Line 39:
Line 39:
=== कल्पः ॥ Kalpa ===
=== कल्पः ॥ Kalpa ===
−
The origin of कल्पः ॥ Kalpa was for the organization of all the extensive rituals described in Vedas (वैदिक कर्मकाण्ड || Vaidika Karmakaanda).
+
Manusmriti (3.147)<ref>Manusmriti [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 (3.147)]</ref> defines Kalpa as एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । as विधिः । Vidhi used in the offering of havyakavyas (yagna vidhis).
+
+
कल्प्यते विधीयते (Shabdakalpadruma)
+
+
वैदिकविधानज्ञापकेशास्त्रभेदे स चाश्वलायनापस्तम्बबौधायनकात्यायनादि-सूत्रात्मकः। (Vaachaspatyam)<ref>Vachaspatyam [https://sa.wiktionary.org/wiki/%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA#%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D Link for Kalpa Definition]</ref>
+
+
The origin of कल्पः ॥ Kalpa was for the organization of all the extensive rituals described in Vedas (वैदिक कर्मकाण्ड || Vaidika Karmakaanda).
As given by Vishnumitra
As given by Vishnumitra