Changes

Jump to navigation Jump to search
Line 230: Line 230:  
nāmato dharmapatnyastāḥ kīrtyamānā nibodha me। kīrtirlakṣmīrdhr̥tirmedhā puṣṭiḥ śraddhā kriyā tathā।। 1.67.14
 
nāmato dharmapatnyastāḥ kīrtyamānā nibodha me। kīrtirlakṣmīrdhr̥tirmedhā puṣṭiḥ śraddhā kriyā tathā।। 1.67.14
   −
buddhirlajjā matiścaiva patnyo dharmasya tā daśa। dvārāṇyetāni dharmasya vihitāni svayaṁbhuvā।। 1.67.15</blockquote>The Bhagavata Purana mentions that Prasuti, daughter of Manu married Daksha, the son of Brahma. They had 16 daughters. Shraddha was one of their 13 daughters given in marriage to Dharma. The others being Maitri, Daya, Shanti, Tushti, Pushti, Kriya, Unnati, Buddhi, Medha, Titiksha, Hri and Murti.<ref>A.C. Bhaktivedanta Swami Prabhupada (1972), Srimad Bhagavatam ([http://prabhupadabooks.com/pdf/sb4.1.pdf Fourth Canto-Part One]), The Bhaktivedanta Book Trust.</ref><blockquote>प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः । तस्यां ससर्ज दुहितॄः षोडशामललोचनाः ॥ ४७ ॥ त्रयोदशादाद्धर्माय ...
+
buddhirlajjā matiścaiva patnyo dharmasya tā daśa। dvārāṇyetāni dharmasya vihitāni svayaṁbhuvā।। 1.67.15</blockquote>The Bhagavata Purana mentions that Prasuti, daughter of Manu, married Daksha, the son of Brahma. They had 16 daughters. Shraddha was one of their 13 daughters given in marriage to Dharma. The others being Maitri, Daya, Shanti, Tushti, Pushti, Kriya, Unnati, Buddhi, Medha, Titiksha, Hri and Murti.<ref>A.C. Bhaktivedanta Swami Prabhupada (1972), Srimad Bhagavatam ([http://prabhupadabooks.com/pdf/sb4.1.pdf Fourth Canto-Part One]), The Bhaktivedanta Book Trust.</ref><blockquote>प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः । तस्यां ससर्ज दुहितॄः षोडशामललोचनाः ॥ ४७ ॥ त्रयोदशादाद्धर्माय ...
    
श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर्मेधा तितिक्षा ह्रीः मूर्तिर्धर्मस्य पत्‍नयः ॥ ४९ ॥<ref name=":13" />
 
श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर्मेधा तितिक्षा ह्रीः मूर्तिर्धर्मस्य पत्‍नयः ॥ ४९ ॥<ref name=":13" />
Line 236: Line 236:  
prasūtiṁ mānavīṁ dakṣa upayeme hyajātmajaḥ । tasyāṁ sasarja duhitr̥̄ḥ ṣoḍaśāmalalocanāḥ ॥ 47 ॥ trayodaśādāddharmāya ...
 
prasūtiṁ mānavīṁ dakṣa upayeme hyajātmajaḥ । tasyāṁ sasarja duhitr̥̄ḥ ṣoḍaśāmalalocanāḥ ॥ 47 ॥ trayodaśādāddharmāya ...
   −
śraddhā maitrī dayā śāntiḥ tuṣṭiḥ puṣṭiḥ kriyonnatiḥ । buddhirmedhā titikṣā hrīḥ mūrtirdharmasya pat‍nayaḥ ॥ 49 ॥</blockquote>The Bhagavata Purana, Vayu Purana, Vishnu Purana and Markandeya Purana add that she is the mother of Kama.
+
śraddhā maitrī dayā śāntiḥ tuṣṭiḥ puṣṭiḥ kriyonnatiḥ । buddhirmedhā titikṣā hrīḥ mūrtirdharmasya pat‍nayaḥ ॥ 49 ॥</blockquote>The Vayu Purana also mentions that Prasuti, daughter of Manu and Shatarupa, was given in marriage to Daksha. They begot 24 daughters who are known as mothers of the universe. 13 of them including Shraddha viz. Lakshmi, Dhrti, Tushti, Pushti, Medha, Kriya, Buddhi, Lajja, Vapu, Shasti, Siddhi and Kirti were given in marriage to Dharma. And as in the Mahabharata, these are stated as doors to Dharma.<blockquote>... स्वायंभुवः प्रसूतिं तु दक्षाय व्यसृजत्प्रभुः ॥ १७ ॥ ... स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः ॥ २२ ॥ तस्यां कन्याश्चतुर्विंशद्दक्षस्त्वनयत्प्रभुः । ... २३ ।
 +
 
 +
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा । बुद्धिर्लज्जा वपुःशान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ २५ ॥
 +
 
 +
पत्न्यर्थे प्रतिजाग्रह धर्मो दाक्षायणीः प्रभुः । द्वाराण्येतानि चैवास्य विहितानि स्वयंभुवा ॥ २६ ॥<ref name=":23" />
 +
 
 +
... svāyaṁbhuvaḥ prasūtiṁ tu dakṣāya vyasr̥jatprabhuḥ ॥ 17 ॥ ... svāyaṁbhuvasutāyāṁ tu prasūtyāṁ lokamātaraḥ ॥ 22 ॥ tasyāṁ kanyāścaturviṁśaddakṣastvanayatprabhuḥ । ... 23 ।
 +
 
 +
śraddhā lakṣmīrdhr̥tistuṣṭiḥ puṣṭirmedhā kriyā tathā । buddhirlajjā vapuḥśāntiḥ siddhiḥ kīrtistrayodaśī ॥ 25 ॥
 +
 
 +
patnyarthe pratijāgraha dharmo dākṣāyaṇīḥ prabhuḥ । dvārāṇyetāni caivāsya vihitāni svayaṁbhuvā ॥ 26 ॥</blockquote>The Bhagavata Purana, Vayu Purana, Vishnu Purana and Markandeya Purana add that she is the mother of Kama.
    
* Kardama Putri Angirasa Patni - Bhagavata Purana
 
* Kardama Putri Angirasa Patni - Bhagavata Purana
Line 248: Line 258:  
'''Vayu Purana''' 10. 25, 34
 
'''Vayu Purana''' 10. 25, 34
   −
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा । बुद्धिर्लज्जा वपुःशान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ २५ ॥
+
श्रद्धा कामं विजज्ञे वै दर्पो लक्ष्मीसुतः स्मृतः । धृत्यास्तु नियमः पुत्रस्तुष्ट्याः संतोष उच्यते ॥ ३४ ॥<ref name=":23">Rampratap Tripathi Shastri (1987), [https://archive.org/details/VayuPuranam/page/n105/mode/2up Vayu Puranam], Allahabad: Hindi Sahitya Sammelan.</ref>
 
  −
श्रद्धा कामं विजज्ञे वै दर्पो लक्ष्मीसुतः स्मृतः । धृत्यास्तु नियमः पुत्रस्तुष्ट्याः संतोष उच्यते ॥ ३४ ॥<ref>Rampratap Tripathi Shastri (1987), [https://archive.org/details/VayuPuranam/page/n105/mode/2up Vayu Puranam], Allahabad: Hindi Sahitya Sammelan.</ref>
      
According to the '''Vishnu Purana''', shraddha (श्रद्धा) is a daughter born to Daksha Prajapati by his wife Prasuti. Twentyfour daughters were born to them. Of them, thirteen were the wives of Dharmadeva including shraddha (Wisdom Library - Puranic Encyclopedia). And Dharmadeva had a son named Kama by shraddha. (Part 1, Chapter 7)
 
According to the '''Vishnu Purana''', shraddha (श्रद्धा) is a daughter born to Daksha Prajapati by his wife Prasuti. Twentyfour daughters were born to them. Of them, thirteen were the wives of Dharmadeva including shraddha (Wisdom Library - Puranic Encyclopedia). And Dharmadeva had a son named Kama by shraddha. (Part 1, Chapter 7)

Navigation menu