Changes

Jump to navigation Jump to search
सुधार जारि
Line 568: Line 568:  
== कलाओं का संक्षिप्त परिचय ==
 
== कलाओं का संक्षिप्त परिचय ==
    +
=== गीतम् ॥ Geeta ===
 +
गीतम् - संस्कृत  वाङ्ममय में ' गीत, वाद्य, तथा नृत्य इन तीनों की त्रयी को संगीत कहा गया है।<blockquote>गीतं वाद्यं तथा नृत्तं त्रयं संगीतमुच्यते।(संगीत रत्नाकर१/२१)</blockquote>संगीत में वाद्य गीत का अनुगामी है और नृत्य वाद्य का। अतः गीत ही प्रधान एवं प्रथम है।<blockquote>नृत्यं वाद्यानुगं प्रोक्तं वाद्यं गीतानुवर्ति च। अतो गीतं प्रधानत्वादत्रादावभिधीयते॥ (संगीत रत्नाकर १/२५)</blockquote>गीत नादब्रह्म की साधना है, फलतः पुरुषार्थ चतुष्टय की साधक है-<blockquote>धर्मार्थकाममोक्षाणामिदमेवैकसाधनम् ।(संगीत रत्नाकर १/३०)</blockquote>आचार्य शार्गदेवके अनुसार मनोरंजक स्वरसमुदाय की संज्ञा गीत है-<blockquote>रञ्जकः स्वरसन्दर्भो गीतमित्यभिधीयते।((संगीत रत्नाकर ४/१)</blockquote>
 +
 +
=== वाद्यम् ॥ Vadya ===
 +
 +
=== नृत्यम् ॥ Nrtya ===
 +
 +
=== नाट्यम् ॥ Natya ===
 +
 +
=== आलेख्यम् ॥ Alekhya ===
 +
 +
=== विशेषकच्छेद्यम् ॥ Visheshakacchedya ===
 +
 +
=== तण्डुलकुसुमयलिविकाराः ॥ Tandula kusumayalivikara ===
 +
 +
=== पुष्पास्तरणम् ॥ Pushpaastarana ===
 +
 +
=== दशनवसनाङ्गरागाः ॥ Dashana vasananga raga ===
 +
 +
=== दशनवसनाङ्गरागाः ॥ Dashana vasananga raga ===
 +
 +
=== शयनरचनम् ॥ Shayana rachana ===
 +
 +
=== उदकवाद्यम् ॥ Udakavadya ===
 +
 +
=== उदकघातः ॥ Udakaghata ===
 +
 +
=== चित्रायोगाः ॥ Chitrayoga ===
 +
 +
=== माल्यग्रथनविकल्पाः ॥ Malyagrathana vikalpa ===
 +
 +
=== केशशेखरापीडयोजनम् ॥ Keshashekharapeeda yojana ===
   −
गीतम् - संस्कृत  वाङ्ममय में ' गीत, वाद्य, तथा नृत्य इन तीनों की त्रयी को संगीत कहा गया है।<blockquote>गीतं वाद्यं तथा नृत्तं त्रयं संगीतमुच्यते।(संगीत रत्नाकर१/२१)</blockquote>संगीत में वाद्य गीत का अनुगामी है और नृत्य वाद्य का। अतः गीत ही प्रधान एवं प्रथम है।<blockquote>नृत्यं वाद्यानुगं प्रोक्तं वाद्यं गीतानुवर्ति च। अतो गीतं प्रधानत्वादत्रादावभिधीयते॥ (संगीत रत्नाकर १/२५)</blockquote>गीत नादब्रह्म की साधना है, फलतः पुरुषार्थ चतुष्टय की साधक है-<blockquote>धर्मार्थकाममोक्षाणामिदमेवैकसाधनम् ।(संगीत रत्नाकर १/३०)</blockquote>आचार्य शार्गदेवके अनुसार मनोरंजक स्वरसमुदाय की संज्ञा गीत है-<blockquote>रञ्जकः स्वरसन्दर्भो गीतमित्यभिधीयते।((संगीत रत्नाकर ४/१)</blockquote>
      
== निष्कर्ष॥ Discussion ==
 
== निष्कर्ष॥ Discussion ==
748

edits

Navigation menu