Changes

Jump to navigation Jump to search
m
Line 19: Line 19:  
Manusmrti says, an agnihotri brahmana, having completed the Pitruyajna on a new moon day, should offer Pindanvaharya Shraddha (the funeral sacrifice) every month (Manu Smrt. 3.122).<ref name=":1" /><blockquote>पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् । पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥ ३.१२२ ॥<ref name=":0" /></blockquote><blockquote>pitr̥yajñaṁ tu nirvartya vipraścandrakṣaye'gnimān । piṇḍānvāhāryakaṁ śrāddhaṁ kuryānmāsānumāsikam ॥ 3.122 ॥</blockquote>
 
Manusmrti says, an agnihotri brahmana, having completed the Pitruyajna on a new moon day, should offer Pindanvaharya Shraddha (the funeral sacrifice) every month (Manu Smrt. 3.122).<ref name=":1" /><blockquote>पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् । पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥ ३.१२२ ॥<ref name=":0" /></blockquote><blockquote>pitr̥yajñaṁ tu nirvartya vipraścandrakṣaye'gnimān । piṇḍānvāhāryakaṁ śrāddhaṁ kuryānmāsānumāsikam ॥ 3.122 ॥</blockquote>
   −
== श्राद्धहविः ॥ The offerings of Shraddha ==
+
== श्राद्धहविः ॥ The Offerings of Shraddha ==
 
* A Grhastha should perform shraddha daily with water, sesame, barley or with milk, roots, fruits inorder to please the forefathers (Manu Smrt. 3.82).<ref name=":1" />   
 
* A Grhastha should perform shraddha daily with water, sesame, barley or with milk, roots, fruits inorder to please the forefathers (Manu Smrt. 3.82).<ref name=":1" />   
 
<blockquote>कुर्यादहरहः श्राद्धं अन्नाद्येनोदकेन वा । पयोमूलफलैर्वापि पितृभ्यः प्रीतिं आवहन् ॥ ३.८२ ॥<ref name=":0" /></blockquote><blockquote>kuryādaharahaḥ śrāddhaṁ annādyenodakena vā । payomūlaphalairvāpi pitr̥bhyaḥ prītiṁ āvahan ॥ 3.82 ॥</blockquote>
 
<blockquote>कुर्यादहरहः श्राद्धं अन्नाद्येनोदकेन वा । पयोमूलफलैर्वापि पितृभ्यः प्रीतिं आवहन् ॥ ३.८२ ॥<ref name=":0" /></blockquote><blockquote>kuryādaharahaḥ śrāddhaṁ annādyenodakena vā । payomūlaphalairvāpi pitr̥bhyaḥ prītiṁ āvahan ॥ 3.82 ॥</blockquote>

Navigation menu