Changes

Jump to navigation Jump to search
Line 307: Line 307:     
=====Literal Translation of first verse =====
 
=====Literal Translation of first verse =====
   
स य एषोऽन्तरहृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके ।
 
स य एषोऽन्तरहृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके ।
 
य एष स्तन इवावलम्बते सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले भूरित्यग्नौ प्रतितिष्ठति ।
 
य एष स्तन इवावलम्बते सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले भूरित्यग्नौ प्रतितिष्ठति ।
Line 313: Line 312:       −
स य एषोऽन्तरहृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः अन्तरेण तालुके ।
+
: he, : who, एष: this, अन्तरहृदय within the heart, आकाशः the space, तस्मिन् in that, अयं this, मनोमयः endued with mind, अमृत: immortal हिरण्मयः golden effulgence, अन्तरेण in the mid region, तालुकेthe two palates, अवलम्बते hangs, इन्द्रयोनिः the path to Indra, यत्र where, असौ that, केशान्त: the root of hair, विवर्तते is divided, शीर्षकपाले the two sides of the skulls of head, व्यपोह्य dividing into two parts प्रतितिष्ठति enters
य एष स्तन इवावलम्बते सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते व्यपोह्य शीर्षकपाले भूरित्यग्नौ प्रतितिष्ठति
+
 
भुव इति वायौ ॥ १ ॥
+
Here in this space of the heart resides the Purusha, who is endued with mind, is immortal and has golden effulgence (प्रभा). Between the two palates, where the root of the hair is divided, dividing the skull into two parts, is the path to Indra. 
      Line 323: Line 322:  
श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्तिसमृद्धममृतम् ।
 
श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्तिसमृद्धममृतम् ।
 
इति प्राचीनयोग्योपास्स्व ॥ २ ॥
 
इति प्राचीनयोग्योपास्स्व ॥ २ ॥
      
===== Detailed Description =====
 
===== Detailed Description =====

Navigation menu