Changes

Jump to navigation Jump to search
Line 304: Line 304:  
====Sixth Anuvaka ॥ षष्ठोऽनुवाकः॥====
 
====Sixth Anuvaka ॥ षष्ठोऽनुवाकः॥====
 
This Anuvaka is important because we find a description where Brahman (ब्रह्म) is actually shown to be located within the physical body. This Anuvaka also describes ''Pracina yogya'' (प्राचीन योग्य, ancient yoga) in the second verse. This is one of the earliest mentions of the practice of meditative [[Yoga]] as existent in ancient India.<ref>[https://archive.org/stream/AitareyataittiriyaUpanishadsWithShankaraBhashya-English/05AitareyataittiriyaUpanishadsWithShankaraBhashya-English#page/n81/mode/2up Taittiriya Upanishad - Shiksha Valli, Chapter VI] SS Sastri (Translator), The Aitereya and Taittiriya Upanishad, page 77</ref>
 
This Anuvaka is important because we find a description where Brahman (ब्रह्म) is actually shown to be located within the physical body. This Anuvaka also describes ''Pracina yogya'' (प्राचीन योग्य, ancient yoga) in the second verse. This is one of the earliest mentions of the practice of meditative [[Yoga]] as existent in ancient India.<ref>[https://archive.org/stream/AitareyataittiriyaUpanishadsWithShankaraBhashya-English/05AitareyataittiriyaUpanishadsWithShankaraBhashya-English#page/n81/mode/2up Taittiriya Upanishad - Shiksha Valli, Chapter VI] SS Sastri (Translator), The Aitereya and Taittiriya Upanishad, page 77</ref>
 +
=====Literal Translation of first verse<ref name=":3" /> =====
 +
स य एषोऽन्तरहृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके ।
    +
य एष स्तन इवावलम्बते सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले भूरित्यग्नौ प्रतितिष्ठति ।
   −
=====Literal Translation of first verse =====
  −
स य एषोऽन्तरहृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके ।
  −
य एष स्तन इवावलम्बते सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले भूरित्यग्नौ प्रतितिष्ठति ।
   
भुव इति वायौ ॥ १ ॥
 
भुव इति वायौ ॥ १ ॥
      
स: he, य: who, एष: this, अन्तरहृदय within the heart, आकाशः the space, तस्मिन् in that, अयं this, मनोमयः endued with mind, अमृत: immortal हिरण्मयः golden effulgence, अन्तरेण in the mid region, तालुकेthe two palates, अवलम्बते hangs, इन्द्रयोनिः the path to Indra, यत्र where, असौ that, केशान्त: the root of hair, विवर्तते is divided, शीर्षकपाले the two sides of the skulls of head, व्यपोह्य dividing into two parts प्रतितिष्ठति enters
 
स: he, य: who, एष: this, अन्तरहृदय within the heart, आकाशः the space, तस्मिन् in that, अयं this, मनोमयः endued with mind, अमृत: immortal हिरण्मयः golden effulgence, अन्तरेण in the mid region, तालुकेthe two palates, अवलम्बते hangs, इन्द्रयोनिः the path to Indra, यत्र where, असौ that, केशान्त: the root of hair, विवर्तते is divided, शीर्षकपाले the two sides of the skulls of head, व्यपोह्य dividing into two parts प्रतितिष्ठति enters
Line 317: Line 316:        +
सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः ।
    +
श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्तिसमृद्धममृतम् ।
   −
सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः ।
  −
श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्तिसमृद्धममृतम् ।
   
इति प्राचीनयोग्योपास्स्व ॥ २ ॥
 
इति प्राचीनयोग्योपास्स्व ॥ २ ॥
    
===== Detailed Description =====
 
===== Detailed Description =====
   −
Explaining "In the space of heart": Though Chaitanya exists pervading the whole of the physical body, yet the heart is considered as the chief center of animation and hence it is considered as the fit place of meditation on the soul.
+
Explaining "In the space of heart": Though Chaitanya exists pervading the whole of the physical body, yet the heart is considered as the chief center of animation and hence it is considered as the fit place of meditation on the soul.<ref name=":3" />
    
====Parallelism in knowledge and what is Om - Seventh and Eighth Anuvāka====
 
====Parallelism in knowledge and what is Om - Seventh and Eighth Anuvāka====

Navigation menu