Changes

Jump to navigation Jump to search
Line 13: Line 13:  
There is difference of opinion as to the number of Saṃskāras. Gautama in his Smṛti (Dharmaśāstram) enumerated forty Saṃskāras, including five Mahāyajñas, seven Pākayajñas, seven Haviryajñas and seven Somayāgas. Finally, it is decided in Saṃskāradīpikā that the following sixteen Saṃskāras are essential:<blockquote>आधानपुंसवनसीमन्तजातनामान्नचोलकाः। मौञ्जीव्रतानि गोदानसमावर्तनविवाहकाः॥</blockquote><blockquote>ādhānapuṃsavanasīmantajātanāmānnacolakāḥ।mauñjīvratāni godānasamāvartanavivāhakāḥ॥</blockquote><blockquote>अन्त्यं चैतानि कर्माणि प्रोच्यन्ते षोडशैव तु। antyaṃ caitāni karmāṇi procyante ṣoḍaśaiva tu ।</blockquote>They are  
 
There is difference of opinion as to the number of Saṃskāras. Gautama in his Smṛti (Dharmaśāstram) enumerated forty Saṃskāras, including five Mahāyajñas, seven Pākayajñas, seven Haviryajñas and seven Somayāgas. Finally, it is decided in Saṃskāradīpikā that the following sixteen Saṃskāras are essential:<blockquote>आधानपुंसवनसीमन्तजातनामान्नचोलकाः। मौञ्जीव्रतानि गोदानसमावर्तनविवाहकाः॥</blockquote><blockquote>ādhānapuṃsavanasīmantajātanāmānnacolakāḥ।mauñjīvratāni godānasamāvartanavivāhakāḥ॥</blockquote><blockquote>अन्त्यं चैतानि कर्माणि प्रोच्यन्ते षोडशैव तु। antyaṃ caitāni karmāṇi procyante ṣoḍaśaiva tu ।</blockquote>They are  
 
# [[Garbhadhanam (गर्भाधानम्)|गर्भाधानम् ॥ Garbhadhanam]]  
 
# [[Garbhadhanam (गर्भाधानम्)|गर्भाधानम् ॥ Garbhadhanam]]  
# Puṃsavanam
+
# [[Pumsavana (पुंसवनम्)|पुंसवनम् ॥ Pumsavana]]
# Sīmantaḥ
+
# [[Simantam (सीमन्तः)|सीमन्तः॥ Simanta]]
# Jātakarma
+
# [[Jatakarma (जातकर्म)|जातकर्म॥ Jatakarma]]
# Nāmakaraṇam
+
# [[Namakaranam (नामकरणम्)|नामकरणम्॥ Namakarana]]
# Annaprāśanam
+
# [[Annaprasanam (अन्नप्रासनम्)|अन्नप्रासनम्॥ Annaprasana]]
# Caulam
+
# [[Chaulam (चौलम्)|चौलम्॥ Chaulam]]
# Upanayanam
+
# [[Upanayana (उपनयनम्)|उपनयनम् ॥ Upanayana]]
# Four Vedavratas (4)
+
# वेदव्रतानि॥ Vedavratas (4)
# Samāvartanam
+
# [[Samavartana (समावर्तनम्)|समावर्तनम्॥ Samavartana]]
# Godānam
+
# [[Godana (गोदानम्)|गोदानम्॥ Godana]]
# Vivāha
+
# [[Vivaha (विवाहः)|विवाहः॥ Vivaha]]
# Antyeṣṭi
+
# [[Antyesti (अन्त्येष्टिः)|अन्त्येष्टिः॥ Antyesti]]
 
'''The Purpose of Ṣoḍaśasaṃskārakarmas'''
 
'''The Purpose of Ṣoḍaśasaṃskārakarmas'''
  

Navigation menu