Changes

Jump to navigation Jump to search
adding content
Line 84: Line 84:  
* प्रतिलोमव्यख्या ॥ pratilomavyakhyā  
 
* प्रतिलोमव्यख्या ॥ pratilomavyakhyā  
 
* अतिसूत्रव्यख्या ॥ atisūtravyakhyā
 
* अतिसूत्रव्यख्या ॥ atisūtravyakhyā
* समस्तव्यख्या ॥ samastavyakhyā }}Some Vyakhyas have similar meanings as in tantrayuktis, while some are different devices. A few examples are as follows:<ref name=":0" />  
+
* समस्तव्यख्या ॥ samastavyakhyā }}Some Vyakhyas have similar meanings as in tantrayuktis, while some are different devices. A few examples are as follows:<ref name=":0" />
 
+
* पिण्डव्यख्या ॥ सङ्क्षेपतया सूत्ररूपेणाध्यायादीनां व्यख्या।
पिण्डव्यख्या ॥ सङ्क्षेपतया सूत्ररूपेणाध्यायादीनां व्यख्या।  
+
Pinda vyakhya is a text containing a brief and synoptic explanation of the chapters, divisions in the form of a sutra. 
 
+
* अधिकरणव्यख्या ॥ Adhikarana Vyakhya यद्वस्तुकृतमारभ्य तदनुषङ्गेण व्यख्यानमारभ्यते ।  
अधिकरणव्यख्या ॥ Adhikarana Vyakhya : यद्वस्तुप्रकृतमारभ्य तदनुषङ्गेण व्यख्यानमारभ्यते ।  
+
Adhikara vyakhya is defined as a detailed explanation with all-inclusive definitions, illustrations of the topic or subject undertaken.
 
+
* अर्थव्यख्या ॥ यत्र प्रकरणेसूत्रे वा स्वभावस्योपवर्णनं क्रियते । तद्यथा प्रकृतिरुच्यते स्वभावः।  
अर्थव्यख्या ॥ यत्र प्रकरणेसूत्रे वा स्वभावस्योपवर्णनं क्रियते । तद्यथा प्रकृतिरुच्यते स्वभावः।  
+
Artha vyakhya is that text part which contains the description of the natural state of the subject in context, in detail. It is elaborate detail oriented, subtle or vivid description of the innate property of an item in context.
 
+
* न्यासव्यख्या ॥ यस्मिन्नधिकारे  वर्तमाने तेनाधिकरणार्थेन सहितं सम्बन्धमभिवीक्ष्यान्यस्यार्थो विनिक्षिप्यते।  
न्यासव्यख्या ॥ यस्मिन्नधिकारे  वर्तमाने तेनाधिकरणार्थेन सहितं सम्बन्धमभिवीक्ष्यान्यस्यार्थो विनिक्षिप्यते।  
+
Nyasa vyakhya is defined as that text where " a doubt /question is raised initially about a shastra definition or a sutra meaning which is resolved later and to simultaneously discuss another meaning related to the sutra or shastra"
 
+
* पदव्यख्या ॥ यत्पदाना  छदें  कृत्वोच्चारणम्।  
पदव्यख्या ॥ यत्पदाना  छदें  कृत्वोच्चारणम्।  
+
Pada vyakhya is that text matter which contains grammatically split words contained in the sutra or karika by breaking up the sandhis, samasas and with etymological explanation. Padavyakhya consists of 3 processes Sandhi viccheda, Samasavigraha and Vyutpattikathana which helps the reader to understand words of the text. 
 
+
* पदार्थव्यख्या ॥ तेषामेव पदानां  विवरणम् ।  
पदार्थव्यख्या ॥ तेषामेव पदानां  विवरणम् ।  
+
Padartha vyakhya contains the explanation of the words split in the Pada vyakhya. It helps the reader understand the meaning of each and every word of the text. 
 
+
* प्रयोजनव्यख्या ॥ यत्सूत्रमभिधीयमानम  स्वार्थस्य निष्पत्तौ निमित्तभावमुपैति।
प्रयोजनव्यख्या ॥ यत्सूत्रमभिधीयमानम  स्वार्थस्य निष्पत्तौ निमित्तभावमुपैति।   
+
Prayojana vyakhya defines the purpose of using some words of the sutra, logic or concept indicated in the shastra or sutra. It is one of the important devices which imparts the core concept of the sutra or shastra to the reader.  
    
=== कल्पना ॥ Kalpana ===
 
=== कल्पना ॥ Kalpana ===

Navigation menu