyacchattasmādaindrāvaiṣṇavadga havirbhavati yadvā idaṁ kiṁca tadasmai tatprāyacchadr̥caḥ sāmāni yajūdgaṁṣi sahasraṁ vā asmai tatprāyacchattasmātsahasradakṣiṇam (Arsheya system 4.5.36.7 and Saraswat System 1.2.4.12.7)(Tait. Samh. 2.5.12)</blockquote>In this way because of accepting the valor of Vrttra three times through Indra, Visnu is called Tridaatu.  Also the special ingredient called purodasa is offered to Indra and Vishnu. In this episode, the main cause of Indra’s valor is Visnu himself.  
 
  −
Vrttrasura said allow me to enter into your body. Indra asked him what will you do with me? Will you eat me? Vrttra replied that he will become the fire in the stomach, as hunger (jataragni) in humanbeings.    
  −
 
  −
In this way Vrttra entered into the body of Indra and the living entities and continues to stay in the form of hunger. He is called as भ्रातृ॑व्यो॒ brathravya and those who understand this, they will conquer hunger.  
  −
 
  −
ए॒वं वेद॒ हन्ति॒ ख्षुध॒म्भ्रातृ॑व्य॒न्तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒त्त्रिर्मा॑धा॒ इति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णु॒ः प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति॒ यत्त्रिः प्राय॑च्छ॒त्त्रिः प्र॒त्यगृ॑ह्णा॒त्तत्त्रि॒धातो॑स्त्रिधातु॒त्वं यद्विष्णु॑र॒न्वति॑ष्ठत॒ विष्ण॒वेति॒ प्राय॑च्छ॒त्तस्मा॑दैन्द्रावैष्ण॒वद्ग ह॒विर्भ॑वति॒ यद्वा इ॒दं किंच॒ तद॑स्मै॒ तत्प्राय॑च्छ॒दृच॒ः सामा॑नि॒ यजूद्गं॑षि स॒हस्रं॒ वा अ॑स्मै॒ तत्प्राय॑च्छ॒त्तस्मा॑त्स॒हस्र॑दक्षिणम् [42] (Arsheya system 4.5.36.7 and Saraswat System 1.2.4.12.7)  
  −
 
  −
In this way because of accepting the valor of Vrttra three times through Indra, Visnu is called Tridaatu.  Also the special ingredient called purodasa is offered to Indra and Vsnu, therefore also it is called trudatu uktahaa vith tridathu. In this episode, the main cause of Indra’s valor is Visnu himself.  
      
It should be noted that Vrttra was though killed in historic perspective, was not killed but was given a place in every living entity as hunger. Therefore the disturbance to the living entity is an eternal experience in this world, symbolically, hunger is the sign of dissatisfaction. Similarly, hunger is not just limited to physical hunger but is connected to insatiable wants and desires. Lust and anger are insatiable hunger.  
 
It should be noted that Vrttra was though killed in historic perspective, was not killed but was given a place in every living entity as hunger. Therefore the disturbance to the living entity is an eternal experience in this world, symbolically, hunger is the sign of dissatisfaction. Similarly, hunger is not just limited to physical hunger but is connected to insatiable wants and desires. Lust and anger are insatiable hunger.  

Navigation menu