Changes

Jump to navigation Jump to search
→‎Definition: adding content
Line 25: Line 25:  
# [[Vivaha (विवाहः)|विवाहः॥ Vivaha]]
 
# [[Vivaha (विवाहः)|विवाहः॥ Vivaha]]
 
# [[Antyesti (अन्त्येष्टिः)|अन्त्येष्टिः॥ Antyesti]]
 
# [[Antyesti (अन्त्येष्टिः)|अन्त्येष्टिः॥ Antyesti]]
'''The Purpose of Ṣoḍaśasaṃskārakarmas'''
+
It should be noted that the three Saṃskāras, viz. Garbhādhānam, Puṃsavanam and Sīmantonnayanam, have to be performed before the birth of the child. Since they are for Garbhaśuddhi (cleansing of the womb and embryo), they need not be repeated.
 +
 
 +
== The Purpose of Ṣoḍaśasaṃskārakarmas ==
    
The very purpose of each Saṃskāra is explained in the following verses:<blockquote>निषेकात् बौजिकं चैनः गार्भिकं चापमृज्यते। क्षेत्रसंस्कारसिद्धिश्च गर्भाधानफलं तथा॥</blockquote><blockquote>गर्भे भवेच्च पुंसूतेः पुंस्त्वस्य प्रतिपादनम्। निषेकफलवत् ज्ञेयं फलं सीमन्तकर्मणः॥</blockquote><blockquote>गर्भाम्बुपानजो दोषः जातात्सर्वोऽपि नश्यति। आयुर्वर्चोऽभिवृद्धिश्च सिद्धिर्व्यवहृतिस्तथा॥</blockquote><blockquote>नामकर्मफलं त्वेतत् समुद्दिष्टं मनीषिभिः। अन्नाशनान्मातृगर्भमलाशादपि शुद्ध्यति॥</blockquote><blockquote>बलायुर्वर्चोवृद्धिश्च चूडाकर्मफलं स्मृतम्। उपनीतेः फलं त्वेतत् द्विजतासिद्धिपूर्विका॥</blockquote><blockquote>वेदाधीत्यधिकारस्य सिद्धिरृषिभिरीरिता। देवपित्रर्णापगमः विवाहस्य फलं स्मृतम्॥</blockquote><blockquote>niṣekāt baujikacainaḥ gārbhikaṃ cāpamṛjyate। kṣetrasaṃskārasiddhiśca garbhādhānaphalaṃ tathā॥</blockquote><blockquote>garbhe bhavecca puṃsūteḥ puṃstvasya pratipādanam। niṣekaphalavat jñeyaṃ phalaṃ sīmantakarmaṇaḥ॥</blockquote><blockquote>garbhāmbupānajo doṣaḥ jātātsarvo'pi naśyati। āyurvarco'bhivṛddhiśca siddhirvyavahṛtistathā॥</blockquote><blockquote>nāmakarmaphalaṃ tvetat samuddiṣṭaṃ manīṣibhiḥ। annāśanānmātṛgarbhamalāśādapi śuddhyati॥</blockquote><blockquote>balāyurvarcovṛddhiśca cūḍākarmaphalaṃ smṛtam। upanīteḥ phalaṃ tvetat dvijatāsiddhipūrvikā॥</blockquote><blockquote>vedādhītyadhikārasya siddhirṛṣibhirīritā। devapitrarṇāpagamaḥ vivāhasya phalaṃ smṛtam॥</blockquote>Meaning : Niṣeka and Garbhādhāna (both mean the same – the first physical union of wife and husband) would remove the impurities related to sperm, blood and cleanses the womb. Puṃsavanam is for having a male child. Sīmanta (parting) is as good as Garbhādhānam. Jātakarma (the rite performed to a son just born) kills the bad affects born out of consumption of the water of the womb by the child.  
 
The very purpose of each Saṃskāra is explained in the following verses:<blockquote>निषेकात् बौजिकं चैनः गार्भिकं चापमृज्यते। क्षेत्रसंस्कारसिद्धिश्च गर्भाधानफलं तथा॥</blockquote><blockquote>गर्भे भवेच्च पुंसूतेः पुंस्त्वस्य प्रतिपादनम्। निषेकफलवत् ज्ञेयं फलं सीमन्तकर्मणः॥</blockquote><blockquote>गर्भाम्बुपानजो दोषः जातात्सर्वोऽपि नश्यति। आयुर्वर्चोऽभिवृद्धिश्च सिद्धिर्व्यवहृतिस्तथा॥</blockquote><blockquote>नामकर्मफलं त्वेतत् समुद्दिष्टं मनीषिभिः। अन्नाशनान्मातृगर्भमलाशादपि शुद्ध्यति॥</blockquote><blockquote>बलायुर्वर्चोवृद्धिश्च चूडाकर्मफलं स्मृतम्। उपनीतेः फलं त्वेतत् द्विजतासिद्धिपूर्विका॥</blockquote><blockquote>वेदाधीत्यधिकारस्य सिद्धिरृषिभिरीरिता। देवपित्रर्णापगमः विवाहस्य फलं स्मृतम्॥</blockquote><blockquote>niṣekāt baujikacainaḥ gārbhikaṃ cāpamṛjyate। kṣetrasaṃskārasiddhiśca garbhādhānaphalaṃ tathā॥</blockquote><blockquote>garbhe bhavecca puṃsūteḥ puṃstvasya pratipādanam। niṣekaphalavat jñeyaṃ phalaṃ sīmantakarmaṇaḥ॥</blockquote><blockquote>garbhāmbupānajo doṣaḥ jātātsarvo'pi naśyati। āyurvarco'bhivṛddhiśca siddhirvyavahṛtistathā॥</blockquote><blockquote>nāmakarmaphalaṃ tvetat samuddiṣṭaṃ manīṣibhiḥ। annāśanānmātṛgarbhamalāśādapi śuddhyati॥</blockquote><blockquote>balāyurvarcovṛddhiśca cūḍākarmaphalaṃ smṛtam। upanīteḥ phalaṃ tvetat dvijatāsiddhipūrvikā॥</blockquote><blockquote>vedādhītyadhikārasya siddhirṛṣibhirīritā। devapitrarṇāpagamaḥ vivāhasya phalaṃ smṛtam॥</blockquote>Meaning : Niṣeka and Garbhādhāna (both mean the same – the first physical union of wife and husband) would remove the impurities related to sperm, blood and cleanses the womb. Puṃsavanam is for having a male child. Sīmanta (parting) is as good as Garbhādhānam. Jātakarma (the rite performed to a son just born) kills the bad affects born out of consumption of the water of the womb by the child.  

Navigation menu