Changes

Jump to navigation Jump to search
Line 182: Line 182:     
=== सूर्यग्रहणम् || Solar Eclipse ===
 
=== सूर्यग्रहणम् || Solar Eclipse ===
Eclipses of Surya and Chandra are attributed to Rahu and Ketu according to Puranas. Eclipse is the phenomenon of Rahu and Ketu swallowing Surya and Chandra as and when opportunity presents itself for it. But, since the throat of Rahu is severed from the body, Surya and Candra thus swallowed get out through the throat. (Bhagavata Astama skanda).  
+
Eclipses of Surya and Chandra are attributed to Rahu and Ketu, who according to Puranas, at the time of Samudra mathana try to consume Amruta that is obtained by churning of the milky ocean.  
 +
 
 +
According to the Purana, eclipse is the phenomenon of Rahu and Ketu swallowing Surya and Chandra as and when opportunity presents itself for it. But, since the throat of Rahu is severed from the body, Surya and Candra thus swallowed get out through the throat. (Bhagavata Astama Skanda).<blockquote>देवलिङ्‌गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि । प्रविष्टः सोममपिबत् चन्द्रार्काभ्यां च सूचितः ॥ २४ ॥ (Bhag. Pura. 8.9.24)<ref>Shrimad Bhagavata Purana ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AE/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AF Skanda 8 Adhyaya 9])</ref></blockquote>Meaning : Disguising himself in the garb of celestials, Rahu entered stealthily in the row of gods (between Surya and Chandra) and drank Amruta, but was indicated (exposed with gestures) by Arka (Surya) and Chandra.<ref>Tagare, G. V. (1950) ''[https://archive.org/stream/BhagavataPuranaMotilalEnglish/Bhagavata%20Purana%20-%20Motilal%20-%20English%20-%20Parts%201%20-%205#page/n1059/mode/1up The Bhagavata Purana, Part 1]'' Delhi : Motilal Banasidass Pvt. Ltd. </ref>
 +
 
 +
Just as Rahu was drinking Amruta, Sri Hari swiftly severed his head with sudarshana chakra, by which Rahu's head attained immortality and the headless trunk fell down dead. Rahu cherishing his enmity, assails Surya and Chandra on the full moon (Pournami) day and new moon (Amavasya) days. 
 +
 
 +
== Temples of Surya ==
 +
Famous temples of Surya include Konark Temple in Odisha known for exquisite carvings.  
    
== Verses and Meanings ==
 
== Verses and Meanings ==
 
Surya is a prominent as Mitra and Savitru in many Rig veda mantras and the Surya or saura sukas in Rig veda are as follows : 1.50. 1 to 13, 1.115. 1 to 6, 1.164.46 among many others. The following is the famous Rig veda soura suktam which is recited by many people across India.  <blockquote>नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद रतंसपर्यत | दूरेद्र्शे देवजाताय केतवे दिवस पुत्रायसूर्याय शंसत || 1 ||</blockquote><blockquote>सा मा सत्योक्तिः परि पातु विश्वतो दयावा च यत्रततनन्नहानि च | विश्वमन्यन नि विशते यदेजतिविश्वाहापो विश्वाहोदेति सूर्यः || 2 ||</blockquote><blockquote>न ते अदेवः परदिवो नि वासते यदेतशेभिः पतरैरथर्यसि | पराचीनमन्यदनु वर्तते रज उदन्येनज्योतिषा यासि सूर्य || 3 ||</blockquote><blockquote>येन सूर्य जयोतिषा बाधसे तमो जगच्च विश्वमुदियर्षिभानुना | तेनास्मद विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव || 4 ||</blockquote><blockquote>विश्वस्य हि परेषितो रक्षसि वरतमहेळयन्नुच्चरसिस्वधा अनु | यदद्य तवा सूर्योपब्रवामहै तं नो देवानु मंसीरत करतुम || 5 ||</blockquote><blockquote>तं नो दयावाप्र्थिवी तन न आप इन्द्रः शर्ण्वन्तु मरुतोहवं वचः | मा शूने भूम सूर्यस्य सन्द्र्शिभद्रं जीवन्तो जरणामशीमहि || 6 ||</blockquote><blockquote>विश्वाहा तवा सुमनसः सुचक्षसः परजावन्तो अनमीवानागसः | उद्यन्तं तवा मित्रमहो दिवे-दिवे जयोग जीवाःप्रति पश्येम सूर्य || 7 ||</blockquote><blockquote>महि जयोतिर्बिभ्रतं तवा विचक्षण भास्वन्तं चक्षुषे चक्षुषे मयः | आरोहन्तं बर्हतः पाजसस परि वयंजीवाः परति पश्येम सूर्य || 8 ||</blockquote><blockquote>यस्य ते विश्वा भुवनानि केतुना पर चेरते नि च विशन्तेक्तुभिः | अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नोवस्यसा-वस्यसोदिहि || 9 ||</blockquote><blockquote>शं नो भव चक्षसा शं नो अह्ना शं भानुना शंहिमा शं घर्णेन | यथा शमध्वञ्छमसद दुरोणेतत सूर्य दरविणं धेहि चित्रम || 10 ||</blockquote><blockquote>अस्माकं देवा उभयाय जन्मने शर्म यछत दविपदेचतुष्पदे | अदत पिबदूर्जयमानमाशितं तदस्मेशं योररपो दधातन || 11 ||</blockquote><blockquote>यद वो देवाश्चक्र्म जिह्वया गुरु मनसो वा परयुतीदेवहेळनम | अरावा यो नो अभि दुछुनायते तस्मिन तदेनोवसवो नि धेतन || 12 || (Rig Veda 10.037.1 to 12)<ref>Surya Suktam in Rig Veda ([http://vedicheritage.gov.in/samhitas/rigveda/shakala-samhita/rigveda-shakala-samhita-mandal-10-sukta-037/ Mandala 10])</ref></blockquote>
 
Surya is a prominent as Mitra and Savitru in many Rig veda mantras and the Surya or saura sukas in Rig veda are as follows : 1.50. 1 to 13, 1.115. 1 to 6, 1.164.46 among many others. The following is the famous Rig veda soura suktam which is recited by many people across India.  <blockquote>नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद रतंसपर्यत | दूरेद्र्शे देवजाताय केतवे दिवस पुत्रायसूर्याय शंसत || 1 ||</blockquote><blockquote>सा मा सत्योक्तिः परि पातु विश्वतो दयावा च यत्रततनन्नहानि च | विश्वमन्यन नि विशते यदेजतिविश्वाहापो विश्वाहोदेति सूर्यः || 2 ||</blockquote><blockquote>न ते अदेवः परदिवो नि वासते यदेतशेभिः पतरैरथर्यसि | पराचीनमन्यदनु वर्तते रज उदन्येनज्योतिषा यासि सूर्य || 3 ||</blockquote><blockquote>येन सूर्य जयोतिषा बाधसे तमो जगच्च विश्वमुदियर्षिभानुना | तेनास्मद विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव || 4 ||</blockquote><blockquote>विश्वस्य हि परेषितो रक्षसि वरतमहेळयन्नुच्चरसिस्वधा अनु | यदद्य तवा सूर्योपब्रवामहै तं नो देवानु मंसीरत करतुम || 5 ||</blockquote><blockquote>तं नो दयावाप्र्थिवी तन न आप इन्द्रः शर्ण्वन्तु मरुतोहवं वचः | मा शूने भूम सूर्यस्य सन्द्र्शिभद्रं जीवन्तो जरणामशीमहि || 6 ||</blockquote><blockquote>विश्वाहा तवा सुमनसः सुचक्षसः परजावन्तो अनमीवानागसः | उद्यन्तं तवा मित्रमहो दिवे-दिवे जयोग जीवाःप्रति पश्येम सूर्य || 7 ||</blockquote><blockquote>महि जयोतिर्बिभ्रतं तवा विचक्षण भास्वन्तं चक्षुषे चक्षुषे मयः | आरोहन्तं बर्हतः पाजसस परि वयंजीवाः परति पश्येम सूर्य || 8 ||</blockquote><blockquote>यस्य ते विश्वा भुवनानि केतुना पर चेरते नि च विशन्तेक्तुभिः | अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नोवस्यसा-वस्यसोदिहि || 9 ||</blockquote><blockquote>शं नो भव चक्षसा शं नो अह्ना शं भानुना शंहिमा शं घर्णेन | यथा शमध्वञ्छमसद दुरोणेतत सूर्य दरविणं धेहि चित्रम || 10 ||</blockquote><blockquote>अस्माकं देवा उभयाय जन्मने शर्म यछत दविपदेचतुष्पदे | अदत पिबदूर्जयमानमाशितं तदस्मेशं योररपो दधातन || 11 ||</blockquote><blockquote>यद वो देवाश्चक्र्म जिह्वया गुरु मनसो वा परयुतीदेवहेळनम | अरावा यो नो अभि दुछुनायते तस्मिन तदेनोवसवो नि धेतन || 12 || (Rig Veda 10.037.1 to 12)<ref>Surya Suktam in Rig Veda ([http://vedicheritage.gov.in/samhitas/rigveda/shakala-samhita/rigveda-shakala-samhita-mandal-10-sukta-037/ Mandala 10])</ref></blockquote>
 
== References ==
 
== References ==

Navigation menu