Line 115:
Line 115:
प्रयुञ्जीताहारं विधिनियमितं, कालः स हि मतः||५५|| (A.H.SU.8.55)
प्रयुञ्जीताहारं विधिनियमितं, कालः स हि मतः||५५|| (A.H.SU.8.55)
+
+
=== Bhojan kala in daily routine/ dinacharya ===
== Panchakarmas after ahara ==
== Panchakarmas after ahara ==
Line 128:
Line 130:
धातुभिर्विगुणो यश्च स्रोतसां स प्रदूषकः||४४|| A.H.Sha3.44
धातुभिर्विगुणो यश्च स्रोतसां स प्रदूषकः||४४|| A.H.Sha3.44
+
+
विविधादशितात् पीतादहिताल्लीढखादितात्|
+
+
भवन्त्येते मनुष्याणां विकारा य उदाहृताः||२३||
+
+
तेषामिच्छन्ननुत्पत्तिं सेवेत मतिमान् सदा|
+
+
हितान्येवाशितादीनि न स्युस्तज्जास्तथाऽऽमयाः||२४|| Cha.Su.28.23-24
+
+
आहारसम्भवं वस्तु रोगाश्चाहारसम्भवाः|
+
+
हिताहितविशेषाच्च विशेषः सुखदुःखयोः||४५|| Cha.Su 28.45
== PAnchaaharaguna ==
== PAnchaaharaguna ==
Line 199:
Line 213:
== Prakruti and ahara matra ==
== Prakruti and ahara matra ==
Kapha- alpa- A.H.SHA.3.101
Kapha- alpa- A.H.SHA.3.101
+
+
Pitta- Prabhuta ashana pana , dandashuka Cha vi. 8.97
+
+
Vata- Laghu ahara Cha vi 8.98
== Annamaya deha ==
== Annamaya deha ==
Line 223:
Line 241:
SuSu.46.446-449
SuSu.46.446-449
+
+
== Ahara phala souththava hetu ==
+
Cha.Vi 2.4
+
+
न च केवलं मात्रावत्त्वादेवाहारस्य कृत्स्नमाहारफलसौष्ठवमवाप्तुं शक्यं, प्रकृत्यादीनामष्टानामाहारविधिविशेषायतनानां प्रविभक्तफलत्वात्||४||
+
+
MAtra
+
+
8 aharavidhi vishesha ayatanani
+
+
== Ashta Ahara vidhi vishesha ayatanani ==
+
तत्र खल्विमान्यष्टावाहारविधिविशेषायतनानि भवन्ति; तद्यथा- प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्त्रष्टमानि (भवन्ति)||२१|| Cha.Vi 1. 21
+
+
Commentary-
+
+
आहारस्य विधिः प्रकारो विधानं वा इत्याहारविधिः, तस्य विशेषो हितत्वमहितत्वं च, तस्यायतनानि हेतूनीत्याहारविधिविशेषायतनानि| आहारप्रकारस्य हितत्वमहितत्वं च प्रकृत्यादिहेतुकमित्यर्थः| उपयोक्ता अष्टमो येषां तान्युपयोक्त्रष्टमानि||२१||
+
+
Effect- एषां विशेषाः शुभाशुभफलाः परस्परोपकारका भवन्ति; तान् बुभुत्सेत, बुद्ध्वा च हितेप्सुरेव स्यात्; नच मोहात् प्रमादाद्वा प्रियमहितमसुखोदर्कमुपसेव्यमाहारजातमन्यद्वा किञ्चित्||२३||
+
+
== Aharavidhi ==
+
तत्रेदमाहारविधिविधानमरोगाणामातुराणां चापि केषाञ्चित् काले प्रकृत्यैव हिततमं भुञ्जानानां भवति- उष्णं, स्निग्धं, मात्रावत्, जीर्णे वीर्याविरुद्धम्, इष्टे देशे, इष्टसर्वोपकरणं, नातिद्रुतं, नातिविलम्बितम्, अजल्पन्, अहसन्, तन्मना भुञ्जीत, आत्मानमभिसमीक्ष्य सम्यक्||२४|| Cha.Vi1. 24
+
+
== Quantity of ahara to be eaten at a time ==
+
त्रिविधं कुक्षौ स्थापयेदवकाशांशमाहारस्याहारमुपयुञ्जानः; तद्यथा- एकमवकाशांशं मूर्तानामाहारविकाराणाम्, एकं द्रवाणाम्, एकं पुनर्वातपित्तश्लेष्मणाम्; एतावतीं ह्याहारमात्रामुपयुञ्जानो नामात्राहारजं किञ्चिदशुभं प्राप्नोति||३|| Cha vi 2.3
+
+
Signs of having appropriate quantity of ahara
+
+
कुक्षेरप्रणीडनमाहारेण, हृदयस्यानवरोधः, पार्श्वयोरविपाटनम्, अनतिगौरवमुदरस्य, प्रीणनमिन्द्रियाणां, क्षुत्पिपासोपरमः, स्थानासनशयनगमनोच्छ्वासप्रश्वासहास्यसङ्कथासु सुखानुवृत्तिः, सायं प्रातश्च सुखेन परिणमनं [१] , बलवर्णोपचयकरत्वं च; इति मात्रावतो लक्षणमाहारस्य भवति||६|| (Cha.Vi. 2.6)
== Ahara anupana ==
== Ahara anupana ==
Line 236:
Line 282:
सुखं पचति चाहारमायुषे च बलाय च||३२६||
सुखं पचति चाहारमायुषे च बलाय च||३२६||
+
+
== Aharashakti ==
+
आहारशक्तितश्चेति आहारशक्तिरभ्यवहरणशक्त्या जरणशक्तया च परीक्ष्या; बलायुषी ह्याहारायत्ते||१२०|| cha vi 8.120
+
+
To assess level of balam of an individual it is one of the parameters/assessment criteria
+
+
तस्मादातुरं परीक्षेत प्रकृतितश्च, विकृतितश्च, सारतश्च, संहननतश्च, प्रमाणतश्च, सात्म्यतश्च, सत्त्वतश्च, आहारशक्तितश्च, व्यायामशक्तितश्च, वयस्तश्चेति, बलप्रमाणविशेषग्रहणहेतोः||९४||
== Metal for vessel to store specific aharadravyas ==
== Metal for vessel to store specific aharadravyas ==