Changes

Jump to navigation Jump to search
Line 7: Line 7:     
== Daivi and Asuri Sampada ==
 
== Daivi and Asuri Sampada ==
The simplified version of moral tendencies of Jiva were given by Sri Krishna, in Shrimad Bhagavadgita (षोडशोऽध्याय: दैवासुरसंपद्विभागयोग) under the two headings
+
The simplified version of moral tendencies of Jiva were given by Sri Krishna, in Shrimad Bhagavadgita (षोडशोऽध्याय: दैवासुरसंपद्विभागयोग) under the two headings<ref name=":022" />
 
* Daivi Sampada or Divine qualities  
 
* Daivi Sampada or Divine qualities  
<blockquote>अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१६- १॥ </blockquote><blockquote>अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥१६- २॥</blockquote><blockquote>तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ॥१६- ३॥ (Bhag. Gita. 16.1-3)<ref>Shrimad Bhagavadgita ([https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%A6%E0%A5%88%E0%A4%B5%E0%A4%BE%E0%A4%B8%E0%A5%81%E0%A4%B0%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Adhyaya 16])</ref></blockquote>Fearlessness (अभयं), sattvic purity (सत्त्वसंशुद्धिः), steadfast pursuit of wisdom (ज्ञानयोगव्यवस्थितिः), charity (दानम्), control of sense organs (दमः), svadhyaya (स्वाध्यायः । study of vedic texts), tapas (तपः । austerity), uprightness (आर्जवम्), Ahimsa (अहिंसा । harmlessness), truthfulness (सत्यम्), absence of anger (अक्रोधम्), renunciation (त्यागः), peace of mind (शान्तिः), avoidance of calumny (अपैशुनम्), compassion for all beings(दया भूतेषु), absence of greed (अलोलुप्त्वम्), gentleness (मार्दवं), modesty (ह्रीः), absence of restlessness (अचापलम्) <ref name=":022" />
+
<blockquote>अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१६- १॥ </blockquote><blockquote>अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥१६- २॥</blockquote><blockquote>तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ॥१६- ३॥ (Bhag. Gita. 16.1-3)<ref>Shrimad Bhagavadgita ([https://sa.wikisource.org/wiki/%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE/%E0%A4%A6%E0%A5%88%E0%A4%B5%E0%A4%BE%E0%A4%B8%E0%A5%81%E0%A4%B0%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%83 Adhyaya 16])</ref></blockquote>
 +
{{div col|colwidth=20em}}
 +
# Fearlessness (अभयं)
 +
# Sattvic purity (सत्त्वसंशुद्धिः)
 +
# Steadfast pursuit of wisdom (ज्ञानयोगव्यवस्थितिः)
 +
# Charity (दानम्)
 +
# Control of sense organs (दमः)
 +
# Svadhyaya (स्वाध्यायः । study of vedic texts)
 +
# tapas (तपः । austerity), uprightness (आर्जवम्), Ahimsa (अहिंसा । harmlessness), truthfulness (सत्यम्), absence of anger (अक्रोधम्), renunciation (त्यागः), peace of mind (शान्तिः), avoidance of calumny (अपैशुनम्), compassion for all beings(दया भूतेषु), absence of greed (अलोलुप्त्वम्), gentleness (मार्दवं), modesty (ह्रीः), absence of restlessness (अचापलम्)  
 +
{{div col end}}
 
* Asuri Sampada or Infernal qualities
 
* Asuri Sampada or Infernal qualities
 
<blockquote>दैवी संपद्विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥१६- ५॥</blockquote>
 
<blockquote>दैवी संपद्विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥१६- ५॥</blockquote>

Navigation menu