Line 49:
Line 49:
तृप्तिराहारगुणानां, Cha.Su 25.40
तृप्तिराहारगुणानां, Cha.Su 25.40
−
Agrya related to ahara
+
=== Agrya related to ahara ===
+
अन्नं वृत्तिकराणां श्रेष्ठम्,
−
अन्नं वृत्तिकराणां श्रेष्ठम्,
+
अतिमात्राशनमामप्रदोषहेतूनां, यथाग्न्यभ्यवहारोऽग्निसन्धुक्षणानां, यथासात्म्यं चेष्टाभ्यवहारौ सेव्यानां, कालभोजनमारोग्यकराणां, तृप्तिराहारगुणानां,गुरुभोजनं दुर्विपाककराणाम्, एकाशनभोजनं सुखपरिणामकराणां,अनशनमायुषो ह्रासकराणां, प्रमिताशनं कर्शनीयानाम्, अजीर्णाध्यशनं ग्रहणीदूषणानां, विषमाशनमग्निवैषम्यकराणां, विरुद्धवीर्याशनं निन्दितव्याधिकराणां,
== Ahara varga ==
== Ahara varga ==
Line 57:
Line 58:
Ahardravya- A.H.SU 6
Ahardravya- A.H.SU 6
+
+
Cha Su27.6-7
+
+
शूकधान्यशमीधान्यमांसशाकफलाश्रयान्|
+
+
वर्गान् हरितमद्याम्बुगोरसेक्षुविकारिकान्||६||
+
+
दश द्वौ चापरौ वर्गौ कृतान्नाहारयोगिनाम्|
+
+
रसवीर्यविपाकैश्च प्रभावैश्च प्रचक्ष्महे||७||
== Viruddha ahara ==
== Viruddha ahara ==
−
−
<nowiki>--------------------------------------------</nowiki>|
विरुद्धमपि चाहारं विद्याद्विषगरोपमम्||२९||
विरुद्धमपि चाहारं विद्याद्विषगरोपमम्||२९||
A.H.SU.7.29
A.H.SU.7.29
+
+
देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते; परस्परगुणविरुद्धानि कानिचित्, कानिचित् संयोगात्, संस्कारादपराणि, देशकालमात्रादिभिश्चापराणि, तथा स्वभावादपराणि||८१|| (Cha.Su. 26.81)
+
+
यत् किञ्चिद्दोषमास्राव्य [१] न निर्हरति कायतः|
+
+
आहारजातं तत् सर्वमहितायोपपद्यते||८५|| Cha.Su.26.85
== Pathya- Apathya ==
== Pathya- Apathya ==
Line 135:
Line 150:
A.H.SHA. 3.65-66
A.H.SHA. 3.65-66
−
इदानीं परिणतिकालमाहारस्य निरुपयन्नाह ----
+
इदानीं परिणतिकालमाहारस्य निरुपयन्नाह
−
−
<nowiki>---------------------------------------</nowiki>|
केचिदाहुरहोरात्रात्षाडहादपरे, परे||६५||
केचिदाहुरहोरात्रात्षाडहादपरे, परे||६५||
−
मासेन याति शुक्रत्वमन्नं पाकक्रमादिभिः|
+
मासेन याति शुक्रत्वमन्नं पाकक्रमादिभिः|६६|
−
−
<nowiki>------------------------------------------</nowiki>|६६|
== Role of Ahara in balam ==
== Role of Ahara in balam ==
Line 193:
Line 204:
एवं च कृत्वाऽन्नमया एव देहे सर्वे भावाः|
एवं च कृत्वाऽन्नमया एव देहे सर्वे भावाः|
+
+
न रागान्नाप्यविज्ञानादाहारानुपयोजयेत्|
+
+
परीक्ष्य हितमश्नीयाद्देहो ह्याहारसम्भवः||४१|| Cha.Su. 28.41
== Role of ahara in agni strength ==
== Role of ahara in agni strength ==
Line 198:
Line 213:
सस्नेहैर्जायते तद्वदाहारैः कोष्ठगोऽनलः||७९|| A.H.Chi.10.79
सस्नेहैर्जायते तद्वदाहारैः कोष्ठगोऽनलः||७९|| A.H.Chi.10.79
+
+
Aharavidhi vishesha ayatana
+
+
आहारस्य विधावष्टौ विशेषा हेतुसञ्ज्ञकाः|
+
+
शुभाशुभसमुत्पत्तौ तान् परीक्ष्य प्रयोजयेत्||४२|| cha.su 28.42
== Anapanavidhi ==
== Anapanavidhi ==
SuSu.46.446-449
SuSu.46.446-449
+
+
== Ahara anupana ==
+
यदाहारगुणैः [१] पानं विपरीतं तदिष्यते|
+
+
अन्नानुपानं धातूनां दृष्टं यन्न विरोधि च||३१९|| Cha.Su.27.319
+
+
अनुपानं तर्पयति, प्रीणयति, ऊर्जयति, बृंहयति, पर्याप्तिमभिनिर्वर्तयति, भुक्तमवसादयति, अन्नसङ्घातं भिनत्ति, मार्दवमापादयति, क्लेदयति, जरयति, सुखपरिणामितामाशुव्यवायितां चाहारस्योपजनयतीति||३२५||
+
+
भवति चात्र-
+
+
अनुपानं हितं युक्तं तर्पयत्याशु मानवम्|
+
+
सुखं पचति चाहारमायुषे च बलाय च||३२६||
== Metal for vessel to store specific aharadravyas ==
== Metal for vessel to store specific aharadravyas ==
Line 286:
Line 320:
तथा स लभते शर्म युज्यते चायुषा चिरम्||२३|| Cha.Su. 16.22-23
तथा स लभते शर्म युज्यते चायुषा चिरम्||२३|| Cha.Su. 16.22-23
+
+
Can someone suffer from disease if
+
+
न च केवलं हिताहारोपयोगादेव सर्वव्याधिभयमतिक्रान्तं भवति, सन्ति ह्यृतेऽप्यहिताहारोपयोगादन्या रोगप्रकृतयः, तद्यथा- कालविपर्ययः, प्रज्ञापराधः, शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति|
== Specific recipes in specific diseases ==
== Specific recipes in specific diseases ==