Changes

Jump to navigation Jump to search
no edit summary
Line 291: Line 291:       −
पुरा तक्षशिलासंस्थं निवृत्तमपराजितम्।
+
पुरा तक्षशिलासंस्थं निवृत्तमपराजितम्।
 +
सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम्॥ 1-3-171
 +
तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः।
 +
उवाचैनं वचः काले शब्दसम्पन्नया गिरा॥ 1-3-172
 +
उद[त्त]ङ्क उवाच
 +
अन्यस्मिन्करणीये तु कार्ये पार्थिवसत्तम।
 +
बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम॥ 1-3-173
 +
सौतिरुवाच
 +
एवमुक्तस्तु विप्रेण स राजा जनमेजयः।
 +
अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम्॥ 1-3-174
 +
जनमेजय उवाच
 +
आसां प्रजानां परिपालनेन स्वं क्षत्रधर्मं परिपालयामि।
 +
प्रब्रूहि मे किं करणीयमद्य येनासि कार्येण समागतस्त्वम्॥ 1-3-175
 +
सौतिरुवाच
 +
स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्यकृतां वरिष्ठः।
 +
उवाच राजानमदीनसत्त्वं स्वमेव कार्यं नृपते कुरुष्व॥ 1-3-176
 +
उद[त्त]ङ्क उवाच
 +
तक्षकेण महीन्द्रेन्द्र येन ते हिंसितः पिता।
 +
तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने॥ 1-3-177
 +
कार्यकालं हि मन्येऽहं विधिदृष्टस्य कर्मणः।
 +
तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः॥ 1-3-178
 +
तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना।
 +
पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः॥ 1-3-179
 +
बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः।
 +
अकार्यं कृतवान्पापो योऽदशत्पितरं तव॥ 1-3-180
 +
राजर्षिवंशगोप्तारममरप्रतिमं नृपम्।
 +
यियासुं काश्यपं चैव न्यवर्तयत्पापकृत्॥ 1-3-181
 +
होतुमर्हसि तं पापं ज्वलिते हव्यवाहने।
 +
सर्पसत्रे महाराज त्वरितं तद्विधीयताम्॥ 1-3-182
 +
एवं पितुश्चापचितिं कृतवांस्त्वं भविष्यसि।
 +
मम प्रियं च सुमहत्कृतं राजन्भविष्यसि॥ 1-3-183
 +
कर्मणः पृथिवीपाल मम येन दुरात्मना।
 +
विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ॥ 1-3-184
 +
[[:Category:Uttank|''Uttank'']] [[:Category:conversation|''conversation'']] [[:Category:Janamejaya|''Janamejaya'']]
 +
[[:Category:serpent|''serpent'']] [[:Category:sacrifice|''sacrifice'']] [[:Category:serpent sacrifice|''serpent sacrifice'']]
 +
[[:Category:sarpyagna|''sarpyagna'']] [[:Category:incite|''incite'']]
 +
[[:Category:उत्तंक|''उत्तंक'']] [[:Category:उत्तंकका जनमेजयसे संवाद|''उत्तंकका जनमेजयसे संवाद'']] [[:Category:संवाद|''संवाद'']]
 +
[[:Category:सर्पयज्ञ|''सर्पयज्ञ'']] [[:Category:प्रोत्साहन|''प्रोत्साहन'']] [[:Category:जनमेजय|''जनमेजय'']]
   −
सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम्॥ 1-3-171
  −
  −
तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः।
  −
  −
उवाचैनं वचः काले शब्दसम्पन्नया गिरा॥ 1-3-172
  −
  −
उद[त्त]ङ्क उवाच
  −
  −
अन्यस्मिन्करणीये तु कार्ये पार्थिवसत्तम।
  −
  −
बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम॥ 1-3-173
  −
  −
सौतिरुवाच
  −
  −
एवमुक्तस्तु विप्रेण स राजा जनमेजयः।
  −
  −
अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम्॥ 1-3-174
  −
  −
जनमेजय उवाच
  −
  −
आसां प्रजानां परिपालनेन स्वं क्षत्रधर्मं परिपालयामि।
  −
  −
प्रब्रूहि मे किं करणीयमद्य येनासि कार्येण समागतस्त्वम्॥ 1-3-175
  −
  −
सौतिरुवाच
  −
  −
स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्यकृतां वरिष्ठः।
  −
  −
उवाच राजानमदीनसत्त्वं स्वमेव कार्यं नृपते कुरुष्व॥ 1-3-176
  −
  −
उद[त्त]ङ्क उवाच
  −
  −
तक्षकेण महीन्द्रेन्द्र येन ते हिंसितः पिता।
  −
  −
तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने॥ 1-3-177
  −
  −
कार्यकालं हि मन्येऽहं विधिदृष्टस्य कर्मणः।
  −
  −
तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः॥ 1-3-178
  −
  −
तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना।
  −
  −
पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः॥ 1-3-179
  −
  −
बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः।
  −
  −
अकार्यं कृतवान्पापो योऽदशत्पितरं तव॥ 1-3-180
  −
  −
राजर्षिवंशगोप्तारममरप्रतिमं नृपम्।
  −
  −
यियासुं काश्यपं चैव न्यवर्तयत्पापकृत्॥ 1-3-181
  −
  −
होतुमर्हसि तं पापं ज्वलिते हव्यवाहने।
  −
  −
सर्पसत्रे महाराज त्वरितं तद्विधीयताम्॥ 1-3-182
  −
  −
एवं पितुश्चापचितिं कृतवांस्त्वं भविष्यसि।
  −
  −
मम प्रियं च सुमहत्कृतं राजन्भविष्यसि॥ 1-3-183
  −
  −
कर्मणः पृथिवीपाल मम येन दुरात्मना।
  −
  −
विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ॥ 1-3-184
      
सौतिरुवाच
 
सौतिरुवाच
1,815

edits

Navigation menu