Changes

Jump to navigation Jump to search
Restructuring the article
Line 15: Line 15:     
It further says that the Agnidagdhas, the Anagnidagdhas, the Kavyas, the Barhishads, the Agnishvattas, and the Saumyas, are the forefathers of the Brahmanas (Manu Smrt. 3.199) These are some of the clans of forefathers and there exist in this world countless sons and grandsons of these forefathers. (Manu Smrt. 3.200).<ref name=":1" /><blockquote>अग्निदग्धानग्निदग्धान्काव्यान्बर्हिषदस्तथा । अग्निष्वात्तांश्च सौम्यांश्च विप्राणां एव निर्दिशेत् || ३.१९९ ||</blockquote><blockquote>य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः । तेषां अपीह विज्ञेयं पुत्रपौत्रं अनन्तकम् || ३.२०० ||<ref name=":0" /></blockquote><blockquote>agnidagdhānagnidagdhānkāvyānbarhiṣadastathā । agniṣvāttāṁśca saumyāṁśca viprāṇāṁ eva nirdiśet || 3.199 ||</blockquote><blockquote>ya ete tu gaṇā mukhyāḥ pitr̥̄ṇāṁ parikīrtitāḥ । teṣāṁ apīha vijñeyaṁ putrapautraṁ anantakam || 3.200 ||</blockquote>
 
It further says that the Agnidagdhas, the Anagnidagdhas, the Kavyas, the Barhishads, the Agnishvattas, and the Saumyas, are the forefathers of the Brahmanas (Manu Smrt. 3.199) These are some of the clans of forefathers and there exist in this world countless sons and grandsons of these forefathers. (Manu Smrt. 3.200).<ref name=":1" /><blockquote>अग्निदग्धानग्निदग्धान्काव्यान्बर्हिषदस्तथा । अग्निष्वात्तांश्च सौम्यांश्च विप्राणां एव निर्दिशेत् || ३.१९९ ||</blockquote><blockquote>य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः । तेषां अपीह विज्ञेयं पुत्रपौत्रं अनन्तकम् || ३.२०० ||<ref name=":0" /></blockquote><blockquote>agnidagdhānagnidagdhānkāvyānbarhiṣadastathā । agniṣvāttāṁśca saumyāṁśca viprāṇāṁ eva nirdiśet || 3.199 ||</blockquote><blockquote>ya ete tu gaṇā mukhyāḥ pitr̥̄ṇāṁ parikīrtitāḥ । teṣāṁ apīha vijñeyaṁ putrapautraṁ anantakam || 3.200 ||</blockquote>
 +
 +
== श्राद्धकर्ता ॥ Shraddha Karta ? ==
 +
Manusmrti says, an agnihotri brahmana, having completed the Pitruyajna on a new moon day, should offer Pindanvaharya Shraddha (the funeral sacrifice) every month (Manu Smrt. 3.122).<ref name=":1" /><blockquote>पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् । पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥ ३.१२२ ॥<ref name=":0" /></blockquote><blockquote>pitr̥yajñaṁ tu nirvartya vipraścandrakṣaye'gnimān । piṇḍānvāhāryakaṁ śrāddhaṁ kuryānmāsānumāsikam ॥ 3.122 ॥</blockquote>
    
== श्राद्धकार्यविधिः ॥ Shraddha Karya Vidhi ==
 
== श्राद्धकार्यविधिः ॥ Shraddha Karya Vidhi ==
Line 79: Line 82:     
== श्राद्धनियमाः ॥ Rules governing Shraddha ==
 
== श्राद्धनियमाः ॥ Rules governing Shraddha ==
Manusmrti talks in detail about who and how many must be fed on the occasion of a Shraddha, who must be avoided, and what kind of food should be served. (Manu Smrt 3.124)<blockquote>तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः । यावन्तश्चैव यैश्चान्नैस्तान्प्रवक्ष्याम्यशेषतः ॥ ३.१२४ ॥</blockquote><blockquote>tatra ye bhojanīyāḥ syurye ca varjyā dvijottamāḥ । yāvantaścaiva yaiścānnaistānpravakṣyāmyaśeṣataḥ ॥ 3.124 ॥</blockquote>
+
Manusmrti talks in detail about who and how many must be fed on the occasion of a Shraddha, who must be avoided, and what kind of food should be served, etc. (Manu Smrt 3.124)<blockquote>तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः । यावन्तश्चैव यैश्चान्नैस्तान्प्रवक्ष्याम्यशेषतः ॥ ३.१२४ ॥</blockquote><blockquote>tatra ye bhojanīyāḥ syurye ca varjyā dvijottamāḥ । yāvantaścaiva yaiścānnaistānpravakṣyāmyaśeṣataḥ ॥ 3.124 ॥</blockquote>
 
  −
=== श्राद्धकर्ता ॥ Who should perform Shraddha ? ===
  −
* After performing the Pitruyajna, a Brahmana who keeps a sacred fire shall offer, month by month, on the new-moon day, the funeral sacrifice (Shraddha, called) Pindanvaharyaka. (Manu 3.122)
  −
<blockquote>पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् । पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥ ३.१२२ ॥</blockquote><blockquote>pitr̥yajñaṁ tu nirvartya vipraścandrakṣaye'gnimān । piṇḍānvāhāryakaṁ śrāddhaṁ kuryānmāsānumāsikam ॥ 3.122 ॥</blockquote>
      
=== श्राद्धहविः ॥ The offerings of Shraddha ===
 
=== श्राद्धहविः ॥ The offerings of Shraddha ===

Navigation menu