Changes

Jump to navigation Jump to search
Line 232: Line 232:  
buddhirlajjā matiścaiva patnyo dharmasya tā daśa। dvārāṇyetāni dharmasya vihitāni svayaṁbhuvā।। 1.67.15</blockquote>The Bhagavata Purana mentions that Prasuti, daughter of Manu, married Daksha, the son of Brahma. They had 16 daughters. Shraddha was one of their 13 daughters given in marriage to Dharma. The others being Maitri, Daya, Shanti, Tushti, Pushti, Kriya, Unnati, Buddhi, Medha, Titiksha, Hri and Murti.<ref>A.C. Bhaktivedanta Swami Prabhupada (1972), Srimad Bhagavatam ([http://prabhupadabooks.com/pdf/sb4.1.pdf Fourth Canto-Part One]), The Bhaktivedanta Book Trust.</ref><blockquote>प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः । तस्यां ससर्ज दुहितॄः षोडशामललोचनाः ॥ ४७ ॥ त्रयोदशादाद्धर्माय ...
 
buddhirlajjā matiścaiva patnyo dharmasya tā daśa। dvārāṇyetāni dharmasya vihitāni svayaṁbhuvā।। 1.67.15</blockquote>The Bhagavata Purana mentions that Prasuti, daughter of Manu, married Daksha, the son of Brahma. They had 16 daughters. Shraddha was one of their 13 daughters given in marriage to Dharma. The others being Maitri, Daya, Shanti, Tushti, Pushti, Kriya, Unnati, Buddhi, Medha, Titiksha, Hri and Murti.<ref>A.C. Bhaktivedanta Swami Prabhupada (1972), Srimad Bhagavatam ([http://prabhupadabooks.com/pdf/sb4.1.pdf Fourth Canto-Part One]), The Bhaktivedanta Book Trust.</ref><blockquote>प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः । तस्यां ससर्ज दुहितॄः षोडशामललोचनाः ॥ ४७ ॥ त्रयोदशादाद्धर्माय ...
   −
श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर्मेधा तितिक्षा ह्रीः मूर्तिर्धर्मस्य पत्‍नयः ॥ ४९ ॥<ref name=":13" />
+
श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर्मेधा तितिक्षा ह्रीः मूर्तिर्धर्मस्य पत्‍नयः ॥ ४९ ॥<ref name=":13">Bhagavata Purana, Skandha 4, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AA/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Adhyaya 1]</ref>
    
prasūtiṁ mānavīṁ dakṣa upayeme hyajātmajaḥ । tasyāṁ sasarja duhitr̥̄ḥ ṣoḍaśāmalalocanāḥ ॥ 47 ॥ trayodaśādāddharmāya ...
 
prasūtiṁ mānavīṁ dakṣa upayeme hyajātmajaḥ । tasyāṁ sasarja duhitr̥̄ḥ ṣoḍaśāmalalocanāḥ ॥ 47 ॥ trayodaśādāddharmāya ...
Line 240: Line 240:  
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा । बुद्धिर्लज्जा वपुःशान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ २५ ॥  
 
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा । बुद्धिर्लज्जा वपुःशान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ २५ ॥  
   −
पत्न्यर्थे प्रतिजाग्रह धर्मो दाक्षायणीः प्रभुः । द्वाराण्येतानि चैवास्य विहितानि स्वयंभुवा ॥ २६ ॥<ref name=":23" />  
+
पत्न्यर्थे प्रतिजाग्रह धर्मो दाक्षायणीः प्रभुः । द्वाराण्येतानि चैवास्य विहितानि स्वयंभुवा ॥ २६ ॥<ref name=":23">Rampratap Tripathi Shastri (1987), [https://archive.org/details/VayuPuranam/page/n103/mode/2up Vayu Puranam], Allahabad: Hindi Sahitya Sammelan.</ref>  
    
... svāyaṁbhuvaḥ prasūtiṁ tu dakṣāya vyasr̥jatprabhuḥ ॥ 17 ॥ ... svāyaṁbhuvasutāyāṁ tu prasūtyāṁ lokamātaraḥ ॥ 22 ॥ tasyāṁ kanyāścaturviṁśaddakṣastvanayatprabhuḥ । ... 23 ।
 
... svāyaṁbhuvaḥ prasūtiṁ tu dakṣāya vyasr̥jatprabhuḥ ॥ 17 ॥ ... svāyaṁbhuvasutāyāṁ tu prasūtyāṁ lokamātaraḥ ॥ 22 ॥ tasyāṁ kanyāścaturviṁśaddakṣastvanayatprabhuḥ । ... 23 ।
Line 248: Line 248:  
patnyarthe pratijāgraha dharmo dākṣāyaṇīḥ prabhuḥ । dvārāṇyetāni caivāsya vihitāni svayaṁbhuvā ॥ 26 ॥</blockquote>These very details are enumerated also in,
 
patnyarthe pratijāgraha dharmo dākṣāyaṇīḥ prabhuḥ । dvārāṇyetāni caivāsya vihitāni svayaṁbhuvā ॥ 26 ॥</blockquote>These very details are enumerated also in,
   −
# Vishnu Purana (Amsha 1, Adhyaya 7, verses 17-24)<ref name=":24" />  
+
# Vishnu Purana (Amsha 1, Adhyaya 7, verses 17-24)<ref name=":24">Vishnu Purana, Amsha 1, [https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%BE%E0%A4%82%E0%A4%B6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AD Adhyaya 7]</ref>
 
# Shiva Purana (Rudra Samhita, Srshti Khanda, Adhyaya 16, Verses 12-20)<ref>Shiva Purana, Samhita 2 (Rudra Samhita), Khanda 1 (Srshti Khanda), [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%BF%E0%A4%B5%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE_%E0%A5%A8_(%E0%A4%B0%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE)/%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%A7_(%E0%A4%B8%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BF%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83)/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AC Adhyaya 16]</ref>
 
# Shiva Purana (Rudra Samhita, Srshti Khanda, Adhyaya 16, Verses 12-20)<ref>Shiva Purana, Samhita 2 (Rudra Samhita), Khanda 1 (Srshti Khanda), [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%BF%E0%A4%B5%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE_%E0%A5%A8_(%E0%A4%B0%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE)/%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%A7_(%E0%A4%B8%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BF%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83)/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AC Adhyaya 16]</ref>
 
# Saura Purana<ref>Snigdha Mohanty (2004), The Saura Purana - A Critical Study ([https://shodhganga.inflibnet.ac.in/bitstream/10603/129627/8/08_chapter%203.pdf Chapter 3]), Orissa: Utkal University.</ref>
 
# Saura Purana<ref>Snigdha Mohanty (2004), The Saura Purana - A Critical Study ([https://shodhganga.inflibnet.ac.in/bitstream/10603/129627/8/08_chapter%203.pdf Chapter 3]), Orissa: Utkal University.</ref>
   −
The Bhagavata Purana, Vayu Purana, Vishnu Purana and Markandeya Purana add that she is the mother of Kama.
+
* Furthermore, the Vayu Purana (Adhyaya 10, verse 34)<ref name=":23" />, Vishnu Purana (Amsha 1, Adhyaya 7, verse 28)<ref name=":24" /> and Markandeya Purana (Adhyaya 50, verse 25)<ref>Markandeya Purana, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%87%E0%A4%AF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A6%E0%A5%AA%E0%A5%AC-%E0%A5%A6%E0%A5%AB%E0%A5%A6 Adhyaya 50]</ref> mention that Shraddha is the mother of Kama. And the Bhagavata Purana (Skandha 4, Adhyaya 1, verse 50)<ref name=":13" /> states that Shraddha gave birth to Shubha.
    
* Kardama Putri Angirasa Patni - Bhagavata Purana
 
* Kardama Putri Angirasa Patni - Bhagavata Purana
   −
According to the Bhagavata Purana, Vayu Purana and Vishnu Purana also, Shraddha is the daughter of Daksha, the wife of Dharma and the mother of Shubha and Kama.
+
In the 3rd skandha of the '''Bhagavata Purana''' shraddha is described as the daughter born to kardama prajapati by Devahuti. She became the wife of angiras. And they had two sons, Utatthya and brhaspati and four daughters, sinivali, kuhu, raka and anumati. (Puranic Encyclopedia, Purana Index)
 
  −
'''Bhagavata Purana''' IV. 1. 49-50
  −
 
  −
श्रद्धासूत शुभं मैत्री प्रसादं अभयं दया । शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिः असूयत ॥ ५० ॥<ref name=":13">Bhagavata Purana, Skandha 4, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AA/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Adhyaya 1]</ref>
  −
 
  −
'''Vayu Purana''' 10. 25, 34
  −
 
  −
श्रद्धा कामं विजज्ञे वै दर्पो लक्ष्मीसुतः स्मृतः । धृत्यास्तु नियमः पुत्रस्तुष्ट्याः संतोष उच्यते ॥ ३४ ॥<ref name=":23">Rampratap Tripathi Shastri (1987), [https://archive.org/details/VayuPuranam/page/n105/mode/2up Vayu Puranam], Allahabad: Hindi Sahitya Sammelan.</ref>
  −
 
  −
According to the '''Vishnu Purana''', dharmadeva had a son named Kama by shraddha. (Part 1, Chapter 7)
  −
 
  −
श्रद्धा कामं चला दर्पं नियमं धृतिरात्मजम् । सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत ॥ १.७.२८ ॥<ref name=":24">Vishnu Purana, Amsha 1, [https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%BE%E0%A4%82%E0%A4%B6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AD Adhyaya 7]</ref>
  −
 
  −
The '''Bhagavata Purana (IX. 1. 11, 14)''' also describes Shraddha as wife of Shraddhadeva and mother of ten sons who observed ''payovrata'' for the birth of a daughter. And Ila was born. 
  −
 
  −
ततो मनुः श्राद्धदेवः संज्ञायामास भारत । श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥ ११ ॥
  −
 
  −
तत्र श्रद्धा मनोः पत्‍नी होतारं समयाचत । दुहित्रर्थं उपागम्य प्रणिपत्य पयोव्रता ॥ १४ ॥<ref name=":14">Bhagavata Purana, Skandha 9, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Adhyaya 1]</ref>
  −
 
  −
In the 3rd skandha of the '''Bhagavata Purana''' shraddha is described as the daughter born to kardama prajapati by Devahuti. She became the wife of angiras. And they had two sons, Utatthya and brhaspati and four daughters, sinivali, kuhu, raka and anumati. (Puranic Encyclopedia, Purana Index)
      
श्रद्धां अङ्‌गिरसेऽयच्छत् .... ॥ २२ ॥<ref>Bhagavata Purana, Skandha 3, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%A9/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%AA Adhyaya 24]</ref>  
 
श्रद्धां अङ्‌गिरसेऽयच्छत् .... ॥ २२ ॥<ref>Bhagavata Purana, Skandha 3, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%A9/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%AA Adhyaya 24]</ref>  
Line 286: Line 266:  
तत्र श्रद्धा मनोः पत्‍नी... ॥ १४ ॥<ref name=":14" />
 
तत्र श्रद्धा मनोः पत्‍नी... ॥ १४ ॥<ref name=":14" />
   −
In the '''Markandeya Purana''', Shraddha is the mother of काम
+
The '''Bhagavata Purana (IX. 1. 11, 14)''' also describes Shraddha as wife of Shraddhadeva and mother of ten sons who observed ''payovrata'' for the birth of a daughter. And Ila was born. 
   −
ससर्ज कन्यास्तासाञ्च सम्यङ्नामानि मे शृणु श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा॥५०.२०॥
+
ततो मनुः श्राद्धदेवः संज्ञायामास भारत श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥ ११ ॥
   −
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः श्रद्धा कामं श्रीश्च दर्पं नियमं धृतिरात्मजम्॥५०.२५॥<ref>Markandeya Purana, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%87%E0%A4%AF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A6%E0%A5%AA%E0%A5%AC-%E0%A5%A6%E0%A5%AB%E0%A5%A6 Adhyaya 50]</ref>
+
तत्र श्रद्धा मनोः पत्‍नी होतारं समयाचत दुहित्रर्थं उपागम्य प्रणिपत्य पयोव्रता ॥ १४ ॥<ref name=":14">Bhagavata Purana, Skandha 9, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Adhyaya 1]</ref>
    
(Wisdom library-https://www.wisdomlib.org/definition/shraddha)
 
(Wisdom library-https://www.wisdomlib.org/definition/shraddha)

Navigation menu