Changes

Jump to navigation Jump to search
added transliteration and formating
Line 13: Line 13:  
|}Once the purohit of the devathas, Brihaspati, being angry, left his priestly work and so the devathas invited Vishwarupa as their priest. Vishwarupa also known as Trisiras was favorable to the asuras. Therefore, without the knowledge of devatas, he offered the havishya (oblations) to the asuras which belonged to devatas.
 
|}Once the purohit of the devathas, Brihaspati, being angry, left his priestly work and so the devathas invited Vishwarupa as their priest. Vishwarupa also known as Trisiras was favorable to the asuras. Therefore, without the knowledge of devatas, he offered the havishya (oblations) to the asuras which belonged to devatas.
   −
When Indra came to know about this, he was furious and killed Vishwarupa. Hearing this, Tvashtra was very angry and performed a yajna to beget a son who could kill Indra. Tvashtra perfomed a yajna without inviting Indra and did not offer Soma pana. On knowing this, Indra instructed that Tvashtra should invite him. Tvashtra in anger refused to invite him since Indra killed his son.  He then performed the yajna without Indra but Indra by force without the permission of Tvashtra drank the Soma during the conclusion of yajna.  <blockquote>त्वष्टा हतपुत्रो वीन्द्रद्ग सोममाहरत्तस्मिन्निन्द्र उपहवमैच्छत तं नोपा ह्वयत पुत्रम्मेऽवधीरिति स यज्ञवेशसं कृत्वा प्रासहा सोममपिबत्तस्य यदत्यशिष्यत तत्त्वष्टाहवनीयमुप प्रावर्तयत्स्वाहेन्द्रशत्रुर्वर्धस्वेति यदवर्तयत्तद्वृत्रस्य वृत्रत्वं यदब्रवीत्स्वाहेन्द्रशत्रुर्वर्धस्वेति तस्मादस्येन्द्रः शत्रुरभवत्स सम्भवन्नग्नीषोमावभि समभवत्स इषुमात्रमिषुमात्रं विष्वङ्ङवर्धत (Arsheya System 4.5.36.1 and Saraswat system 1.2.4.12.1 in Parankusa.org) (Tait. Samh. 2.5.2)</blockquote><blockquote>tvaṣṭā hataputrō vīndradga sōmamāharattasminnindra upahavamaicchata taṁ nōpā hvayata putrammē'vadhīriti sa yajñavēśasaṁ kr̥tvā prāsahā sōmamapibattasya yadatyaśiṣyata tattvaṣṭāhavanīyamupa prāvartayatsvāhēndraśatrurvardhasvēti yadavartayattadvr̥trasya vr̥tratvaṁ yadabravītsvāhēndraśatrurvardhasvēti tasmādasyēndraḥ śatrurabhavatsa sambhavannagnīṣōmāvabhi samabhavatsa iṣumātramiṣumātraṁ viṣvaṅṅavardhata (Arsheya System 4.5.36.1 and Saraswat system 1.2.4.12.1 in Parankusa.org) (Tait. Samh. 2.5.2)</blockquote>Being angry with Indra, Tvashtra used left over Soma and invoked Havanaagni and the ahavaniiya agni.  As the fire blazed in the yagna homa the ritviks chanted स्वाहेन्द्रशत्रुर्वर्धस्व इति. Due to the swara mispronunciation in the mantra, the entire meaning was altered. Instead of "let there be a son who could kill indra" it meant "let there be a son who will be killed by Indra". Instantly, Vrttra was born and started expanding over the entire universe.   
+
When Indra came to know about this, he was furious and killed Vishwarupa. Hearing this, Tvashtra was very angry and performed a yajna to beget a son who could kill Indra. Tvashtra perfomed a yajna without inviting Indra and did not offer Soma pana. On knowing this, Indra instructed that Tvashtra should invite him. Tvashtra in anger refused to invite him since Indra killed his son.  He then performed the yajna without Indra but Indra by force without the permission of Tvashtra drank the Soma during the conclusion of yajna.  <blockquote>त्वष्टा हतपुत्रो वीन्द्रद्ग सोममाहरत्तस्मिन्निन्द्र उपहवमैच्छत तं नोपा ह्वयत पुत्रम्मेऽवधीरिति स यज्ञवेशसं कृत्वा प्रासहा सोममपिबत्तस्य यदत्यशिष्यत तत्त्वष्टाहवनीयमुप प्रावर्तयत्स्वाहेन्द्रशत्रुर्वर्धस्वेति यदवर्तयत्तद्वृत्रस्य वृत्रत्वं यदब्रवीत्स्वाहेन्द्रशत्रुर्वर्धस्वेति तस्मादस्येन्द्रः शत्रुरभवत्स सम्भवन्नग्नीषोमावभि समभवत्स इषुमात्रमिषुमात्रं विष्वङ्ङवर्धत (Tait. Samh. 2.5.2)</blockquote><blockquote>tvaṣṭā hataputrō vīndradga sōmamāharattasminnindra upahavamaicchata taṁ nōpā hvayata putrammē'vadhīriti sa yajñavēśasaṁ kr̥tvā prāsahā sōmamapibattasya yadatyaśiṣyata tattvaṣṭāhavanīyamupa prāvartayatsvāhēndraśatrurvardhasvēti yadavartayattadvr̥trasya vr̥tratvaṁ yadabravītsvāhēndraśatrurvardhasvēti tasmādasyēndraḥ śatrurabhavatsa sambhavannagnīṣōmāvabhi samabhavatsa iṣumātramiṣumātraṁ viṣvaṅṅavardhata (Tait. Samh. 2.5.2)</blockquote>Being angry with Indra, Tvashtra used left over Soma and invoked Havanaagni and the ahavaniiya agni.  As the fire blazed in the yagna homa the ritviks chanted स्वाहेन्द्रशत्रुर्वर्धस्व इति. Due to the swara mispronunciation in the mantra, the entire meaning was altered. Instead of "let there be a son who could kill indra" it meant "let there be a son who will be killed by Indra". Instantly, Vrttra was born and started expanding over the entire universe.   
 
=== वज्रायुधा || Vajraayudha ===
 
=== वज्रायुधा || Vajraayudha ===
<blockquote>स यावदूर्ध्वः पराविध्यति तावति स्वयमेव व्यरमत यदि वातावत्प्रवणमासीत्यदि वा तावदध्यग्नेरासीत्स सम्भवन्नग्नीषोमावभि समभवत्स इषुमात्रमिषुमात्रं विष्वङ्ङवर्धत स इमाँल्लोकानवृणोद्यदिमाँल्लोकानवृणोत्तद्वृत्रस्य वृत्रत्वं तस्मादिन्द्रोऽबिभेदपि त्वष्टा तस्मै त्वष्टा वज्रमसिञ्चत्तपो वै स वज्र आसीत्तमुद्यन्तुं नाशक्नोदथ वै तर्हि विष्णुरन्या (Arsheya system 4.5.36.2 and Saraswat System 1.2.4.12.2 in Parankusa.org) (Tait. Samh. 2.5.12)</blockquote><blockquote>sa yāvadūrdhvaḥ parāvidhyati tāvati svayamēva vyaramata yadi vātāvatpravaṇamāsītyadi vā tāvadadhyagnērāsītsa sambhavannagnīṣōmāvabhi samabhavatsa iṣumātramiṣumātraṁ viṣvaṅṅavardhata sa imām̐llōkānavr̥ṇōdyadimām̐llōkānavr̥ṇōttadvr̥trasya vr̥tratvaṁ tasmādindrō'bibhēdapi tvaṣṭā tasmai tvaṣṭā vajramasiñcattapō vai sa vajra āsīttamudyantuṁ nāśaknōdatha vai tarhi viṣṇuranyā (Arsheya system 4.5.36.2 and Saraswat System 1.2.4.12.2 in Parankusa.org) (Tait. Samh. 2.5.12)</blockquote>Vrttra means one who grows or goes in circles and though Indra did not fear Vrttra he was not able to control him. Meanwhile Vrttra’s father, Tvashtra offered a special thunderbolt to Indra. Here Vajraayudha is described as "tapo vy sa vajra asit" meaning "'''tapasaya''' itself is the Vajrayudha (thunderbolt). As Indra could not lift the '''Vajrayudha,''' he prayed to Srimahavisnu.
+
<blockquote>स यावदूर्ध्वः पराविध्यति तावति स्वयमेव व्यरमत यदि वा तावत्प्रवणमासीत्यदि वा तावदध्यग्नेरासीत्स सम्भवन्नग्नीषोमावभि समभवत्स इषुमात्रमिषुमात्रं विष्वङ्ङवर्धत स इमाँल्लोकानवृणोद्यदिमाँल्लोकानवृणोत्तद्वृत्रस्य वृत्रत्वं तस्मादिन्द्रोऽबिभेदपि त्वष्टा तस्मै त्वष्टा वज्रमसिञ्चत्तपो वै स वज्र आसीत्तमुद्यन्तुं नाशक्नोदथ वै तर्हि विष्णुरन्या (Tait. Samh. 2.5.12)</blockquote><blockquote>sa yāvadūrdhvaḥ parāvidhyati tāvati svayamēva vyaramata yadi vā tāvatpravaṇamāsītyadi vā tāvadadhyagnērāsītsa sambhavannagnīṣōmāvabhi samabhavatsa iṣumātramiṣumātraṁ viṣvaṅṅavardhata sa imām̐llōkānavr̥ṇōdyadimām̐llōkānavr̥ṇōttadvr̥trasya vr̥tratvaṁ tasmādindrō'bibhēdapi tvaṣṭā tasmai tvaṣṭā vajramasiñcattapō vai sa vajra āsīttamudyantuṁ nāśaknōdatha vai tarhi viṣṇuranyā (Arsheya system 4.5.36.2 and Saraswat System 1.2.4.12.2 in Parankusa.org) (Tait. Samh. 2.5.12)</blockquote>Vrttra means one who grows or goes in circles and though Indra did not fear Vrttra he was not able to control him. Meanwhile Vrttra’s father, Tvashtra offered a special thunderbolt to Indra. Here Vajraayudha is described as "tapo vy sa vajra asit" meaning "tapasaya itself is Vajrayudha (thunderbolt)". As Indra could not lift the [[Vajraayudha|Vajrayudha]]''',''' he prayed to Srimahavisnu.<blockquote>विष्णुरन्या देवतासीत्सोऽब्रवीद्विष्णवेहीदमा हरिष्यावो येनायमिदमिति विष्णुस्त्रेधात्मानं वि न्यधत्त पृथिव्यां तृतीयमन्तरिक्षे तृतीयं दिवि तृतीयमभिपर्यावर्ताद्ध्यबिभेद्यत्पृथिव्यां तृती॑यमासीत्तेनेन्द्रो वज्रमुदयच्छद्विष्ण्वनुस्थितः सोऽब्रवीतन्मा मे प्र हारस्ति वा इदं (Arsheya system 4.5.36.3 and Saraswat system 1.2.4.12.3) (Tait. Samh. 2.5.12)</blockquote><blockquote>viṣṇuranyā dēvatāsītsō'bravīdviṣṇavēhīdamā hariṣyāvō yēnāyamidamiti sa viṣṇustrēdhātmānaṁ vi nyadhatta pr̥thivyāṁ tr̥tīyamantarikṣē tr̥tīyaṁ divi tr̥tīyamabhiparyāvartāddhyabibhēdyatpr̥thivyāṁ tr̥tī̍yamāsīttēnēndrō vajramudayacchadviṣṇvanusthitaḥ sō'bravītanmā mē pra hārasti vā idaṁ (Arsheya system 4.5.36.3 and Saraswat system 1.2.4.12.3) (Tait. Samh. 2.5.12)</blockquote>Mahavisnu pleased with Indra's prayers and that of other devatas, divided himself into 3 parts "विष्णुस्त्रेधात्मानं viṣṇustrēdhātmānaṁ" . It indicates His '''Trivikrama tattva.''' One third part of Vishnu's energy was placed in the earth, another one third in devaloka and the last third was placed in the Antariksha or Space.<blockquote>मयि वीर्यं तत्ते प्र दास्यामीति तदस्मै प्रायच्छत्तत्प्रत्यगृह्णादधा मेति तद्विष्णवेति प्रायच्छत्तद्विष्णुः प्रत्यगृह्णादस्मास्विन्द्र इन्द्रियं दधात्विति यदन्तरिक्षे तृती॑यमासीत्तेनेन्द्रो वज्रमुदयच्छद्विष्ण्वनुस्थितः सोऽब्रवीन्मा मे प्र हारस्ति वा इदं (Arsheya system 4.5.36.4 and Saraswat System 1.2.4.12.4)</blockquote><blockquote>mayi vīryaṁ tattē pra dāsyāmīti tadasmai prāyacchattatpratyagr̥hṇādadhā mēti tadviṣṇavēti prāyacchattadviṣṇuḥ pratyagr̥hṇādasmāsvindra indriyaṁ dadhātviti yadantarikṣē tr̥tī̍yamāsīttēnēndrō vajramudayacchadviṣṇvanusthitaḥ sō'bravīnmā mē pra hārasti vā idaṁ (Arsheya system 4.5.36.4 and Saraswat System 1.2.4.12.4)</blockquote>Indra then merged himself with Visnu's energy of prithvi and with that strength was able to lift the vajrayudha. Seeing this Vrttra removed himself from the earth and continued the battle in space and in heavenly planets. Indra with the blessing of Mahavishnu then defeated Vrttra who entered into a truce with indra.
 
  −
अ॒न्या दे॒वता॑सी॒त्सोऽब्रवी॒द्विष्ण॒वेही॒दमा ह॑रिष्यावो॒ येना॒यमि॒दमिति॒ विष्णु॑स्त्रे॒धात्मानं॒ वि न्य॑धत्त पृथि॒व्यां तृती॑यम॒न्तरि॑ख्षे॒ तृती॑यं दि॒वि तृती॑यमभिपर्याव॒र्ताद्ध्यबि॑भे॒द्यत्पृ॑थि॒व्यां तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सोऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् [38] (Arsheya system 4.5.36.3 and Saraswat System 1.2.4.12.3)
  −
 
  −
Mahavisnu pleased with Indra's prayers and that of other devatas, divided himself into 3 parts "विष्णु॑स्त्रे॒धात्मानं॒" Vishnus tredhatmanam. It indicates His '''Trivikrama tattva.''' One third part of Vishnu's energy was placed in the earth, another one third in devaloka and the last third was placed in the Antariksha or Space.
  −
 
  −
मयि॑ वी॒र्यं॑ तत्ते॒ प्र दास्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒दधा॒ मेति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति॒ यद॒न्तरि॑ख्षे॒ तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सोऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् [39] (Arsheya system 4.5.36.4 and Saraswat System 1.2.4.12.4)
  −
 
  −
मयि॑ वी॒र्यं॑ तत्ते॒ प्र दास्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒द्द्विर्मा॑धा॒ इति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति॒ यद्दि॒वि तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सोऽब्रवी॒न्मा मे॒ प्र हा॒र्येना॒हम् [40] (Arsheya system 4.5.36.5 and Saraswat System 1.2.4.12.5)
  −
 
  −
Indra then merged himself with Visnu's energy of prithvi and with that strength was able to lift the vajrayudha. Seeing this Vrttra removed himself from the earth and continued the battle in space and in heavenly planets. Indra with the blessing of Mahavishnu then defeated Vrttra who entered into a truce with indra.
      
=== वृ॒त्रः क्षु॒त्खलु॒ || Vrttra is Hunger ===
 
=== वृ॒त्रः क्षु॒त्खलु॒ || Vrttra is Hunger ===

Navigation menu