Changes

Jump to navigation Jump to search
585 bytes removed ,  18:25, 19 June 2019
m
Line 104: Line 104:  
# यथाशक्ति प्रचार ।
 
# यथाशक्ति प्रचार ।
 
# परम्पराओं को समझना [पुरानी पीढ़ीओं के साथ सम्बन्ध]  |  
 
# परम्पराओं को समझना [पुरानी पीढ़ीओं के साथ सम्बन्ध]  |  
गतिमान संतुलन (dynamic balance) : विस्तार -  
+
गतिमान संतुलन (dynamic balance) : विस्तार -
   −
: प्रस्तुति ।  
+
ब्राह्मण : प्रस्तुति ।
   −
: प्रचार ।
+
क्षत्रिय : प्रचार ।  
    
इष्ट गति : अष्टांग योग  / यम नियम का पालन ।
 
इष्ट गति : अष्टांग योग  / यम नियम का पालन ।
Line 174: Line 174:  
|
 
|
 
==युवा अवस्था ॥ Youth (Age between 16 and 25 years)==
 
==युवा अवस्था ॥ Youth (Age between 16 and 25 years)==
|Samavartana संस्कार :<blockquote>सत्यं वद ।  धर्मञ्चर ।  स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥ १॥<ref name=":2">Swami Sharvananda (1921), [<nowiki>http://estudantedavedanta.net/Taittiriya%20Upanishad%20-%20Swami%20Sarvanand%20</nowiki>&#x5B;Sanskrit-English&#x5D;.pdf Taittiriya Upanishad], Madras:The Ramakrishna Math.</ref></blockquote><blockquote>''satyaṁ vada । dharmañcara । svādhyāyānmā pramadaḥ । ācāryāya priyaṁ dhanamāhr̥tya prajātantuṁ mā vyavacchetsīḥ । satyānna pramaditavyam । dharmānna pramaditavyam । kuśalānna pramaditavyam । bhūtyai na pramaditavyam । svādhyāyapravacanābhyāṁ na pramaditavyam ॥ 1॥''</blockquote>Meaning: Speak the Truth. Practice Virtue. Do not neglect your daily Study. Offer to the Teacher whatever pleases him. Do not cut off the line of progeny. Do not neglect Truth. Do not neglect Virtue. Do not neglect Welfare. Do not neglect Prosperity. Do not neglect Study and Teaching.<blockquote>देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि तानि सेवितव्यानि । नो इतराणि । यान्यस्माकं सुचरितानि । तानि त्वयोपास्यानि । नो इतराणि ॥ २॥<ref name=":22">Swami Sharvananda (1921), [<nowiki>http://estudantedavedanta.net/Taittiriya%20Upanishad%20-%20Swami%20Sarvanand%20</nowiki>&#x5B;Sanskrit-English&#x5D;.pdf Taittiriya Upanishad], Madras:The Ramakrishna Math.</ref></blockquote><blockquote>''devapitr̥kāryābhyāṁ na pramaditavyam । mātr̥devo bhava । pitr̥devo bhava । ācāryadevo bhava । atithidevo bhava । yānyanavadyāni karmāṇi tāni sevitavyāni । no itarāṇi । yānyasmākaṁ sucaritāni । tāni tvayopāsyāni । no itarāṇi ॥ 2॥''</blockquote>Meaning: Do not neglect your duty towards the deities and the Ancestors. Regard the Mother as your Supreme deity. Regard the Father as your Supreme deity. Regard the Teacher as your Supreme deity. Regard the Guest as your Supreme deity. Whatever deeds are blameless, they are to be practised, not others. Only the good practices are among us are to be adopted by you, not others.<blockquote>ये के चारुमच्छ्रेया सो ब्राह्मणाः ।  तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् ।<ref name=":23">Swami Sharvananda (1921), [<nowiki>http://estudantedavedanta.net/Taittiriya%20Upanishad%20-%20Swami%20Sarvanand%20</nowiki>&#x5B;Sanskrit-English&#x5D;.pdf Taittiriya Upanishad], Madras:The Ramakrishna Math.</ref></blockquote><blockquote>''ye ke cārumacchreyā so brāhmaṇāḥ । teṣāṁ tvayā<nowiki>''sanena praśvasitavyam । śraddhayā deyam । aśraddhayā'</nowiki>deyam । śriyā deyam । hriyā deyam । bhiyā deyam । saṁvidā deyam ।''</blockquote>Meaning: Whatever Brahmanas are superior to us, should be honoured by you by offering a seat. Gift should be given with shraddha, it should not be given without Shraddha, should be given in Plenty, with Modesty, with Awe, with compassion.<blockquote>ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥४॥<ref name=":24">Swami Sharvananda (1921), [<nowiki>http://estudantedavedanta.net/Taittiriya%20Upanishad%20-%20Swami%20Sarvanand%20</nowiki>&#x5B;Sanskrit-English&#x5D;.pdf Taittiriya Upanishad], Madras:The Ramakrishna Math.</ref> इति तैत्तिरीयोपनिषदि शीक्षावल्लीनामप्रथमोध्याये एकादशोऽनुवाकः ॥</blockquote><blockquote>''ye tatra brāhmaṇāḥ saṁmarśinaḥ । yuktā āyuktāḥ । alūkṣā dharmakāmāḥ syuḥ । yathā te tatra varteran । tathā tatra vartethāḥ । athābhyākhyāteṣu । ye tatra brāhmaṇāḥ saṁmarśinaḥ । yuktā āyuktāḥ । alūkṣā dharmakāmāḥ syuḥ । yathā te teṣu varteran । tathā teṣu vartethāḥ । eṣa ādeśaḥ । eṣa upadeśaḥ । eṣā vedopaniṣat । etadanuśāsanam । evamupāsitavyam । evamu caitadupāsyam ॥4॥'' ''iti taittirīyopaniṣadi śīkṣāvallīnāmaprathamodhyāye ekādaśo'nuvākaḥ ॥''</blockquote>Meaning: As the Brahmanas who are competent to judge, adept in Duty, not led by others, not harsh, not led by passion, in the manner they would behave thus should you behave. Then as to the persons accused of guilt  like the Brahmanas who are adept at deliberation  who are competent to judge, not directed by others  not harsh, not moved by passion,  as they would behave in such cases  thus should you behave. This is the Command. This is the Teaching. This is the secret Doctrine of the Veda. This is the Instruction. Thus should one worship. Thus indeed should one worship.
+
|Samavartana संस्कार :<blockquote>सत्यं वद ।  धर्मञ्चर ।  स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥ १॥<ref name=":2">Swami Sharvananda (1921), [<nowiki>http://estudantedavedanta.net/Taittiriya%20Upanishad%20-%20Swami%20Sarvanand%20</nowiki>&#x5B;Sanskrit-English&#x5D;.pdf Taittiriya Upanishad], Madras:The Ramakrishna Math.</ref></blockquote><blockquote>''satyaṁ vada । dharmañcara । svādhyāyānmā pramadaḥ । ācāryāya priyaṁ dhanamāhr̥tya prajātantuṁ mā vyavacchetsīḥ । satyānna pramaditavyam । dharmānna pramaditavyam । kuśalānna pramaditavyam । bhūtyai na pramaditavyam । svādhyāyapravacanābhyāṁ na pramaditavyam ॥ 1॥''</blockquote>Meaning: Speak the Truth. Practice Virtue. Do not neglect your daily Study. Offer to the Teacher whatever pleases him. Do not cut off the line of progeny. Do not neglect Truth. Do not neglect Virtue. Do not neglect Welfare. Do not neglect Prosperity. Do not neglect Study and Teaching.<blockquote>देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि तानि सेवितव्यानि । नो इतराणि । यान्यस्माकं सुचरितानि । तानि त्वयोपास्यानि । नो इतराणि ॥ २॥<ref name=":2" /></blockquote><blockquote>''devapitr̥kāryābhyāṁ na pramaditavyam । mātr̥devo bhava । pitr̥devo bhava । ācāryadevo bhava । atithidevo bhava । yānyanavadyāni karmāṇi tāni sevitavyāni । no itarāṇi । yānyasmākaṁ sucaritāni । tāni tvayopāsyāni । no itarāṇi ॥ 2॥''</blockquote>Meaning: Do not neglect your duty towards the deities and the Ancestors. Regard the Mother as your Supreme deity. Regard the Father as your Supreme deity. Regard the Teacher as your Supreme deity. Regard the Guest as your Supreme deity. Whatever deeds are blameless, they are to be practised, not others. Only the good practices are among us are to be adopted by you, not others.<blockquote>ये के चारुमच्छ्रेया सो ब्राह्मणाः ।  तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् ।<ref name=":2" /></blockquote><blockquote>''ye ke cārumacchreyā so brāhmaṇāḥ । teṣāṁ tvayā<nowiki>''sanena praśvasitavyam । śraddhayā deyam । aśraddhayā'</nowiki>deyam । śriyā deyam । hriyā deyam । bhiyā deyam । saṁvidā deyam ।''</blockquote>Meaning: Whatever Brahmanas are superior to us, should be honoured by you by offering a seat. Gift should be given with shraddha, it should not be given without Shraddha, should be given in Plenty, with Modesty, with Awe, with compassion.<blockquote>ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥४॥<ref name=":2" /> इति तैत्तिरीयोपनिषदि शीक्षावल्लीनामप्रथमोध्याये एकादशोऽनुवाकः ॥</blockquote><blockquote>''ye tatra brāhmaṇāḥ saṁmarśinaḥ । yuktā āyuktāḥ । alūkṣā dharmakāmāḥ syuḥ । yathā te tatra varteran । tathā tatra vartethāḥ । athābhyākhyāteṣu । ye tatra brāhmaṇāḥ saṁmarśinaḥ । yuktā āyuktāḥ । alūkṣā dharmakāmāḥ syuḥ । yathā te teṣu varteran । tathā teṣu vartethāḥ । eṣa ādeśaḥ । eṣa upadeśaḥ । eṣā vedopaniṣat । etadanuśāsanam । evamupāsitavyam । evamu caitadupāsyam ॥4॥'' ''iti taittirīyopaniṣadi śīkṣāvallīnāmaprathamodhyāye ekādaśo'nuvākaḥ ॥''</blockquote>Meaning: As the Brahmanas who are competent to judge, adept in Duty, not led by others, not harsh, not led by passion, in the manner they would behave thus should you behave. Then as to the persons accused of guilt  like the Brahmanas who are adept at deliberation  who are competent to judge, not directed by others  not harsh, not moved by passion,  as they would behave in such cases  thus should you behave. This is the Command. This is the Teaching. This is the secret Doctrine of the Veda. This is the Instruction. Thus should one worship. Thus indeed should one worship.
    
इस आयु में अब युवक स्वतन्त्र रूप में भी कई बातें करने की स्थिति में होता है | अपना व्यवहार वर्णानुसारी रखना | बड़ी जिम्मेदारियों के लिए प्रस्तुत होना | लोकसंग्रह करना |<blockquote>सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् । सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत् सुखम् ॥</blockquote><blockquote>''sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham । sukhārthī vā tyajedvidyāṁ vidyārthī vā tyajet sukham ॥''</blockquote>Meaning: जिसे सुख की अभिलाषा हो (कष्ट उठाना न हो) उसे विद्या कहाँ से ? और विद्यार्थी को सुख कहाँ से ? सुख की ईच्छा रखनेवाले ने विद्या की आशा छोडनी चाहिए, और विद्यार्थी ने सुख की ।
 
इस आयु में अब युवक स्वतन्त्र रूप में भी कई बातें करने की स्थिति में होता है | अपना व्यवहार वर्णानुसारी रखना | बड़ी जिम्मेदारियों के लिए प्रस्तुत होना | लोकसंग्रह करना |<blockquote>सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् । सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत् सुखम् ॥</blockquote><blockquote>''sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham । sukhārthī vā tyajedvidyāṁ vidyārthī vā tyajet sukham ॥''</blockquote>Meaning: जिसे सुख की अभिलाषा हो (कष्ट उठाना न हो) उसे विद्या कहाँ से ? और विद्यार्थी को सुख कहाँ से ? सुख की ईच्छा रखनेवाले ने विद्या की आशा छोडनी चाहिए, और विद्यार्थी ने सुख की ।

Navigation menu