Changes

Jump to navigation Jump to search
Line 230: Line 230:  
nāmato dharmapatnyastāḥ kīrtyamānā nibodha me। kīrtirlakṣmīrdhr̥tirmedhā puṣṭiḥ śraddhā kriyā tathā।। 1.67.14
 
nāmato dharmapatnyastāḥ kīrtyamānā nibodha me। kīrtirlakṣmīrdhr̥tirmedhā puṣṭiḥ śraddhā kriyā tathā।। 1.67.14
   −
buddhirlajjā matiścaiva patnyo dharmasya tā daśa। dvārāṇyetāni dharmasya vihitāni svayaṁbhuvā।। 1.67.15</blockquote>The Bhagavata Purana, Vayu Purana, Vishnu Purana and Markandeya Purana add that she is the mother of Kama.
+
buddhirlajjā matiścaiva patnyo dharmasya tā daśa। dvārāṇyetāni dharmasya vihitāni svayaṁbhuvā।। 1.67.15</blockquote>The Bhagavata Purana mentions that Prasuti, daughter of Manu married Daksha, the son of Brahma. They had 16 daughters. Shraddha was one of their 13 daughters given in marriage to Dharma. The others being Maitri, Daya, Shanti, Tushti, Pushti, Kriya, Unnati, Buddhi, Medha, Titiksha, Hri and Murti.<ref>A.C. Bhaktivedanta Swami Prabhupada (1972), Srimad Bhagavatam ([http://prabhupadabooks.com/pdf/sb4.1.pdf Fourth Canto-Part One]), The Bhaktivedanta Book Trust.</ref><blockquote>प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः । तस्यां ससर्ज दुहितॄः षोडशामललोचनाः ॥ ४७ ॥ त्रयोदशादाद्धर्माय ...
 +
 
 +
श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर्मेधा तितिक्षा ह्रीः मूर्तिर्धर्मस्य पत्‍नयः ॥ ४९ ॥<ref name=":13" />
 +
 
 +
prasūtiṁ mānavīṁ dakṣa upayeme hyajātmajaḥ । tasyāṁ sasarja duhitr̥̄ḥ ṣoḍaśāmalalocanāḥ ॥ 47 ॥ trayodaśādāddharmāya ...
 +
 
 +
śraddhā maitrī dayā śāntiḥ tuṣṭiḥ puṣṭiḥ kriyonnatiḥ । buddhirmedhā titikṣā hrīḥ mūrtirdharmasya pat‍nayaḥ ॥ 49 ॥</blockquote>The Bhagavata Purana, Vayu Purana, Vishnu Purana and Markandeya Purana add that she is the mother of Kama.
    
* Kardama Putri Angirasa Patni - Bhagavata Purana
 
* Kardama Putri Angirasa Patni - Bhagavata Purana
Line 237: Line 243:     
'''Bhagavata Purana''' IV. 1. 49-50  
 
'''Bhagavata Purana''' IV. 1. 49-50  
  −
श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर्मेधा तितिक्षा ह्रीः मूर्तिर्धर्मस्य पत्‍नयः ॥ ४९ ॥
      
श्रद्धासूत शुभं मैत्री प्रसादं अभयं दया । शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिः असूयत ॥ ५० ॥<ref name=":13">Bhagavata Purana, Skandha 4, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AA/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Adhyaya 1]</ref>
 
श्रद्धासूत शुभं मैत्री प्रसादं अभयं दया । शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिः असूयत ॥ ५० ॥<ref name=":13">Bhagavata Purana, Skandha 4, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%AA/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Adhyaya 1]</ref>

Navigation menu