Line 1,357:
Line 1,357:
=== अट्कुप्वाङ्नुम्-व्यवायेऽपि (८-४-२) ===
=== अट्कुप्वाङ्नुम्-व्यवायेऽपि (८-४-२) ===
−
० आदेशप्रत्यययोः (८-३-५९)
+
अट्-कु-पु-आङ्-नुम्-व्यावाये अपि
+
+
० अट्-कु-पु-आङ्-नुम्-व्यावाये - सप्तमी विभक्ति - in case they are
+
+
separated by these also.
+
+
० अनुवृत्तिः -?
+
+
० राषाभ्यां - रष - पञ्चमी विभक्तः
+
+
० नः - न्- षष्ठी विभक्ति
+
+
० णः - ण - प्रथमा विभक्ति
+
+
० समानपदे - समानपद - सप्तमीविभक्ति - समानपदस्थौ चेन् निमित्तनिमित्तिनौ ।
+
+
'''र् / ष् <अट / कु / पु / आङ् / नुम्> न्'''
+
+
'''=>र् / (अट् / कु / पु/ आङ् / नुम् ण्'''
+
+
==== Application of अट्कुप्वाङ्नुम्-व्यवायेऽपि ====
+
० करनम्
+
+
० क र् अ न् म्
+
+
० क र् अ ण् म्
+
+
० करणम्
+
+
==== अभ्यास I ====
+
1. करुना 1. अर्केन
+
+
2. 2.
+
+
3. 3.
+
+
4. करुणा 4. अर्केण
+
+
+
+
1. चर्मना 1. निरानद्धम्
+
+
2. 2.
+
+
3. 3.
+
+
4. चर्मणा 4. निराणद्धम्
+
+
==== अभ्यास II ====
+
1. बृंहनम् 1. अर्थिनः
+
+
2. 2.
+
+
3. 3.
+
+
4. बृंहणम् 4. अर्थिनः
+
+
=== आदेशप्रत्यययोः (८-३-५९) ===
+
आदेशप्रत्यययोः
+
+
० आदेशप्रत्यययोः - आदेश-प्रत्यय - षष्ठी विभक्ति
+
+
० अनुवृत्तिः - ?
+
+
० इण्कोः - इण्-कुँ - पञ्चमी विभक्तः
+
+
० अपदान्त-सः - अपदान्त-स् - षष्ठी विभक्ति (विशेष्य for आदेशप्रत्यययोः)
+
+
० मूर्धन्यः - मूर्धन्य - प्रथमा विभक्ति (ष्)
+
+
'''इण्/ कुँ अपदान्त-स् => इण्/कुँ ष्'''
+
+
==== Application of आदेशप्रत्यययोः ====
+
० रामे सु
+
+
० राम् ए स् उ
+
+
० राम् एष् उ
+
+
० रामेषु
+
+
==== अभ्यास I ====
+
1. हरि सु 1. वाक् सु
+
+
2. 2.
+
+
3. 3.
+
+
4. हरिषु 4. वाक्षु
+
+
+
+
1. एतेसाम् 1. सिसेव
+
+
2. 2.
+
+
3. 3.
+
+
4. एतेषाम् 4. सिषेव
० विधि - Types
० विधि - Types