Line 1,457:
Line 1,457:
4. एतेषाम् 4. सिषेव
4. एतेषाम् 4. सिषेव
−
० विधि - Types
+
=== छे च (६-१-७३) ===
+
० छे - छ - सप्तमी विभक्ति
−
० आगमः - insertion, Types of आगमः
+
० अनुवृत्तिः - ?
−
० छे च (६-१-७३)
+
० ह्रस्वस्य - ह्रस्व-षष्ठी विभक्ति
−
० शि तुक् (८-३-३१), दीर्घात् (६-१-७५) + पदान्तात् वा (६-१-७६)
+
० तुक् - तुक्-प्रथमा विभक्ति
−
० ङमो ह्रस्वादचि ङमुण्नित्यम् (८-३-३२), इदितो नुम् (७-१-५८)
+
० आगम / आदेश ?
−
० अचो रहाभ्यां द्वे (८-४-४६), अनचि च (८-४-४७)
+
'''ह्रस्व छ => ह्रस्व त् छ'''
−
० लोपः शाकल्यस्य (८-३-१९)
+
==== Application of छे च ====
+
० इ छति
−
० झरो झरि सवर्णे (८-४-६५)
+
० इ छ् अति
+
+
० इ त् छ् अति
+
+
० इ च् छ् अति
+
+
० इच्छति
+
+
==== अभ्यास I ====
+
1. यछति 1. काष्ठ छत्रः
+
+
2. 2.
+
+
3. 3.
+
+
4. यच्छति 4. काष्ठच्छत्रः
+
+
1. तरु छाया 1. लघु छिद्रम्
+
+
2. 2.
+
+
3. 3.
+
+
4. तरुच्छाया 4. लघुच्छिद्रम्
+
+
० चिच्छिदुः ?
+
+
=== दीर्घात् (६-१-७५) + पदान्तात् वा (६-१-७६) ===
+
० दीर्घात् - दीर्घ-पञ्चमी विभक्ति
+
+
० पदान्तात् - पदान्त -पञ्चमी विभक्ति
+
+
० वा - अव्ययम्
+
+
० अनुवृत्तिः - ?
+
+
० छे - छ-सप्तमी विभक्ति
+
+
० तुक् - तुक्-प्रथमा विभक्ति
+
+
० आगम / आदेश ?
+
+
'''दीर्घ छ => दीर्घ त् छ'''
+
+
'''पदान्त-दीर्घ छ => पदान्त-दीर्घ त् छ / पदान्त-दीर्घ छ'''
+
+
==== Application of दीर्घात् + पदान्तात् वा ====
+
० कुटी छाया
+
+
० कुट् ई छ् आया
+
+
० कुट् ई त् छ् आया / कुट् ई छ् आया
+
+
० कुट् ई च् छ् आया / कुट् ई छ् आया
+
+
० कुटीच्छाया / कुटीछाया
+
+
==== अभ्यास I ====
+
1. म्लेछति 1. पदवी छात्रः
+
+
2. 2.
+
+
3. 3.
+
+
4. म्लेछति 4. पदवीच्छात्रः / पदवी छात्रः
+
+
+
1. ह्रीछति 1. गायत्री छन्दः
+
+
2. 2.
+
+
3. 3.
+
+
4. ह्रीच्छति 4. गायत्रीच्छन्दः / गायत्री छन्दः
+
+
० लक्ष्मीच्छाया / लक्ष्मी छाया ?
+
+
=== शि तुक् (८-३-३१) ===
+
० शि - श्- सप्तमी विभक्ति
+
+
० तुक् - तुक्-प्रथमा विभक्ति
+
+
० आगम / आदेश ?
+
+
० अनुवृत्तिः -?
+
+
० नः - न् - षष्ठी विभक्ति
+
+
० पदस्य - षष्ठी विभक्ति
+
+
० वा - अव्यय
+
+
'''पदान्त-न् श् => पदान्तन त् श्'''
+
+
==== Application of शि तुक् ====
+
० लक्ष्मीवान् शुभलक्षणः
+
+
० लक्ष्मीवा न् त् श् उभलक्षणः (शि तुक् (वा))
+
+
० लक्ष्मीवान् च् श् उभलक्षणः (स्तोः श्चुना श्चुः)
+
+
० लक्ष्मीवाञ् च् श् उभलक्षणः (स्तोः श्चुना श्चुः)
+
+
० लक्ष्मीवान् च् छ् उभलक्षणः (श्श्छोऽटि (वा))
+
+
० लक्ष्मीवाञ् छ् उभलक्षणः (झरो झरि सवर्णे)
+
+
० लक्ष्मीवाञ्छुभलक्षणः
+
+
==== अभ्यास I ====
+
1. सन् शम्भुः 1. श्रीमान् शत्रुनिषूदनः
+
+
2. 2.
+
+
3. 3.
+
+
4. सञ्छम्भुः 4. श्रीमाञ्छत्रुनिषूदनः
+
+
+
+
1. तान् श्रुत्वा 1. तस्मिन् शयने
+
+
2. 2.
+
+
3. 3.
+
+
4. ताञ्छ्रुत्वा 4. तस्मिञ्छयने
+
+
=== ङमो ह्रस्वादचि ङमुण्नित्यम् (८-३-३२) ===
+
ङमः ह्रस्वात् अचि ङमुट् नित्यम्
+
+
० ङमः - ङम् - पञ्चमी विभक्ति
+
+
० ह्रस्वात् - ह्रस्व-पञ्चमी विभक्ति
+
+
० ङमुट् - ङमुट्-प्रथमा विभक्ति
+
+
० अचि - अच् -सप्तमी विभक्ति (अत्र अचः इति षष्ठी-विभक्त्या विपरिणमते)
+
+
० नित्यम् - अव्ययम्
+
+
० अनुवृत्तिः -?
+
+
० पदात् - पद - पञ्चमी विभक्ति
+
+
० आगम / आदेश ?
+
+
'''ह्रस्व पदान्त-ङम् अच् => ह्रस्व ङम् ङमुट् अच्'''
+
+
==== Application of ङमो ह्रस्वादचि ङमुण्नित्यम् ====
+
० कुर्वन् एव
+
+
० कुर्व् अ न् ए व
+
+
० कर्व् अ न् न् ए व
+
+
० कुर्वन्नेव
+
+
==== अभ्यास I ====
+
1. प्रत्यङ् आस्ते 1. वण् अवोचत्
+
+
2. 2.
+
+
3. 3.
+
+
4. प्रत्यङ्ङास्ते 4. वण्णवोचत्
+
+
+
1. परम् अदण्डी 1. तस्मिन् इति
+
+
2. 2.
+
+
3. 3.
+
+
4. परम् अदण्डी 4. तस्मिन्निति
+
+
=== इदितो नुम् धातोः (७-१-५८) ===
+
इदितः नुम्
+
+
० इदितः - इदित् - षष्ठी विभक्ति
+
+
० नुम् - नुम् - प्रथमा विभक्ति
+
+
० धातोः - धातु - षष्टी विभक्ति
+
+
'''इदित-धातुः => इदित्धातुः + नुम्'''
+
+
==== Application of इदितो नुम् धातोः ====
+
० वदिँ- अभिवादनस्तुत्योः
+
+
० वद् + नुम्
+
+
० व् अ द् + नुम्
+
+
० व् अ न् द्
+
+
० वन्द्
+
+
==== अभ्यास I ====
+
1. अकिँ - लक्षणे 1. भजिँ - भाषायाम्
+
+
2. 2.
+
+
3. 3.
+
+
4. अकिँ - लक्षणे अन् क् अंक् अङ्क् । 4. भजिँ- भाषायाम् भन् ज् भंज् भञ्ज्।
+
+
+
1. कुठिँ - प्रतिघाते 1. चितिँ - स्मृत्याम्
+
+
2. 2.
+
+
3. 3.
+
+
4. कुठिँ - प्रतिघाते कुन् ठ् कुंठ् कुण्ठ् । 4. चितिँ - स्मृत्याम् चि न् त् चिंत् चिन्त् ।
+
+
० जभिँ- नाशने जन् भ् जंभ् जम्भ् ।
+
+
=== अचो रहाभ्यां द्वे (८-४-४६) ===
+
अचः रहाभ्यां द्वे
+
+
० अचः - पञ्चमी विभक्ति
+
+
० रहाभ्यां - रह - पञ्चमी विभक्ति
+
+
० द्वे - द्वि - प्रथमा विभक्ति
+
+
० वा - अव्ययम्
+
+
० अनुवृत्तिः ?
+
+
० यरः - यर् - षष्ठी विभक्ति
+
+
'''अच् र्/ ह् यर् = अच् र्/ ह् यर् यर्'''
+
+
==== Application of अचो रहाभ्यां द्वे ====
+
० अर्क
+
+
० अ र् क् अ
+
+
० अ र् क् क् अ
+
+
० अर्क्क / अर्क
+
+
==== अभ्यास I ====
+
1. ब्रह्मा 1. अपह्रुते
+
+
2. 2.
+
+
3. 3.
+
+
4. ब्रह्म्मा /ब्रह्मा 4. अपह्न्नुते /अपह्रुते
+
+
+
1. मर्कटः 1. ह्लादः
+
+
2. 2.
+
+
3. 3.
+
+
4. मर्क्कटः / मर्कटः 4. ह्लादः
+
+
नह्य्यस्ति / नह्यस्ति ?
+
+
=== अनचि च (८-४-४७) ===
+
० अनचि - अनच् - सप्तमी विभक्ति
+
+
० अनुवृत्तिः ?
+
+
० अचः - पञ्चमी विभक्ति
+
+
० यरः - यर् - षष्ठी विभक्ति
+
+
० द्वे - द्वि - प्रथमा विभक्ति
+
+
० वा - अव्ययम्
+
+
'''अच् यर् अनच् => अच् यर् यर् अनच्'''
+
+
==== Application of अनचि च ====
+
० दध्यत्र
+
+
० द ध् य् अत्र
+
+
० द ध् ध् य् अत्र
+
+
० द द् ध् य् अत्र
+
+
० दद्ध्यत्र / दध्यत्र
+
+
==== अभ्यास I ====
+
1. मध्वत्र 1. सुध्युपास्यः
+
+
2. 2.
+
+
3. 3.
+
+
4. मद्धत्र / मध्वत्र 4. सुद्ध्युपास्यः / सुध्युपास्यः
+
+
+
+
1. स्मितम् 1. ध्मातम्
+
+
2. 2.
+
+
3. 3.
+
+
4. स्मितम् 4. ध्मातम्
+
+
=== लोपः शाकल्यस्य (८-३-१९) ===
+
० लोप - लोप - प्रथमा विभक्ति
+
+
० शाकल्यस्य - शाकल्य-षष्ठी विभक्ति - आचार्यस्य मतेन
+
+
० अनुवृत्तिः ?
+
+
० अपूर्वस्य - षष्ठी विभक्ति
+
+
० व्योः - व्य- षष्ठी विभक्ति
+
+
० अशि - अश्- सप्तमी विभक्ति
+
+
'''अ य्/व् अश् => अ अश् / अ य्/व् अश्'''
+
+
==== Application of लोपः शाकल्यस्य ====
+
० रामाय् आगच्छन्ति
+
+
० रामा य् आ गच्छन्ति
+
+
० रामा आ गच्छन्ति
+
+
० रामा आगच्छन्ति /रामाय् आगच्छन्ति
+
+
==== अभ्यास I ====
+
1. के आसते 1. अस्मै उद्धर
+
+
2. 2.
+
+
3. 3.
+
+
4. क आसते / कयासते 4. अस्मा उद्धर / अस्मायुद्धर
+
+
+
1. द्वौ अत्र 1. असौ इन्द्र
+
+
2. 2.
+
+
3. 3.
+
+
4. द्वा अत्र / द्वावत्र 4. असा इन्द्रः / असाविन्द्रः
+
+
=== झरो झरि सवर्णे (८-४-६५) ===
+
'''झरो झरि सवर्णे (८-४-६५)'''
+
+
० झरः - झर् - षष्टी विभक्ति
+
+
० झरि - झर् - सप्तमी विभक्ति
+
+
० सवर्णे - सवर्ण - सप्तमी विभक्ति (विशेषण for झरि)
+
+
० अनुवृत्तिः ?
+
+
० हलः - पञ्चमी विभक्ति
+
+
० लोपः - प्रथमा विभक्ति
+
+
० अन्यतरस्यां - Optional
+
+
'''हल् झर् सवर्ण-झर् => हल् सवर्ण-झर् / हल् झर् सवर्ण-झर्'''
+
+
==== Application of झरो झरि सवर्णे ====
+
० कृष्णर् द् धिः
+
+
० कृष्णर् धिः / कृष्णर् द् धिः
+
+
==== अभ्यास I ====
+
1. श्रीमान् च् छत्रुनिषूदनः 1. लक्ष्मीवाञ् च छुभलक्षणः
+
+
2. 2.
+
+
3. 3.
+
+
4. श्रीमाञ्छत्रुनिषूदनः / श्रीमाञ्च्छत्रुनिषूदनः 4. लक्ष्मीवाञ्छुभलक्षणः / लक्ष्मीवाञ्च्छुभलक्षणः
+
+
+
1.मरुत् त् तः 1. प्रत् त् तम्
+
+
2. 2.
+
+
3. 3.
+
+
4. मरुत्तः / मरुत्त्तः 4. प्रत्तम् / प्रत्त्तम्
[[Category:Vyakarana]]
[[Category:Vyakarana]]