Changes

Jump to navigation Jump to search
Line 115: Line 115:     
प्रयुञ्जीताहारं विधिनियमितं, कालः स हि मतः||५५|| (A.H.SU.8.55)
 
प्रयुञ्जीताहारं विधिनियमितं, कालः स हि मतः||५५|| (A.H.SU.8.55)
 +
 +
=== Bhojan kala in daily routine/ dinacharya ===
    
== Panchakarmas after ahara ==
 
== Panchakarmas after ahara ==
Line 128: Line 130:     
धातुभिर्विगुणो यश्च स्रोतसां स प्रदूषकः||४४|| A.H.Sha3.44
 
धातुभिर्विगुणो यश्च स्रोतसां स प्रदूषकः||४४|| A.H.Sha3.44
 +
 +
विविधादशितात् पीतादहिताल्लीढखादितात्|
 +
 +
भवन्त्येते मनुष्याणां विकारा य उदाहृताः||२३||
 +
 +
तेषामिच्छन्ननुत्पत्तिं सेवेत मतिमान् सदा|
 +
 +
हितान्येवाशितादीनि न स्युस्तज्जास्तथाऽऽमयाः||२४|| Cha.Su.28.23-24
 +
 +
आहारसम्भवं वस्तु रोगाश्चाहारसम्भवाः|
 +
 +
हिताहितविशेषाच्च विशेषः सुखदुःखयोः||४५|| Cha.Su 28.45
    
== PAnchaaharaguna ==
 
== PAnchaaharaguna ==
Line 199: Line 213:  
== Prakruti and ahara matra ==
 
== Prakruti and ahara matra ==
 
Kapha- alpa- A.H.SHA.3.101
 
Kapha- alpa- A.H.SHA.3.101
 +
 +
Pitta- Prabhuta ashana pana , dandashuka Cha vi. 8.97
 +
 +
Vata- Laghu ahara Cha vi 8.98
    
== Annamaya deha ==
 
== Annamaya deha ==
Line 223: Line 241:     
SuSu.46.446-449
 
SuSu.46.446-449
 +
 +
== Ahara phala souththava hetu ==
 +
Cha.Vi 2.4
 +
 +
न च केवलं मात्रावत्त्वादेवाहारस्य कृत्स्नमाहारफलसौष्ठवमवाप्तुं शक्यं, प्रकृत्यादीनामष्टानामाहारविधिविशेषायतनानां प्रविभक्तफलत्वात्||४||
 +
 +
MAtra
 +
 +
8 aharavidhi vishesha ayatanani
 +
 +
== Ashta Ahara vidhi vishesha ayatanani ==
 +
तत्र खल्विमान्यष्टावाहारविधिविशेषायतनानि भवन्ति; तद्यथा- प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्त्रष्टमानि (भवन्ति)||२१|| Cha.Vi 1. 21
 +
 +
Commentary-
 +
 +
आहारस्य विधिः प्रकारो विधानं वा इत्याहारविधिः, तस्य विशेषो हितत्वमहितत्वं च, तस्यायतनानि हेतूनीत्याहारविधिविशेषायतनानि| आहारप्रकारस्य हितत्वमहितत्वं च प्रकृत्यादिहेतुकमित्यर्थः| उपयोक्ता अष्टमो येषां तान्युपयोक्त्रष्टमानि||२१||
 +
 +
Effect- एषां विशेषाः शुभाशुभफलाः परस्परोपकारका भवन्ति; तान् बुभुत्सेत, बुद्ध्वा च हितेप्सुरेव स्यात्; नच मोहात् प्रमादाद्वा प्रियमहितमसुखोदर्कमुपसेव्यमाहारजातमन्यद्वा किञ्चित्||२३||
 +
 +
== Aharavidhi ==
 +
तत्रेदमाहारविधिविधानमरोगाणामातुराणां चापि केषाञ्चित् काले प्रकृत्यैव हिततमं भुञ्जानानां भवति- उष्णं, स्निग्धं, मात्रावत्, जीर्णे वीर्याविरुद्धम्, इष्टे देशे, इष्टसर्वोपकरणं, नातिद्रुतं, नातिविलम्बितम्, अजल्पन्, अहसन्, तन्मना भुञ्जीत, आत्मानमभिसमीक्ष्य सम्यक्||२४|| Cha.Vi1. 24
 +
 +
== Quantity of ahara to be eaten at a time ==
 +
त्रिविधं कुक्षौ स्थापयेदवकाशांशमाहारस्याहारमुपयुञ्जानः; तद्यथा- एकमवकाशांशं मूर्तानामाहारविकाराणाम्, एकं द्रवाणाम्, एकं पुनर्वातपित्तश्लेष्मणाम्; एतावतीं ह्याहारमात्रामुपयुञ्जानो नामात्राहारजं किञ्चिदशुभं प्राप्नोति||३|| Cha vi 2.3
 +
 +
Signs of having appropriate quantity of ahara
 +
 +
कुक्षेरप्रणीडनमाहारेण, हृदयस्यानवरोधः, पार्श्वयोरविपाटनम्, अनतिगौरवमुदरस्य, प्रीणनमिन्द्रियाणां, क्षुत्पिपासोपरमः, स्थानासनशयनगमनोच्छ्वासप्रश्वासहास्यसङ्कथासु सुखानुवृत्तिः, सायं प्रातश्च सुखेन परिणमनं [१] , बलवर्णोपचयकरत्वं च; इति मात्रावतो लक्षणमाहारस्य भवति||६|| (Cha.Vi. 2.6)
    
== Ahara anupana ==
 
== Ahara anupana ==
Line 236: Line 282:     
सुखं पचति चाहारमायुषे च बलाय च||३२६||
 
सुखं पचति चाहारमायुषे च बलाय च||३२६||
 +
 +
== Aharashakti ==
 +
आहारशक्तितश्चेति आहारशक्तिरभ्यवहरणशक्त्या जरणशक्तया च परीक्ष्या; बलायुषी ह्याहारायत्ते||१२०|| cha vi 8.120
 +
 +
To assess level of balam of an individual it is one of the parameters/assessment criteria
 +
 +
तस्मादातुरं परीक्षेत प्रकृतितश्च, विकृतितश्च, सारतश्च, संहननतश्च, प्रमाणतश्च, सात्म्यतश्च, सत्त्वतश्च, आहारशक्तितश्च, व्यायामशक्तितश्च, वयस्तश्चेति, बलप्रमाणविशेषग्रहणहेतोः||९४||
    
== Metal for vessel to store specific aharadravyas ==
 
== Metal for vessel to store specific aharadravyas ==
1,214

edits

Navigation menu