Changes

Jump to navigation Jump to search
m
Line 12: Line 12:  
The Manusmrti also elborates the lineage of ancestores of each of the four Varnas.
 
The Manusmrti also elborates the lineage of ancestores of each of the four Varnas.
   −
It says, <blockquote>सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः । वैश्यानां आज्यपा नाम शूद्राणां तु सुकालिनः || ३.१९७ ||</blockquote><blockquote>सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः । पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः || ३.१९८ ||<ref name=":0" /></blockquote><blockquote>somapā nāma viprāṇāṁ kṣatriyāṇāṁ havirbhujaḥ । vaiśyānāṁ ājyapā nāma śūdrāṇāṁ tu sukālinaḥ || 3.197 ||</blockquote><blockquote>somapāstu kaveḥ putrā haviṣmanto'ṅgiraḥsutāḥ । pulastyasyājyapāḥ putrā vasiṣṭhasya sukālinaḥ || 3.198 ||</blockquote>Meaning : The Somapas are forefathers of the Brahmanas, the Havirbhujs are of the Kshatriyas, the Ajyapas are of the Vaishyas and the Sukalins are of the Shudras.(Manu Smrt. 3.197). The Somapas are the sons of Bhrigu, the Havishmantas are the children of Angira, the Ajyapas are the offspring of Pulastya and the Sukalins are the progeny of Vasishtha (Manu Smrt. 3.198).
+
It says, <blockquote>सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः । वैश्यानां आज्यपा नाम शूद्राणां तु सुकालिनः || ३.१९७ ||</blockquote><blockquote>सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः । पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः || ३.१९८ ||<ref name=":0" /></blockquote><blockquote>somapā nāma viprāṇāṁ kṣatriyāṇāṁ havirbhujaḥ । vaiśyānāṁ ājyapā nāma śūdrāṇāṁ tu sukālinaḥ || 3.197 ||</blockquote><blockquote>somapāstu kaveḥ putrā haviṣmanto'ṅgiraḥsutāḥ । pulastyasyājyapāḥ putrā vasiṣṭhasya sukālinaḥ || 3.198 ||</blockquote>Meaning : The Somapas are forefathers of the Brahmanas, the Havirbhujs are of the Kshatriyas, the Ajyapas are of the Vaishyas and the Sukalins are of the Shudras. The Somapas are the sons of Bhrigu, the Havishmantas are the children of Angira, the Ajyapas are the offspring of Pulastya and the Sukalins are the progeny of Vasishtha (Manu Smrt. 3.197 and 3.198).
    
It further says that the Agnidagdhas, the Anagnidagdhas, the Kavyas, the Barhishads, the Agnishvattas, and the Saumyas, are the forefathers of the Brahmanas (Manu Smrt. 3.199) These are some of the clans of forefathers and there exist in this world countless sons and grandsons of these forefathers. (Manu Smrt. 3.200).<ref name=":1" /><blockquote>अग्निदग्धानग्निदग्धान्काव्यान्बर्हिषदस्तथा । अग्निष्वात्तांश्च सौम्यांश्च विप्राणां एव निर्दिशेत् || ३.१९९ ||</blockquote><blockquote>य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः । तेषां अपीह विज्ञेयं पुत्रपौत्रं अनन्तकम् || ३.२०० ||<ref name=":0" /></blockquote><blockquote>agnidagdhānagnidagdhānkāvyānbarhiṣadastathā । agniṣvāttāṁśca saumyāṁśca viprāṇāṁ eva nirdiśet || 3.199 ||</blockquote><blockquote>ya ete tu gaṇā mukhyāḥ pitr̥̄ṇāṁ parikīrtitāḥ । teṣāṁ apīha vijñeyaṁ putrapautraṁ anantakam || 3.200 ||</blockquote>
 
It further says that the Agnidagdhas, the Anagnidagdhas, the Kavyas, the Barhishads, the Agnishvattas, and the Saumyas, are the forefathers of the Brahmanas (Manu Smrt. 3.199) These are some of the clans of forefathers and there exist in this world countless sons and grandsons of these forefathers. (Manu Smrt. 3.200).<ref name=":1" /><blockquote>अग्निदग्धानग्निदग्धान्काव्यान्बर्हिषदस्तथा । अग्निष्वात्तांश्च सौम्यांश्च विप्राणां एव निर्दिशेत् || ३.१९९ ||</blockquote><blockquote>य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः । तेषां अपीह विज्ञेयं पुत्रपौत्रं अनन्तकम् || ३.२०० ||<ref name=":0" /></blockquote><blockquote>agnidagdhānagnidagdhānkāvyānbarhiṣadastathā । agniṣvāttāṁśca saumyāṁśca viprāṇāṁ eva nirdiśet || 3.199 ||</blockquote><blockquote>ya ete tu gaṇā mukhyāḥ pitr̥̄ṇāṁ parikīrtitāḥ । teṣāṁ apīha vijñeyaṁ putrapautraṁ anantakam || 3.200 ||</blockquote>

Navigation menu