Changes

Jump to navigation Jump to search
Line 8: Line 8:  
== Daivi and Asuri Sampada ==
 
== Daivi and Asuri Sampada ==
 
The simplified version of moral tendencies of Jiva were given by Sri Krishna, in Shrimad Bhagavadgita (षोडशोऽध्याय: दैवासुरसंपद्विभागयोग) under the two headings<ref name=":022" />
 
The simplified version of moral tendencies of Jiva were given by Sri Krishna, in Shrimad Bhagavadgita (षोडशोऽध्याय: दैवासुरसंपद्विभागयोग) under the two headings<ref name=":022" />
* Daivi Sampada or Divine qualities  
+
* Daivi Sampada or Divine qualities are twenty-six in number as given below
<blockquote>अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१६- १॥ </blockquote><blockquote>अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥१६- २॥</blockquote><blockquote>तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ॥१६- ३॥ (Bhag. Gita. 16.1-3)<ref>Shrimad Bhagavadgita ([https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%A6%E0%A5%88%E0%A4%B5%E0%A4%BE%E0%A4%B8%E0%A5%81%E0%A4%B0%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Adhyaya 16])</ref></blockquote>
+
<blockquote>अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१६- १॥ </blockquote><blockquote>abhayaṁ sattvasaṁśuddhirjñānayōgavyavasthitiḥ । dānaṁ damaśca yajñaśca svādhyāyastapa ārjavam ॥16- 1॥</blockquote><blockquote>अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥१६- २॥</blockquote><blockquote>ahiṁsā satyamakrōdhastyāgaḥ śāntirapaiśunam । dayā bhūtēṣvalōluptvaṁ mārdavaṁ hrīracāpalam ॥16- 2॥</blockquote><blockquote>तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ॥१६- ३॥ (Bhag. Gita. 16.1-3)<ref>Shrimad Bhagavadgita ([https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%A6%E0%A5%88%E0%A4%B5%E0%A4%BE%E0%A4%B8%E0%A5%81%E0%A4%B0%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Adhyaya 16])</ref></blockquote><blockquote>tējaḥ kṣamā dhr̥tiḥ śaucamadrōhō nātimānitā । bhavanti saṁpadaṁ daivīmabhijātasya bhārata ॥16- 3॥</blockquote>{{div col|colwidth=18em}}
{{div col|colwidth=20em}}
   
# Abhaya (अभयं । Fearlessness)
 
# Abhaya (अभयं । Fearlessness)
 
# Sattvasamshuddhi (सत्त्वसंशुद्धिः ।Sattvic purity)
 
# Sattvasamshuddhi (सत्त्वसंशुद्धिः ।Sattvic purity)
Line 16: Line 15:  
# Dana (दानम् । Charity)
 
# Dana (दानम् । Charity)
 
# Dama (दमः । Control of Sense Organs )
 
# Dama (दमः । Control of Sense Organs )
 +
# Yajnas (यज्ञः)
 
# Svadhyaya (स्वाध्यायः । Study of Vedic texts)
 
# Svadhyaya (स्वाध्यायः । Study of Vedic texts)
 
# Tapas (तपः । austerity)
 
# Tapas (तपः । austerity)
Line 37: Line 37:  
# Na Atimanita (नातिमानिता । Free from Pride)
 
# Na Atimanita (नातिमानिता । Free from Pride)
 
{{div col end}}
 
{{div col end}}
* Asuri Sampada or Infernal qualities
+
* Asuri Sampada or Infernal qualities, Sri Krishna places all the opposite vices - all that tend to divide the Jivatmas.
 
<blockquote>दैवी संपद्विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥१६- ५॥</blockquote>
 
<blockquote>दैवी संपद्विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥१६- ५॥</blockquote>
  

Navigation menu