Changes

Jump to navigation Jump to search
Line 8: Line 8:     
The Rig veda mantras also describe the symbolism of the wars of Indra as follows <blockquote>यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु । मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननु पुरा विवित्से ।।  (Rig Veda 10.54.2) </blockquote><blockquote>yadacarastanvā vāvr̥dhānō balānīndra prabruvāṇō janēṣu । māyētsā tē yāni yuddhānyāhurnādya śatruṁ nanu purā vivitsē ।। (Rig Veda 10.54.2)</blockquote>Meaning 2nd line: Hey Indra ! you don’t have enemity with anyone, and even so how can any enemy match you? All those who say you fought wars are nothing but maya (illusion) for you do not have any enemies in the past.  
 
The Rig veda mantras also describe the symbolism of the wars of Indra as follows <blockquote>यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु । मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननु पुरा विवित्से ।।  (Rig Veda 10.54.2) </blockquote><blockquote>yadacarastanvā vāvr̥dhānō balānīndra prabruvāṇō janēṣu । māyētsā tē yāni yuddhānyāhurnādya śatruṁ nanu purā vivitsē ।। (Rig Veda 10.54.2)</blockquote>Meaning 2nd line: Hey Indra ! you don’t have enemity with anyone, and even so how can any enemy match you? All those who say you fought wars are nothing but maya (illusion) for you do not have any enemies in the past.  
== वृत्रासुरवध ।। Vrttrasura Vadha ==
+
=== वृत्रासुरवध ।। Vrttrasura Vadha ===
 
<blockquote>In '''Taitreya Samhita''' the story is mentioned in this way: Tvashtra prajapathi had a son named Vishwarupa.</blockquote><blockquote>विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणां तस्य त्रीणि शीर्षाण्यासन्त्सोमपानद्ग सुरापानमन्नादनद्ग स प्रत्यक्षं देवेभ्यो भागमवदत्परोऽक्षमसुरभ्य: सर्वस्मै वै प्रत्यक्षम्भा॒गं वदन्ति यस्मा एव परोऽक्षं वदन्ति तस्य भाग उदितस्तस्मादिन्द्रोऽबिभेदीदृङ्वै राष्ट्रं वि पर्यावर्तयतीति तस्य वज्रमादाय शीर्षाण्यच्छिनद्यत्सोमपानमा (Arsheya System 1.2.22.1 and Saraswat system 1.2.5.1.1 in Parankusa.org) (Tait. Samh. 2.5.1)</blockquote><blockquote>viśvarūpo vai tvāṣṭraḥ purohito devānāmāsītsvasrīyo'surāṇāṁ tasya trīṇi śīrṣāṇyāsantsomapānadga surāpānamannādanadga sa pratyakṣaṁ devebhyo bhāgamavadatparo'kṣamasurabhya: sarvasmai vai pratyakṣambhā̱gaṁ vadanti yasmā eva paro'kṣaṁ vadanti tasya bhāga uditastasmādindro'bibhedīdr̥ṅvai rāṣṭraṁ vi paryāvartayatīti tasya vajramādāya śīrṣāṇyacchinadyatsomapānamā (Arsheya System 1.2.22.1 and Saraswat system 1.2.5.1.1 in Parankusa.org) (Tait. Samh. 2.5.1)</blockquote>
 
<blockquote>In '''Taitreya Samhita''' the story is mentioned in this way: Tvashtra prajapathi had a son named Vishwarupa.</blockquote><blockquote>विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणां तस्य त्रीणि शीर्षाण्यासन्त्सोमपानद्ग सुरापानमन्नादनद्ग स प्रत्यक्षं देवेभ्यो भागमवदत्परोऽक्षमसुरभ्य: सर्वस्मै वै प्रत्यक्षम्भा॒गं वदन्ति यस्मा एव परोऽक्षं वदन्ति तस्य भाग उदितस्तस्मादिन्द्रोऽबिभेदीदृङ्वै राष्ट्रं वि पर्यावर्तयतीति तस्य वज्रमादाय शीर्षाण्यच्छिनद्यत्सोमपानमा (Arsheya System 1.2.22.1 and Saraswat system 1.2.5.1.1 in Parankusa.org) (Tait. Samh. 2.5.1)</blockquote><blockquote>viśvarūpo vai tvāṣṭraḥ purohito devānāmāsītsvasrīyo'surāṇāṁ tasya trīṇi śīrṣāṇyāsantsomapānadga surāpānamannādanadga sa pratyakṣaṁ devebhyo bhāgamavadatparo'kṣamasurabhya: sarvasmai vai pratyakṣambhā̱gaṁ vadanti yasmā eva paro'kṣaṁ vadanti tasya bhāga uditastasmādindro'bibhedīdr̥ṅvai rāṣṭraṁ vi paryāvartayatīti tasya vajramādāya śīrṣāṇyacchinadyatsomapānamā (Arsheya System 1.2.22.1 and Saraswat system 1.2.5.1.1 in Parankusa.org) (Tait. Samh. 2.5.1)</blockquote>
 
{|
 
{|

Navigation menu