Changes

Jump to navigation Jump to search
Line 80: Line 80:  
: पुलस्त्यश्च वशिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥”
 
: पुलस्त्यश्च वशिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥”
 
'''पुलहः''', पुं, सप्तर्षीणां मध्ये ऋषिविशेषः । इति शब्दरत्नावली ॥ स च ब्रह्मणो नाभितो जातः तस्य भार्य्या कर्द्दममुनिकन्या गतिः । तस्य पुत्त्राः कर्म्मश्रेष्ठः यवीयान् सहिष्णुश्च । इति
 
'''पुलहः''', पुं, सप्तर्षीणां मध्ये ऋषिविशेषः । इति शब्दरत्नावली ॥ स च ब्रह्मणो नाभितो जातः तस्य भार्य्या कर्द्दममुनिकन्या गतिः । तस्य पुत्त्राः कर्म्मश्रेष्ठः यवीयान् सहिष्णुश्च । इति
: श्रीभागवतम् ॥
+
:[[Category:Rishis]] श्रीभागवतम् ॥
[[Category:Rishis]]
  −
:
      
== Verses and Meanings ==
 
== Verses and Meanings ==
{| class="wikitable"
+
भीष्म उवाच
|भीष्म उवाच
+
 
|-
+
विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम्। अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत्॥ 13-93-85
|विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम्।
+
 
|-
+
अत्रिरुवाच
|अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत्॥ 13-93-85
+
 
|-
+
अरात्रिरत्रिः सा रात्रिर्यां नाधीते त्रिरद्य वै। अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने॥ 13-93-86
|अत्रिरुवाच
+
 
|-
+
यातुधान्युवाच
|अरात्रिरत्रिः सा रात्रिर्यां नाधीते त्रिरद्य वै।
+
 
|-
+
यथोदाहृतमेतत्ते मयि नाम महाद्युते। दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्॥ 13-93-87
|अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने॥ 13-93-86
+
 
|-
+
वसिष्ठ उवाच
|यातुधान्युवाच
+
 
|-
+
वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासगृहेष्वपि। वसिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम्॥ 13-93-88
|यथोदाहृतमेतत्ते मयि नाम महाद्युते।
+
 
|-
+
यातुधान्युवाच
|दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्॥ 13-93-87
+
 
|-
+
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्। नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-89
|वसिष्ठ उवाच
+
 
|-
+
कश्यप उवाच
|वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासगृहेष्वपि।
+
 
|-
+
कुलं कुलं च कुवमः कुवमः कश्यपो द्विजः। काश्यः काशनिकाशत्वादेतन्मे नाम धारय॥ 13-93-90
|वसिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम्॥ 13-93-88
+
 
|-
+
यातुधान्युवाच
|यातुधान्युवाच
+
 
|-
+
यथोदाहृतमेतत्ते मयि नाम महाद्युते। दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्॥ 13-93-91
|नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
+
 
|-
+
भरद्वाज उवाच
|नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-89
+
 
|-
+
भरेऽसुतान्भरेऽशिष्यान्भरे देवान्भरे द्विजान्। भरे भार्यां भरे द्वाजं भरद्वाजोऽस्मि शोभने॥ 13-93-92
|कश्यप उवाच
+
 
|-
+
यातुधान्युवाच
|कुलं कुलं च कुवमः कुवमः कश्यपो द्विजः।
+
 
|-
+
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्। नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-93
|काश्यः काशनिकाशत्वादेतन्मे नाम धारय॥ 13-93-90
+
 
|-
+
गौतम उवाच
|यातुधान्युवाच
+
 
|-
+
गोदमो दमतोऽधूमोऽदमस्ते समदर्शनात्। गांभिस्तमो ममध्वस्तं जातमात्रस्य देहतः। विद्धि मां गौतमं कृत्ये यातुधानि निबोध माम्॥ 13-93-94
|यथोदाहृतमेतत्ते मयि नाम महाद्युते।
+
 
|-
+
यातुधान्युवाच
|दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्॥ 13-93-91
+
 
|-
+
यथोदाहृतमेतत्ते मयि नाम महामुने। नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-95
|भरद्वाज उवाच
+
 
|-
+
विश्वामित्र उवाच
|भरेऽसुतान्भरेऽशिष्यान्भरे देवान्भरे द्विजान्।
+
 
|-
+
विश्वे देवाश्च मे मित्रं मित्रमस्मि गवां तथा। विश्वामित्रमिति ख्यातं यातुधानि निबोध माम्॥ 13-93-96
|भरे भार्यां भरे द्वाजं भरद्वाजोऽस्मि शोभने॥ 13-93-92
+
 
|-
+
यातुधान्युवाच
|यातुधान्युवाच
+
 
|-
+
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्। नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-97
|नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
+
 
|-
+
जमदग्निरुवाच
|नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-93
+
 
|-
+
जाजमद्य जजानेऽहं जिजाहीह जिजायिषि। जमदग्निरिति ख्यातस्ततो मां विद्धि शोभने॥ 13-93-98
|गौतम उवाच
+
 
|-
+
यातुधान्युवाच
|गोदमो दमतोऽधूमोऽदमस्ते समदर्शनात्।
+
 
|-
+
यथोदाहृतमेतत्ते मयि नाम महामुने। नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-99
|गांभिस्तमो ममध्वस्तं जातमात्रस्य देहतः।
+
 
|-
+
धरान्धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम्। मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम्॥ 13-93-100
|विद्धि मां गौतमं कृत्ये यातुधानि निबोध माम्॥ 13-93-94
+
 
|-
+
यातुधान्युवाच
|यातुधान्युवाच
+
 
|-
+
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्। नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-101
|यथोदाहृतमेतत्ते मयि नाम महामुने।
+
 
|-
+
गण्डोवाच
|नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-95
+
 
|-
+
वक्त्रैकदेशे गण्डेति धातुमेतं प्रचक्षते। तेनोन्नतेन गण्डेति विद्धि मानलसम्भवे॥ 13-93-102
|विश्वामित्र उवाच
+
 
|-
+
यातुधान्युवाच
|विश्वे देवाश्च मे मित्रं मित्रमस्मि गवां तथा।
+
 
|-
+
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्। नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-103
|विश्वामित्रमिति ख्यातं यातुधानि निबोध माम्॥ 13-93-96
  −
|-
  −
|यातुधान्युवाच
  −
|-
  −
|नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
  −
|-
  −
|नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-97
  −
|-
  −
|जमदग्निरुवाच
  −
|-
  −
|जाजमद्य जजानेऽहं जिजाहीह जिजायिषि।
  −
|-
  −
|जमदग्निरिति ख्यातस्ततो मां विद्धि शोभने॥ 13-93-98
  −
|-
  −
|यातुधान्युवाच
  −
|-
  −
|यथोदाहृतमेतत्ते मयि नाम महामुने।
  −
|-
  −
|नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-99
  −
|-
  −
|अरुन्धत्युवाच
  −
|-
  −
|धरान्धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम्।
  −
|-
  −
|मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम्॥ 13-93-100
  −
|-
  −
|यातुधान्युवाच
  −
|-
  −
|नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
  −
|-
  −
|नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-101
  −
|-
  −
|गण्डोवाच
  −
|-
  −
|वक्त्रैकदेशे गण्डेति धातुमेतं प्रचक्षते।
  −
|-
  −
|तेनोन्नतेन गण्डेति विद्धि मानलसम्भवे॥ 13-93-102
  −
|-
  −
|यातुधान्युवाच
  −
|-
  −
|नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
  −
|-
  −
|नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-103
  −
|}
      
== References ==
 
== References ==

Navigation menu