Changes

Jump to navigation Jump to search
Line 18: Line 18:     
=== Udaharana (उदाहरणम्) : Statement of Instance ===
 
=== Udaharana (उदाहरणम्) : Statement of Instance ===
Statement of Instance (similar or opposite examples or illustrations) is based on Pratyaksha pramana. <blockquote>साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ॥३६॥ {उदाहरणलक्षणम्} तद्विपर्ययात्वा विपरीतम्॥३७॥{उदाहरणलक्षणम्} (Nyay. Sutr. 1.1.36 and 37)<ref name=":4" /></blockquote>Udaharana is that illustration (दृष्टान्तः) about a property of a familiar instance which is common or concomitant (साधर्म्याम्) with what has to be proved in Sadhya (साध्यः).
+
Statement of Instance (similar or opposite examples or illustrations) is based on Pratyaksha pramana. <blockquote>साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ॥३६॥ {उदाहरणलक्षणम्} तद्विपर्ययात्वा विपरीतम्॥३७॥{उदाहरणलक्षणम्} (Nyay. Sutr. 1.1.36 and 37)<ref name=":4" /></blockquote>Udaharana is that illustration (दृष्टान्तः) about a property of a familiar instance which is common or concomitant (साधर्म्याम्) with what has to be proved in Sadhya (साध्यः).<blockquote>साध्येन साधर्म्य समानधर्मता साध्यसाधर्म्य त्कारणात्तद्धर्मभावी दृष्टान्त इति । तस्य धर्मस्तद्धर्मः । तस्य साध्यस्य । साध्यं च द्विविधं धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्वं धर्मिविशिष्टो वा धर्मि अनित्यः शब्द इति। तस्य धर्मस्तद्धर्मस्तस्य भावस्तद्धर्मभावः स यस्मिन् दृष्टान्ते वर्तते स दृष्टान्तः साध्यसाधर्म्यात्तद्धर्मभावी भवति स चोदाहरणमिष्यते तच्च यदुत्पद्यते तदुत्पत्तिधर्मकम् </blockquote>Similarity to what is proved consists in the presence of the same property in both; when by reason of this similarity, the familiar instance is found to be possessed of a character of that same i.e., tha character of what is to be proved. What is to be proved is of two kinds
 
+
# in some cases it is the property as qualified by (belonging to) the obhect; as when we assert the "non-eternality of sound".
साध्येन साधर्म्य समानधर्मता साध्यसाधर्म्य त्कारणात्तद्धर्मभावी दृष्टान्त इति । तस्य धर्मस्तद्धर्मः । तस्य साध्यस्य । साध्यं च द्विविधं धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्वं धर्मिविशिष्टो वा धर्मि अनित्यः शब्द इति। तस्य धर्मस्तद्धर्मस्तस्य भावस्तद्धर्मभावः स यस्मिन् दृष्टान्ते वर्तते स दृष्टान्तः साध्यसाधर्म्यात्तद्धर्मभावी भवति स चोदाहरणमिष्यते
+
# In others it is the object as qualified by the property,as when we assert that "sound is non eternal"; and it is this latter that is referred to by the pronoun "tat". (Page No 65 to 68 <ref name=":6" />).
 
+
Tatddharmabhavi (त्तद्धर्मभावी) means that which has bhava or presence of the dharma or property of tat or that.
Similarity to what is proved consists in the presence of the same property in both   (Page No 65 to 68 <ref name=":6" />).
  −
 
  −
Anitya shabda till end of sentence and next sentence till page no 43 first line.
      
=== Upanaya (उपनयः)  ===
 
=== Upanaya (उपनयः)  ===

Navigation menu