Changes

Jump to navigation Jump to search
m
Line 157: Line 157:  
</blockquote>
 
</blockquote>
   −
====Phonetics and the theory of connecting links - Third Anuvāka====
   
====Third Anuvāka ॥ तृतीयोऽनुवाकः ॥====
 
====Third Anuvāka ॥ तृतीयोऽनुवाकः ॥====
 +
सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः संहिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु ।
   −
सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः संहिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु ।
   
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासँहिता इत्याचक्षते । अथाधिलोकम् ।
 
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासँहिता इत्याचक्षते । अथाधिलोकम् ।
 +
 
पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः ॥ १ ॥
 
पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः ॥ १ ॥
   Line 177: Line 177:     
वायुः सन्धानम् । इत्यधिलोकम् । अथाधिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् ।
 
वायुः सन्धानम् । इत्यधिलोकम् । अथाधिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् ।
 +
 
आपः सन्धिः । वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् । आचार्यः पूर्वरूपम् ॥ २ ॥
 
आपः सन्धिः । वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् । आचार्यः पूर्वरूपम् ॥ २ ॥
   Line 185: Line 186:     
अथ: the following अधिज्यौतिषम् with regard to the light, आदित्य sun, आपः, water, वैद्युतः lightening, इति thus far / end, अन्तेवासी the disciple, प्रवचन teaching
 
अथ: the following अधिज्यौतिषम् with regard to the light, आदित्य sun, आपः, water, वैद्युतः lightening, इति thus far / end, अन्तेवासी the disciple, प्रवचन teaching
      
Now as to the light: fire is the prior form, the sun the posterior form, water is the conjunction, lightening the medium. Thus far with regards to light.  
 
Now as to the light: fire is the prior form, the sun the posterior form, water is the conjunction, lightening the medium. Thus far with regards to light.  
    
Now as to knowledge: teacher is the prior form, disciple the posterior, knowledge is the conjunction, teaching the medium. Thus far with regards to knowledge.
 
Now as to knowledge: teacher is the prior form, disciple the posterior, knowledge is the conjunction, teaching the medium. Thus far with regards to knowledge.
  −
   
=====Literal Translation of third verse=====
 
=====Literal Translation of third verse=====
    
अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनँसन्धानम् । इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् ।
 
अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनँसन्धानम् । इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् ।
 +
 
पितोत्तररूपम् । प्रजा सन्धिः । प्रजननँसन्धानम् । इत्यधिप्रजलम् ॥ ३ ॥
 
पितोत्तररूपम् । प्रजा सन्धिः । प्रजननँसन्धानम् । इत्यधिप्रजलम् ॥ ३ ॥
   −
 
+
अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तररूपम् । वाक्सन्धिः । जिह्वा सन्धानम् । इत्यध्यात्मम् ।
अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तररूपम् । वाक्सन्धिः । जिह्वा सन्धानम् ।
  −
इत्यध्यात्मम् ।
      
(Start from अथाधिप्रजम् continue till इत्यध्यात्मम्)
 
(Start from अथाधिप्रजम् continue till इत्यध्यात्मम्)
  −
      
The third anuvaka of ''Shiksha Valli'' asserts that everything in the universe is connected. In its theory of "connecting links", it states that letters are joined to form words and words are joined to express ideas, just like earth and heavens are forms causally joined by space through the medium of ''Vayu'' (air), and just like the fire and the sun are forms causally connected through lightning with the medium of clouds. It asserts that it is knowledge that connects the teacher and the student through the medium of exposition, while the child is the connecting link between the father and the mother through the medium of procreation.<ref name="pauldeussentu112">Paul Deussen, Sixty Upanishads of the Veda, Volume 1, Motilal Banarsidass, ISBN 978-8120814684, pages 222-223</ref><ref>[https://archive.org/stream/AitareyataittiriyaUpanishadsWithShankaraBhashya-English/05AitareyataittiriyaUpanishadsWithShankaraBhashya-English#page/n61/mode/2up Taittiriya Upanishad] SS Sastri (Translator), The Aitereya and Taittiriya Upanishad, pages 65-67</ref> Speech (expression) is the joining link between upper and lower jaw, and it is speech which connects people.<ref>Max Muller, Taittiriya Upanishad in The Sacred Books of the East, Volume 15, Oxford University Press</ref>
 
The third anuvaka of ''Shiksha Valli'' asserts that everything in the universe is connected. In its theory of "connecting links", it states that letters are joined to form words and words are joined to express ideas, just like earth and heavens are forms causally joined by space through the medium of ''Vayu'' (air), and just like the fire and the sun are forms causally connected through lightning with the medium of clouds. It asserts that it is knowledge that connects the teacher and the student through the medium of exposition, while the child is the connecting link between the father and the mother through the medium of procreation.<ref name="pauldeussentu112">Paul Deussen, Sixty Upanishads of the Veda, Volume 1, Motilal Banarsidass, ISBN 978-8120814684, pages 222-223</ref><ref>[https://archive.org/stream/AitareyataittiriyaUpanishadsWithShankaraBhashya-English/05AitareyataittiriyaUpanishadsWithShankaraBhashya-English#page/n61/mode/2up Taittiriya Upanishad] SS Sastri (Translator), The Aitereya and Taittiriya Upanishad, pages 65-67</ref> Speech (expression) is the joining link between upper and lower jaw, and it is speech which connects people.<ref>Max Muller, Taittiriya Upanishad in The Sacred Books of the East, Volume 15, Oxford University Press</ref>

Navigation menu