Changes

Jump to navigation Jump to search
Line 84: Line 84:  
* प्रतिलोमव्यख्या ॥ pratilomavyakhyā  
 
* प्रतिलोमव्यख्या ॥ pratilomavyakhyā  
 
* अतिसूत्रव्यख्या ॥ atisūtravyakhyā
 
* अतिसूत्रव्यख्या ॥ atisūtravyakhyā
* समस्तव्यख्या ॥ samastavyakhyā }}Some Vyakhyas have similar meanings as in tantrayuktis, while some are different devices.  
+
* समस्तव्यख्या ॥ samastavyakhyā }}Some Vyakhyas have similar meanings as in tantrayuktis, while some are different devices. A few examples are as follows:<ref name=":0" />
 +
 
 +
पिण्डव्यख्या ॥ सङ्क्षेपतया सूत्ररूपेणाध्यायादीनां व्यख्या।
 +
 
 +
अधिकरणव्यख्या ॥ Adhikarana Vyakhya : यद्वस्तुप्रकृतमारभ्य तदनुषङ्गेण व्यख्यानमारभ्यते ।
 +
 
 +
अर्थव्यख्या ॥ यत्र प्रकरणेसूत्रे वा स्वभावस्योपवर्णनं क्रियते । तद्यथा प्रकृतिरुच्यते स्वभावः।
 +
 
 +
न्यासव्यख्या ॥ यस्मिन्नधिकारे  वर्तमाने तेनाधिकरणार्थेन सहितं सम्बन्धमभिवीक्ष्यान्यस्यार्थो विनिक्षिप्यते।
 +
 
 +
पदव्यख्या ॥ यत्पदाना  छदें  कृत्वोच्चारणम्।
 +
 
 +
पदार्थव्यख्या ॥ तेषामेव पदानां  विवरणम् ।
 +
 
 +
प्रयोजनव्यख्या ॥ यत्सूत्रमभिधीयमानम  स्वार्थस्य निष्पत्तौ निमित्तभावमुपैति। 
    
=== कल्पना ॥ Kalpana ===
 
=== कल्पना ॥ Kalpana ===

Navigation menu