Changes

Jump to navigation Jump to search
451 bytes added ,  20:57, 9 April 2019
Line 142: Line 142:     
== Kala in Surya Siddhanta ==
 
== Kala in Surya Siddhanta ==
<blockquote>प्राणादिः कथितो मूर्तः त्रुट्याद्योऽमूर्तसंज्ञकः । षड्भिःप्राणैः विनाडी स्यात्तत्षष्ट्या नाडिका स्मृता ॥ </blockquote><blockquote>नाडी षष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम् । तत्त्रिंशता भवेन्मासः सावनोऽर्कोदयैःस्मृतः ॥</blockquote><blockquote>ऐन्दवस्तिथिभिः तद्वत्सङ्क्रान्त्या सौर उच्यते । मासैर्द्वादशभिर्वर्ष दिव्यं तदह उच्यते ॥ (Sury. Sidd. 11 - 13)<ref name=":4" /></blockquote>10 gurvakshara uccharana kala = 1 prana
+
<blockquote>प्राणादिः कथितो मूर्तः त्रुट्याद्योऽमूर्तसंज्ञकः । षड्भिःप्राणैः विनाडी स्यात्तत्षष्ट्या नाडिका स्मृता ॥ </blockquote><blockquote>नाडी षष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम् । तत्त्रिंशता भवेन्मासः सावनोऽर्कोदयैःस्मृतः ॥</blockquote><blockquote>ऐन्दवस्तिथिभिः तद्वत्सङ्क्रान्त्या सौर उच्यते । मासैर्द्वादशभिर्वर्ष दिव्यं तदह उच्यते ॥ (Sury. Sidd. 11 - 13)<ref name=":4" /></blockquote>The time called Murta begins with Prana and the time called Amurta begins with Truti. The time which contains six Pranas is called Pala and that which contains sixty Palas is called a Nadika (also called Nadi or ghatika). The time which contains sixty Ghatikas is called Naakshatra Ahoratra (Sidereal Day and Night). Thirty Naakshatra Ahoratras makes up a Naakshatra Masa. Thirty Savana days (day counted from Sunrise to sunset) make a Savana month.
 +
 
 +
10 gurvakshara uccharana kala = 1 prana
    
1 prana = 1 vinadi
 
1 prana = 1 vinadi

Navigation menu