Changes

Jump to navigation Jump to search
Line 11: Line 11:  
<blockquote>अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१६- १॥ </blockquote><blockquote>अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥१६- २॥</blockquote><blockquote>तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ॥१६- ३॥ (Bhag. Gita. 16.1-3)<ref>Shrimad Bhagavadgita ([https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%A6%E0%A5%88%E0%A4%B5%E0%A4%BE%E0%A4%B8%E0%A5%81%E0%A4%B0%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Adhyaya 16])</ref></blockquote>
 
<blockquote>अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१६- १॥ </blockquote><blockquote>अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥१६- २॥</blockquote><blockquote>तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ॥१६- ३॥ (Bhag. Gita. 16.1-3)<ref>Shrimad Bhagavadgita ([https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%A6%E0%A5%88%E0%A4%B5%E0%A4%BE%E0%A4%B8%E0%A5%81%E0%A4%B0%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Adhyaya 16])</ref></blockquote>
 
{{div col|colwidth=20em}}
 
{{div col|colwidth=20em}}
# Fearlessness (अभयं)
+
# Abhaya (अभयं । Fearlessness)
# Sattvic purity (सत्त्वसंशुद्धिः)
+
# Sattvasamshuddhi (सत्त्वसंशुद्धिः ।Sattvic purity)
# Steadfast pursuit of wisdom (ज्ञानयोगव्यवस्थितिः)
+
# Jnanayogavyavasthiti (ज्ञानयोगव्यवस्थितिः । Steadfast Pursuit of Wisdom )
# Charity (दानम्)
+
# Dana (दानम् । Charity)
# Control of sense organs (दमः)
+
# Dama (दमः । Control of Sense Organs )
# Svadhyaya (स्वाध्यायः । study of vedic texts)
+
# Svadhyaya (स्वाध्यायः । Study of Vedic texts)
# tapas (तपः । austerity), uprightness (आर्जवम्), Ahimsa (अहिंसा । harmlessness), truthfulness (सत्यम्), absence of anger (अक्रोधम्), renunciation (त्यागः), peace of mind (शान्तिः), avoidance of calumny (अपैशुनम्), compassion for all beings(दया भूतेषु), absence of greed (अलोलुप्त्वम्), gentleness (मार्दवं), modesty (ह्रीः), absence of restlessness (अचापलम्)  
+
# Tapas (तपः । austerity)
 +
# Arjava (आर्जवम् । Uprightness)
 +
# Ahimsa (अहिंसा । harmlessness)
 +
# Satya (सत्यम् । Truthfulness)
 +
# Akrodha (अक्रोधम् । Absence of Anger)  
 +
# Tyaga (त्यागः । Renunciation)
 +
# Shanti (शान्तिः । Calmness of Mind)
 +
# Apaishuna (अपैशुनम् । Avoidance of Calumny)
 +
# Bhuteshu Daya (भूतेषु दया। Compassion for all beings )
 +
# Aloluptvam (अलोलुप्त्वम् ।Absence of Greed)
 +
# Mardava (मार्दवम् । Gentleness)
 +
# Hrih (ह्रीः । Modesty)
 +
# Achapalam (अचापलम् । Absence of Restlessness)
 +
# Tejas (तेजः ।  Radiance)
 +
# Kshama (Forgiveness। क्षमा)
 +
# Dhrti (धृतिः। Endurance)
 +
# Shoucha (शौच । Purity)
 +
# Adroha (अद्रोहः। Freedom from hatred)
 +
# Na Atimanita (नातिमानिता । Free from Pride)
 
{{div col end}}
 
{{div col end}}
 
* Asuri Sampada or Infernal qualities
 
* Asuri Sampada or Infernal qualities

Navigation menu