Changes

Jump to navigation Jump to search
Line 59: Line 59:  
* Let him always offer on the Parva-days oblations to Savitri and such as avert evil omens, and on the Ashtakas and Anvashtakas let him constantly worship the manes. [v.4.150.]
 
* Let him always offer on the Parva-days oblations to Savitri and such as avert evil omens, and on the Ashtakas and Anvashtakas let him constantly worship the manes. [v.4.150.]
 
<blockquote>सावित्राञ् शान्तिहोमांश्च कुर्यात्पर्वसु नित्यशः । पितॄंश्चैवाष्टकास्वर्चेन्नित्यं अन्वष्टकासु च । । ४.१५० । ।</blockquote><blockquote>sāvitrāñ śāntihomāṁśca kuryātparvasu nityaśaḥ । pitr̥̄ṁścaivāṣṭakāsvarcennityaṁ anvaṣṭakāsu ca । । 4.150 । ।</blockquote>
 
<blockquote>सावित्राञ् शान्तिहोमांश्च कुर्यात्पर्वसु नित्यशः । पितॄंश्चैवाष्टकास्वर्चेन्नित्यं अन्वष्टकासु च । । ४.१५० । ।</blockquote><blockquote>sāvitrāñ śāntihomāṁśca kuryātparvasu nityaśaḥ । pitr̥̄ṁścaivāṣṭakāsvarcennityaṁ anvaṣṭakāsu ca । । 4.150 । ।</blockquote>
 +
 +
=== भिक्षा ॥ Begging for Alms ===
 +
* A Snataka who pines with hunger, may beg wealth of a king, of one for whom he sacrifices, and of a pupil, but not of others; that is a settled rule. [v.4.33.]
 +
<blockquote>राजतो धनं अन्विच्छेत्संसीदन्स्नातकः क्षुधा । याज्यान्तेवासिनोर्वापि न त्वन्यत इति स्थितिः । । ४.३३ । ।</blockquote><blockquote>rājato dhanaṁ anvicchetsaṁsīdansnātakaḥ kṣudhā । yājyāntevāsinorvāpi na tvanyata iti sthitiḥ । । 4.33 । ।</blockquote>
 +
* A Snataka who is able (to procure food) shall never waste himself with hunger, nor shall he wear old or dirty clothes, if he possesses property. [v.4.34.]
 +
<blockquote>न सीदेत्स्नातको विप्रः क्षुधा शक्तः कथं चन । न जीर्णमलवद्वासा भवेच्च विभवे सति । । ४.३४ । ।</blockquote><blockquote>na sīdetsnātako vipraḥ kṣudhā śaktaḥ kathaṁ cana । na jīrṇamalavadvāsā bhavecca vibhave sati । । 4.34 । ।</blockquote>
 +
* A king is declared to be equal (in wickedness) to a butcher who keeps a hundred thousand slaughter-houses; to accept presents from him is a terrible (crime). [v.4.86.] He who accepts presents from an avaricious king who acts contrary to the Institutes (of the sacred law), will go in succession to the following twenty-one hells: [v.4.87.]
 +
<blockquote>दश सूणासहस्राणि यो वाहयति सौनिकः । तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः । । ४.८६ । ।</blockquote><blockquote>यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः । स पर्यायेण यातीमान्नरकानेकविंशतिम् । । ४.८७ । ।</blockquote><blockquote>daśa sūṇāsahasrāṇi yo vāhayati saunikaḥ । tena tulyaḥ smr̥to rājā ghorastasya pratigrahaḥ । । 4.86 । ।yo rājñaḥ pratigr̥hṇāti lubdhasyocchāstravartinaḥ । sa paryāyeṇa yātīmānnarakānekaviṁśatim । । 4.87 । ।</blockquote>
 +
* Learned Brahmanas, who know that, who study the Veda and desire bliss after death, do not accept presents from a king. [v.4.91.]
 +
<blockquote>एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः । न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाङ्क्षिणः । । ४.९१ । ।</blockquote><blockquote>etadvidanto vidvāṁso brāhmaṇā brahmavādinaḥ । na rājñaḥ pratigr̥hṇanti pretya śreyo'bhikāṅkṣiṇaḥ । । 4.91 । ।</blockquote>
    
== References ==
 
== References ==

Navigation menu