Changes

Jump to navigation Jump to search
Adding images and content
Line 57: Line 57:     
== रञ्जकानि तथ्यानि | ==
 
== रञ्जकानि तथ्यानि | ==
 +
[[File:1.1.1.png|border|left|frameless|514x514px]]
 +
[[File:1.1.2.png|border|center|frameless|535x535px]]
 +
आगामिनि पाठेषु एतादृशानां गणितीय-रञ्जक-तथ्यानां विषये अधिकं जानीमः |
 +
 +
== वर्गकर्म | ==
 +
प्रकाशस्य किरणेषु (सूर्यस्य दीपस्य वा) शङ्कुं (दण्डं अङ्कनीं वा) संस्थाप्य छायां निर्मातु | विविधवस्तुभिः (यथा लघु-दण्डः, दीर्घ-दण्डः, अङ्कनी, चित्रवर्तिका, पुस्तकम् इत्यादिभिः वस्तुभिः) निर्मितानां छायानां तुलनां करोतु | वर्गे चर्चां च करोतु |
 +
 +
'''(Illustration Required) A place holder is given below describing the concept.'''
 +
 +
L = प्रकाशस्य स्रोतः (सूर्यः दीपः वा)
 +
 +
ST  = दीपस्य पुरतः स्थितस्य शङ्कोः औन्नत्यम् |
 +
 +
CT = निर्मिता छाया |
 +
 +
Illustration should also describe the difference of heights of a sanku and man.
 +
[[File:1.1.3.PNG|border|center|frameless|573x573px]]
 +
 +
== अन्ये कृतयः | ==
 +
# पञ्च गृहकार्याणि वर्णय यत्र गणितस्य उपयोगः भवति |
 +
# अन्विष्यत यत् वेदेषु पुराणेषु च कति लोकानां वर्णनं अस्ति इति |
 +
# 'जन्तर-मन्तर' विषये अन्येषां दिगवलोकनप्रासादानां विषये च अधिकं ज्ञानं प्राप्नोतु |
 +
# यत्र कुट्टिमे प्रधानकक्षायां भित्तिकासु च प्रतिरूपाणि दृष्यन्ते तस्य ऐतिहासिक-पूजास्थानस्य शासन-भवनस्य दुर्गस्य वा द्वे चित्रे सङ्गृह्णातु |

Navigation menu