Changes

Jump to navigation Jump to search
Line 33: Line 33:  
<blockquote>अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}</blockquote>
 
<blockquote>अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}</blockquote>
 
; 7. '''अवयवः ॥ Avayavas (Factors of Inference or Premises)''':  
 
; 7. '''अवयवः ॥ Avayavas (Factors of Inference or Premises)''':  
; प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः ॥ ३२ ॥ {अवयवौद्देशसूत्रम्}  साध्यनिर्देशः प्रतिज्ञा ॥ ३३ ॥ {प्रतिज्ञालक्षणम्} उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ॥ ३४ ॥ {हेतुलक्षणम्} तथा वैधर्म्यात् ॥ ३५ ॥ {हेतुलक्षणम्} साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ॥ ३६ ॥ {उदाहरणलक्षणम्} तद्विपर्ययात्वा विपरीतम् ॥ ३७ ॥ {उदाहरणलक्षणम्} उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ॥ ३८ ॥ {उपनयलक्षणम्} हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ ३९ ॥ {निगमनलक्षणम्}  
+
<blockquote> प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः ॥ ३२ ॥ {अवयवौद्देशसूत्रम्}  साध्यनिर्देशः प्रतिज्ञा ॥ ३३ ॥ {प्रतिज्ञालक्षणम्} उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ॥ ३४ ॥ {हेतुलक्षणम्} तथा वैधर्म्यात् ॥ ३५ ॥ {हेतुलक्षणम्} साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ॥ ३६ ॥ {उदाहरणलक्षणम्} तद्विपर्ययात्वा विपरीतम् ॥ ३७ ॥ {उदाहरणलक्षणम्} उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ॥ ३८ ॥ {उपनयलक्षणम्} हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ ३९ ॥ {निगमनलक्षणम्}</blockquote>
 
; 8. '''तर्कः ॥ Tarka (Argumentation)''' : अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः ॥ ४० ॥ {तर्कलक्षणम्}
 
; 8. '''तर्कः ॥ Tarka (Argumentation)''' : अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः ॥ ४० ॥ {तर्कलक्षणम्}
 
; 9. '''निर्णयः ॥ Nirnaya (Ascertainment)''': विमृश्य पक्षप्रतिपक्षाभ्यां अर्थावधारणं निर्णयः ॥ ४१ ॥ {निर्णयलक्षणम्}  
 
; 9. '''निर्णयः ॥ Nirnaya (Ascertainment)''': विमृश्य पक्षप्रतिपक्षाभ्यां अर्थावधारणं निर्णयः ॥ ४१ ॥ {निर्णयलक्षणम्}  

Navigation menu