Changes

Jump to navigation Jump to search
Line 213: Line 213:  
The Shatapatha Brahmana describes shraddha as daughter of the Sun.<blockquote>श्रद्धा वै सूर्यस्य दुहिता... ।१२.७.३.११।<ref>Shatapatha Brahmana, Kanda 12, Adhyaya 7, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%A4%E0%A4%AA%E0%A4%A5%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D_%E0%A5%A7%E0%A5%A8/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AD/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3_%E0%A5%A9 Brahmana 3]</ref> śraddhā vai sūryasya duhitā... ।12.7.3.11।</blockquote>This is reiterated in the Shanti parva of the Mahabharata that says, <blockquote>श्रद्धा वै सात्विकी देवी सूर्यस्य दुहिता द्विज । १२.२७०.८<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-270 Adhyaya 270]</ref> śraddhā vai sātvikī devī sūryasya duhitā dvija । 12.270.8</blockquote>
 
The Shatapatha Brahmana describes shraddha as daughter of the Sun.<blockquote>श्रद्धा वै सूर्यस्य दुहिता... ।१२.७.३.११।<ref>Shatapatha Brahmana, Kanda 12, Adhyaya 7, [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%A4%E0%A4%AA%E0%A4%A5%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D_%E0%A5%A7%E0%A5%A8/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AD/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3_%E0%A5%A9 Brahmana 3]</ref> śraddhā vai sūryasya duhitā... ।12.7.3.11।</blockquote>This is reiterated in the Shanti parva of the Mahabharata that says, <blockquote>श्रद्धा वै सात्विकी देवी सूर्यस्य दुहिता द्विज । १२.२७०.८<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-270 Adhyaya 270]</ref> śraddhā vai sātvikī devī sūryasya duhitā dvija । 12.270.8</blockquote>
   −
=== In the Itihasa and Puranas ===
+
=== इतिहासपुराणेषु श्रद्धा ॥ Shraddha in the Itihasa and Puranas ===
'''Mahabharata'''
+
Shraddha is personified at various instances across the Mahabharata and the Puranas. These instances are enumerated in brief below:
   −
In the '''Mahabharata''', Shraddha is the daughter of दक्ष and wife of धर्म
+
* The Mahabharata, Bhagavata Purana, Vayu Purana, Vishnu Purana, Shiva Purana and Saura Purana describe shraddha as the daughter of Daksha and the wife of Dharma.
   −
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः। ब्रह्मणः पृथिवीपाल शान्तात्मा सुमहातपाः।। 1.67.10
+
According to the Mahabharata, Daksha who was born off the right thumb of Brahma had 50 daughters from his wife. Shraddha was one among the 10 daughters he gave in marriage to Dharma. Others being Kirti, Lakshmi, Dhrti, Medha, Pushti, Kriya, Buddhi, Lajja and Mati. And it is interesting to note here that Brahma declares these 10 to be the doors of Dharma ie. that through which one may be initiated into Dharma.<ref>Ramnarayandatta Shastri Pandey, Mahabharata (Vol.1 Adi Parva), Gorakhpur: Gita Press.</ref><blockquote>दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः ।... तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ।। ददौ स दश धर्माय... १.६७.१०-१३
   −
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः। तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः।। 1.67.11
+
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे। कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा।। १.६७.१४
   −
ददौ स दश धर्माय सप्तविंशतिमिन्दवे। दिव्येन विधिना राजन्कश्यपाय त्रयोदश।। 1.67.13
+
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश। द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा।। १.६७.१५<ref>Mahabharata, Adi Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-01-%E0%A4%86%E0%A4%A6%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-067 Adhyaya 67]</ref>
   −
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे। कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा।। 1.67.14
+
dakṣastvajāyatāṅguṣṭhāddakṣiṇādbhagavānr̥ṣiḥ ।... tasyāṁ pañcāśataṁ kanyāḥ sa evājanayanmuniḥ ।।
   −
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश। द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा।। 1.67.15<ref>Mahabharata, Adi Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-01-%E0%A4%86%E0%A4%A6%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-067 Adhyaya 67]</ref>
+
dadau sa daśa dharmāya... 1.67.10-13
 +
 
 +
nāmato dharmapatnyastāḥ kīrtyamānā nibodha me। kīrtirlakṣmīrdhr̥tirmedhā puṣṭiḥ śraddhā kriyā tathā।। 1.67.14
 +
 
 +
buddhirlajjā matiścaiva patnyo dharmasya tā daśa। dvārāṇyetāni dharmasya vihitāni svayaṁbhuvā।। 1.67.15</blockquote>The Bhagavata Purana, Vayu Purana, Vishnu Purana and Markandeya Purana add that she is the mother of Kama.
 +
 
 +
* Kardama Putri Angirasa Patni - Bhagavata Purana
    
According to the Bhagavata Purana, Vayu Purana and Vishnu Purana also, Shraddha is the daughter of Daksha, the wife of Dharma and the mother of Shubha and Kama.
 
According to the Bhagavata Purana, Vayu Purana and Vishnu Purana also, Shraddha is the daughter of Daksha, the wife of Dharma and the mother of Shubha and Kama.

Navigation menu