Changes

Jump to navigation Jump to search
Line 26: Line 26:  
; 5. '''दृष्टान्तम् ॥ Drshtanta (Example)''': It is something that is directly comprehended, without any need for proof and so is self-evident. It is something which cannot fail to be known or perceived. It can be called as object of cognition (Prameya) but is mentioned separately, because Anumana and Shabda pramanas are both dependent upon it for only through a Drsthanta can they explained. Thus Drshtanta forms the basis on which Reasoning proceeds and is required even to demolish an opponent's position and establish one's stand on a theory.  
 
; 5. '''दृष्टान्तम् ॥ Drshtanta (Example)''': It is something that is directly comprehended, without any need for proof and so is self-evident. It is something which cannot fail to be known or perceived. It can be called as object of cognition (Prameya) but is mentioned separately, because Anumana and Shabda pramanas are both dependent upon it for only through a Drsthanta can they explained. Thus Drshtanta forms the basis on which Reasoning proceeds and is required even to demolish an opponent's position and establish one's stand on a theory.  
 
<blockquote>लौकिकपरीक्षकाणां यस्मिनर्थे बुद्धिसाम्यं सः दृष्टान्तः ॥२५॥ {दृष्टान्तलक्षणम्} (Nyay. Sutr. 1.1.25)<ref name=":4" /></blockquote>
 
<blockquote>लौकिकपरीक्षकाणां यस्मिनर्थे बुद्धिसाम्यं सः दृष्टान्तः ॥२५॥ {दृष्टान्तलक्षणम्} (Nyay. Sutr. 1.1.25)<ref name=":4" /></blockquote>
; 6. '''सिद्धान्तम् ॥ Siddhanta (Theory or Accepted Conclusions)''': A proposition or statement of fact asserted in the form "this is so" is called Theory. This also can be an object of cognition but yet is enunciated separately by itself because it is only when there are a number of different theories, and never otherwise, that the three forms of discussion - Discussion, Disagreement and Arguments.  
+
; 6. '''सिद्धान्तम् ॥ Siddhanta (Theory or Accepted Conclusions)''': A proposition or statement of fact asserted in the form "this is so" is called Theory. This also can be an object of cognition but yet is enunciated separately by itself because it is only when there are a number of different theories, and never otherwise, that the three forms of Debate - Discussion, Disagreement and Arguments.  
 
<blockquote>तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥२६॥{अभ्युपगमसिद्धान्तलक्षणम्}  सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥२७॥ {तन्त्रभेदौद्देशसूत्रम्} (Nyay. Sutr. 1.1.27)<ref name=":4" /> </blockquote>
 
<blockquote>तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥२६॥{अभ्युपगमसिद्धान्तलक्षणम्}  सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥२७॥ {तन्त्रभेदौद्देशसूत्रम्} (Nyay. Sutr. 1.1.27)<ref name=":4" /> </blockquote>
 
<blockquote>There are four kinds of Siddhantas namely</blockquote>
 
<blockquote>There are four kinds of Siddhantas namely</blockquote>
Line 52: Line 52:  
:: It is this five-fold declaration that constitutes the highest form of reasoning because only when thus stated that the Reasoning succeeds in convincing the nonbeliever.  
 
:: It is this five-fold declaration that constitutes the highest form of reasoning because only when thus stated that the Reasoning succeeds in convincing the nonbeliever.  
   −
; 8. '''तर्कः ॥ Tarka (Argumentation)''': It leads to the ascertainment of their validity or invalidity and thus helps in the attaining of true knowledge. Though a category of the Prameya it is enunciated separately because along with the Pramana it is of use in Discussion, both in establishing one's own position and in demolishing the position of the opponent.
+
; 8. '''तर्कः ॥ Tarka (Argumentation)''': It leads to the ascertainment of their validity or invalidity and thus helps in the attaining of true knowledge. Though a category of the Prameya it is enunciated separately because along with the Pramana it is of use in Debate, both in establishing one's own position and in demolishing the position of the opponent.
 
<blockquote>अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः॥४०॥{तर्कलक्षणम्} (Nyay. Sutr. 1.1.40)<ref name=":4" /> </blockquote>
 
<blockquote>अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः॥४०॥{तर्कलक्षणम्} (Nyay. Sutr. 1.1.40)<ref name=":4" /> </blockquote>
; 9. '''निर्णयः ॥ Nirnaya (Ascertainment, Validated Truth)''': It is the conclusion which consists of true knowledge obtained as the result of the Pramana. It is the final aim of all Discussion or Vada.
+
; 9. '''निर्णयः ॥ Nirnaya (Ascertainment, Validated Truth)''': It is the conclusion which consists of true knowledge obtained as the result of the Pramana. It is the final aim of all Debate or Vada.
 
<blockquote>विमृश्य पक्षप्रतिपक्षाभ्यां अर्थावधारणं निर्णयः॥४१॥ {निर्णयलक्षणम्} (Nyay. Sutr. 1.1.41)<ref name=":4" /> </blockquote>
 
<blockquote>विमृश्य पक्षप्रतिपक्षाभ्यां अर्थावधारणं निर्णयः॥४१॥ {निर्णयलक्षणम्} (Nyay. Sutr. 1.1.41)<ref name=":4" /> </blockquote>
; 10. '''वादः ॥ Vada (Debate)''':  
+
; 10. '''वादः ॥ Vada (Debate)''': It consists of a number of statements (sentences, declarations) put forward by various speakers, purporting to be reasons in support of several siddhantas, leading ultimately to the acceptance of one of them as the validated truth or Nirnaya.
प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः ॥ १ ॥ {वादलक्षणम्}  
+
<blockquote>प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः ॥१॥ {वादलक्षणम्} (Nyay. Sutr. 1.2.1)<ref name=":0">Nyaya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83 Adhyaya 1 Ahnika 2])</ref></blockquote>
; 11. '''जल्पः ॥ Jalpa (Disputations)''':
+
; 11. '''जल्पः ॥ Jalpa (Disputations)''':Jalpa differs from Vada in that it admits the use of deceptiveness (Casuistry) etc which is not allowed in vada.
यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः ॥ २ ॥ {जल्पलक्षणम्}  
+
<blockquote>यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः ॥२॥ {जल्पलक्षणम्} (Nyay. Sutr. 1.2.2)<ref name=":0" /></blockquote>
; 12. '''वितण्डा ॥ Vitanda (Destructive Criticism)''':  
+
; 12. '''वितण्डा ॥ Vitanda (Destructive Criticism)''': Vitanda also differs from vada in that it does not tend to the establishment of any position which is not so in the case of Vada where a conclusion is arrived at.
सः प्रतिपक्षस्थापनाहीनः वितण्डा ॥ ३ ॥ {वितण्डालक्षणम्}  
+
<blockquote>सः प्रतिपक्षस्थापनाहीनः वितण्डा ॥३॥ {वितण्डालक्षणम्} (Nyay. Sutr. 1.2.3)<ref name=":0" /></blockquote>
 
; 13. '''हेत्वाभासः ॥ Hetvabhasa (Fallacy)''' :  
 
; 13. '''हेत्वाभासः ॥ Hetvabhasa (Fallacy)''' :  
सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासाः ॥ ४ ॥ {हेत्वाभासौद्देशसूत्रम्}  अनैकान्तिकः सव्यभिचारः ॥ ५ ॥ {सव्यभिचारलक्षणम्} सिद्धान्तं अभ्युपेत्य तद्विरोधी विरुद्धः ॥ ६ ॥ {विरुद्धलक्षणम्} यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ॥ ७ ॥ {प्रकरणसमलक्षणम्} साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥ ८ ॥ {साध्यसमलक्षणम्} कालात्ययापदिष्टः कालातीतः ॥ ९ ॥ {कालातीतलक्षणम्}  
+
<blockquote>सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासाः ॥४॥ {हेत्वाभासौद्देशसूत्रम्}  </blockquote><blockquote>अनैकान्तिकः सव्यभिचारः ॥५॥ {सव्यभिचारलक्षणम्}</blockquote><blockquote>सिद्धान्तं अभ्युपेत्य तद्विरोधी विरुद्धः ॥६॥ {विरुद्धलक्षणम्}</blockquote><blockquote>यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ॥७॥ {प्रकरणसमलक्षणम्}</blockquote><blockquote>साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥८॥ {साध्यसमलक्षणम्}</blockquote><blockquote>कालात्ययापदिष्टः कालातीतः ॥ ९॥ {कालातीतलक्षणम्}</blockquote>
 
; 14. '''च्छलः ॥ Chhala (Quibble)''':  
 
; 14. '''च्छलः ॥ Chhala (Quibble)''':  
 
वचनविघातः अर्थविकल्पोपपत्त्या छलम् ॥ १० ॥ {छललक्षणम्}  तत्त्रिविधं वाक्छलं सामान्यच्छलं उपचारच्छलं च इति ॥ ११ ॥ {छलभेदौद्देशसूत्रम्} अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम् ॥ १२ ॥ {वाक्छललक्षणम्} सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम् ॥ १३ ॥ {सामान्यच्छललक्षणम्} धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥ १४ ॥ {उपचारच्छललक्षणम्} वाक्छलं एव उपचारच्छलं ततविशेषात् ॥ १५ ॥ {उपचारच्छलपूर्वपक्षलक्षणम्} न ततर्थान्तरभावात् ॥ १६ ॥ {उपचारच्छललक्षणम्} अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः ॥ १७ ॥ {उपचारच्छललक्षणम्}  
 
वचनविघातः अर्थविकल्पोपपत्त्या छलम् ॥ १० ॥ {छललक्षणम्}  तत्त्रिविधं वाक्छलं सामान्यच्छलं उपचारच्छलं च इति ॥ ११ ॥ {छलभेदौद्देशसूत्रम्} अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम् ॥ १२ ॥ {वाक्छललक्षणम्} सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम् ॥ १३ ॥ {सामान्यच्छललक्षणम्} धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥ १४ ॥ {उपचारच्छललक्षणम्} वाक्छलं एव उपचारच्छलं ततविशेषात् ॥ १५ ॥ {उपचारच्छलपूर्वपक्षलक्षणम्} न ततर्थान्तरभावात् ॥ १६ ॥ {उपचारच्छललक्षणम्} अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः ॥ १७ ॥ {उपचारच्छललक्षणम्}  

Navigation menu