Changes

Jump to navigation Jump to search
Line 20: Line 20:  
Statement of Instance (similar or opposite examples or illustrations) is based on Pratyaksha pramana. <blockquote>साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ॥३६॥ {उदाहरणलक्षणम्} तद्विपर्ययात्वा विपरीतम्॥३७॥{उदाहरणलक्षणम्} (Nyay. Sutr. 1.1.36 and 37)<ref name=":4" /></blockquote>Udaharana is that illustration (दृष्टान्तः) about a property of a familiar instance which is common or concomitant (साधर्म्याम्) with what has to be proved in Sadhya (साध्यः).
 
Statement of Instance (similar or opposite examples or illustrations) is based on Pratyaksha pramana. <blockquote>साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ॥३६॥ {उदाहरणलक्षणम्} तद्विपर्ययात्वा विपरीतम्॥३७॥{उदाहरणलक्षणम्} (Nyay. Sutr. 1.1.36 and 37)<ref name=":4" /></blockquote>Udaharana is that illustration (दृष्टान्तः) about a property of a familiar instance which is common or concomitant (साधर्म्याम्) with what has to be proved in Sadhya (साध्यः).
   −
साध्येन साधर्म्य समानधर्मता साध्यसाधर्म्य त्कारणात्तद्धर्मभावी दृष्टान्त इति
+
साध्येन साधर्म्य समानधर्मता साध्यसाधर्म्य त्कारणात्तद्धर्मभावी दृष्टान्त इति । तस्य धर्मस्तद्धर्मः । तस्य साध्यस्य । साध्यं च द्विविधं धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्वं धर्मिविशिष्टो वा धर्मि अनित्यः शब्द इति। तस्य धर्मस्तद्धर्मस्तस्य भावस्तद्धर्मभावः स यस्मिन् दृष्टान्ते वर्तते स दृष्टान्तः साध्यसाधर्म्यात्तद्धर्मभावी भवति स चोदाहरणमिष्यते  ।
    
Similarity to what is proved consists in the presence of the same property in both    (Page No 65 to 68 <ref name=":6" />).
 
Similarity to what is proved consists in the presence of the same property in both    (Page No 65 to 68 <ref name=":6" />).

Navigation menu