Changes

Jump to navigation Jump to search
Line 25: Line 25:     
== In Puranas and Itihasa ==
 
== In Puranas and Itihasa ==
Vishnu Purana lists the Saptarshis as follows      <blockquote>वशिष्ठः काश्यपोथात्रिर्जमदग्निः सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ ३,१.३२ ॥ (Vish. Pura. 3.1.32)<ref>Vishnu Purana ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%BE%E0%A4%82%E0%A4%B6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Amsha 3 Adhyaya 32])</ref></blockquote><blockquote>वशिष्ठः काश्यपोऽथात्रिर्जमदग्निः सगोतमः । विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥१५०.००९ (Agni. Pura. 150.9)<ref>Agni Purana ([https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AB%E0%A5%A6 Adhyaya 150])</ref></blockquote>Vasishta, Kashyapa, Atri, Jamadagni along with Gautama, Vishvamitra and Bharadvaja became the sapta rshi's.   
+
'''Vishnu And Agni Purana''' lists the Saptarshis as follows      <blockquote>वशिष्ठः काश्यपोथात्रिर्जमदग्निः सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ ३,१.३२ ॥ (Vish. Pura. 3.1.32)<ref>Vishnu Purana ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%BE%E0%A4%82%E0%A4%B6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Amsha 3 Adhyaya 32])</ref></blockquote><blockquote>वशिष्ठः काश्यपोऽथात्रिर्जमदग्निः सगोतमः । विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥१५०.००९ (Agni. Pura. 150.9)<ref>Agni Purana ([https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AB%E0%A5%A6 Adhyaya 150])</ref></blockquote>Vasishta, Kashyapa, Atri, Jamadagni along with Gautama, Vishvamitra and Bharadvaja became the sapta rshi's.   
   −
The Mahabharata presents them as Marichi, Atri, Angiras, Pulaha, Kratu, Pulastya and Vasishta.   <blockquote>कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः। विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती॥ (Maha. 13.93.21)</blockquote>
+
'''Mahabharata''' presents the Saptarishis as follows   <blockquote>कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः। विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती॥ (Maha. 13.93.21)</blockquote>Marichi, Atri, Angiras, Pulaha, Kratu, Pulastya and Vasishta. 
    
== In Astronomy ==
 
== In Astronomy ==
Line 39: Line 39:  
* Kratu
 
* Kratu
 
{| class="wikitable"
 
{| class="wikitable"
|+Manvantaras and Saptarshis
+
|+Manvantaras and Saptarshis as given in Shabdakalpadhruma (Markandeya Purana)<ref>Shabdakalpadhruma ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%8B See Under Word ऋषिः])</ref>
 
!Number
 
!Number
 
!Name of Manvantara
 
!Name of Manvantara
 +
!
 
!Saptarshi List
 
!Saptarshi List
 
|-
 
|-
 
|1
 
|1
 
|Svayambhuva manu
 
|Svayambhuva manu
 +
|
 +
: स्वायम्भुवमन्वन्तरे मरीचिः । अत्रिः । अ-
 +
: ङ्गिराः । पुलस्त्यः । पुलहः । क्रतुः । वशिष्ठः ।
 +
: (यथा हरिवंशे । ७ । ८ ।
 +
: “मरीचिरत्रिर्भगवानङ्गिराः पलहः क्रतुः ।
 +
: पुलस्त्यश्च वशिष्ठश्च सप्तैते ब्रह्मणः सुताः” ॥)
 +
 +
:
 
|Marichi, Atri, Angiras, Pulaha, Kratu, Pulastya, and Vashishtha.
 
|Marichi, Atri, Angiras, Pulaha, Kratu, Pulastya, and Vashishtha.
 
|-
 
|-
 
|2
 
|2
 
|Svarochisha Manu
 
|Svarochisha Manu
 +
|
 +
: स्वारोचिषे उर्जस्तम्भादयः । (यथा, मार्कण्डेये ६७ । ४ ।
 +
: “उर्जस्तम्भस्तथा प्राणो दत्तोलिरृषभस्तथा ।
 +
: निश्चरश्चार्ववीराश्च तत्र सप्तर्षयोऽभवन्” ॥)
 
|Urja, Stambha, Prańa, Dattoli, Rishabha, Nischara, and Arvarívat.
 
|Urja, Stambha, Prańa, Dattoli, Rishabha, Nischara, and Arvarívat.
 
|-
 
|-
 
|3
 
|3
 
|Auttami Manu
 
|Auttami Manu
 +
|
 +
: उत्तमे वशिष्ठसुताः प्रमदादयः ।
 +
: (यथा, मार्कण्डेये ७३ । १३ ।
 +
: “स्वतेजसा हि तपसो वशिष्ठस्य महात्मनः ।
 +
: तनयश्चान्तरे तस्मिन् सप्त सप्तर्षयोऽभवन्” ॥)
 
|Sons of Vashishtha: Kaukundihi, Kurundi, Dalaya, Śankha, Praváhita, Mita, and Sammita.
 
|Sons of Vashishtha: Kaukundihi, Kurundi, Dalaya, Śankha, Praváhita, Mita, and Sammita.
 
|-
 
|-
 
|4
 
|4
 
|Tamasa Manu
 
|Tamasa Manu
 +
|
 +
: तामसे ज्योतिर्धामादयः ।
 +
: (यथा मार्कण्डेये ७४ । ५९ ।
 +
: “ज्योतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्बलकस्तथा ।
 +
: पीवरश्च तथा ब्रह्मन् सप्त सप्तर्षयोऽभवन्” ॥)
 
|Jyotirdhama, Prithu, Kavya, Chaitra, Agni, Vanaka, and Pivara.
 
|Jyotirdhama, Prithu, Kavya, Chaitra, Agni, Vanaka, and Pivara.
 
|-
 
|-
 
|5
 
|5
 
|Raivata Manu
 
|Raivata Manu
 +
|
 +
: रैवते हिरण्यरोमा वेदशिरा ऊर्द्ध्वबाहु-
 +
: रित्यादयः । (यथा मार्कण्डेये ७५ । ७३-७४ ।
 +
: “हिरण्यरोमा वेदश्रीरूर्द्ध्वबाहुस्तथापरः ।
 +
: वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः ॥
 +
: वशिष्ठश्च महाभागो वेदवेदान्तपारगः ।
 +
: एते सप्तर्षयश्चासन् रैवतस्यान्तरे मनोः” ॥)
 
|Hirannyaroma, Vedasrí, Urddhabahu, Vedabahu, Sudhaman, Parjanya, and Mahámuni.
 
|Hirannyaroma, Vedasrí, Urddhabahu, Vedabahu, Sudhaman, Parjanya, and Mahámuni.
 
|-
 
|-
 
|6
 
|6
 
|Chakshusha Manu
 
|Chakshusha Manu
 +
|
 +
: चाक्षषे हर्य्यश्मद्वीरकादयः ।
 +
: (मार्कण्डेयमतानुयायिन उच्यन्ते तत्रैव । ७६ । ५४ ।
 +
: “सुमेधा विरजाश्चैव हविष्मानुन्नतो मधुः ।
 +
: अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः” ॥)
 
|Sumedhas, Virajas, Havishmat, Uttama, Madhu, Abhináman, and Sahishnnu.
 
|Sumedhas, Virajas, Havishmat, Uttama, Madhu, Abhináman, and Sahishnnu.
 
|-
 
|-
 
|7
 
|7
 
|Vaivasvata Manu
 
|Vaivasvata Manu
 +
|
 +
: ७ । वैवस्वताख्यवर्त्तमानमन्वन्तरे कश्यपः ।
 +
: अत्रिः । वशिष्ठः । विश्वामित्रः । गौतमः । जम-
 +
: दग्निः । भरद्वाजः ॥ (यथा मार्कण्डेये ७९ । ९-१० ।
 +
: “अत्रिश्चैव वशिष्ठश्च काश्यपश्च महानृषिः ।
 +
: गौतमश्च भरद्वालो विश्वामित्रोऽथ कौशिकः ॥
 +
: तथैव पत्त्रो भगवानृचीकस्य महात्मनः ।
 +
: जमदग्निस्तु सप्तैते मुनयोऽत्र तथान्तरे” ॥)
 
|Kashyapa, Atri, Vashishtha, Vishvamitra, Gautama, Jamadagni, Bharadvaja.
 
|Kashyapa, Atri, Vashishtha, Vishvamitra, Gautama, Jamadagni, Bharadvaja.
 +
|-
 +
|8
 +
|Savarni Manu
 +
|
 +
: सावर्णिके गालवः । दीप्तिमान् । परशु-
 +
: रामः । अश्वत्थामा । कृपः । ऋष्यशृङ्गः । व्यासः ।
 +
: यथा, मार्कण्डये ८० । ४ ।
 +
: “रामो व्यासो गालवश्च दीप्तिमान् कृपएव च ।
 +
: ऋष्यशृग्ङ्गस्तथा द्रोणिस्तत्र सप्तर्षयोऽभवन्” ॥
 +
: रामः परशुरामः । द्रोणिरश्वत्थामा ॥)
 +
|
 +
|-
 +
|9
 +
|Daksha Savarni Manu
 +
|
 +
: दक्षसावर्णिके द्युतिमदाद्याः ।
 +
: (यथा मार्कण्डेये ९४ । ८ ।
 +
: “मेधातिथिर्व्वसुः सत्यो ज्योतिष्मान् द्युतिमांस्तथा ।
 +
: सप्तर्षयोऽन्यः सबलस्तथान्यो हव्यवाहनः” ॥)
 +
|
 +
|-
 +
|10
 +
|Brahma Savarni Manu
 +
|
 +
: ब्रह्मसावर्णिके हविष्मत्सुकृतसत्यजयमू-
 +
: र्त्त्याद्याः । (यथा मार्कण्डेये ९४ । १०, १३, १४ ।
 +
: “मनोस्तु दशमस्यान्यच्छृणु मन्वन्तरं द्विज ! ॥
 +
: सप्तर्षींस्तान् निबोध त्वं ये भविष्यन्ति वै तदा ।
 +
: आपो भूतिर्हविष्मांश्च सुकृती सत्यएव च ।
 +
: नाभागोऽप्रतिमश्चैव वाशिष्ठश्चैव सप्तमः” ॥)
 +
|
 +
|-
 +
|11
 +
|Dharma Savarni Manu
 +
|
 +
: धर्म्मसावर्णिके अरुणादयः ।
 +
: (यथा मार्कण्डेये ९४ । १९-२० ।
 +
: “हविष्मांश्च वरिष्ठश्च ऋष्टिरन्यस्तथारुणिः ।
 +
: निश्चरश्चानघश्चैव विष्टिश्चान्यो महामुनिः ॥
 +
: सप्तर्षयोऽन्तरे तस्मिन्नग्निदेवश्च सप्तमः” ॥)
 +
|
 +
|-
 +
|12
 +
|Rudra Savarni Manu
 +
|
 +
: रुद्रसावर्णिके तपोमूर्त्त्यादयः ।
 +
: (यथा मार्कण्डेये ९४ । २५ ।
 +
: “द्युतिस्तपस्वी सुतपास्तपोमूर्त्तिस्तपोनिधिः ।
 +
: तपोरतिस्तथैवान्यः सप्तमस्तु तपोधृतिः” ॥)
 +
|
 +
|-
 +
|13
 +
|Deva Savarni Manu (Rouchya)
 +
|
 +
: देवसावर्णिके निर्म्मोहतत्त्वदर्श्याद्याः । (मार्क-
 +
: ण्डेयपुराणमते अयं त्रयोदशमनुः रौच्याख्ययाभि-
 +
: हितः । यथा, तत्रैव ९४ । २७-३० ।
 +
: “त्रयोदशस्य पर्य्याये रौच्याख्यस्य मनोः सुतान् ।
 +
: सप्तर्षीं श्च नृपांश्चैव गदतो मे निशामय ॥
 +
: सुधर्म्माणः सुरास्तत्र सुकर्म्माणस्तथापरे ।
 +
: सुशर्म्माणः सुरा ह्येते समस्ता मुनिसत्तम ! ॥
 +
: महाबलो महावीर्य्यस्तेषामिन्द्रो दिवस्पतिः ।
 +
: भविष्यानथ सप्तर्षीन् गदतो मे निशामय ॥
 +
: धृतिमानव्ययश्चैव तत्त्वदर्शी निरुत्मुकः ।
 +
: निर्म्मोहः सुतपाश्चान्यो निष्प्रकम्पश्च सप्तमः” ॥)
 +
|
 +
|-
 +
|14
 +
|Indra Savarni
 +
|
 +
: इन्द्रसावर्णिके अग्निबाहुशुचिशुद्धमागधाद्याः
 +
: सप्तर्षयः । (मार्कण्डेयपुराणमतेऽयं भौत्याख्यया-
 +
: भिहितः । यथा तत्रैव ९९ । १ ।
 +
: “ततः परन्तु भौत्यस्य समुत्पत्तिं निशामय ।
 +
: देवानृषींस्तथा पुत्त्रांस्तथैव वसुधाधिपान्” ॥
 +
: ततः परं त्रयोदशमन्वन्तरानन्तरम् ॥ अस्मिन्
 +
: मन्वन्तरे सप्तर्षिनामान्याह तत्रैव १०० । ३१ ।
 +
: “अग्नीध्रश्चाग्निबाहुश्च शुचिर्मुक्तोऽथ माधवः ।
 +
: शुक्रोऽजितश्च सप्तैते तदा सप्तर्षयः स्मृताः” ॥
 +
|
 
|}
 
|}
  

Navigation menu