Line 84:
Line 84:
* प्रतिलोमव्यख्या ॥ pratilomavyakhyā
* प्रतिलोमव्यख्या ॥ pratilomavyakhyā
* अतिसूत्रव्यख्या ॥ atisūtravyakhyā
* अतिसूत्रव्यख्या ॥ atisūtravyakhyā
−
* समस्तव्यख्या ॥ samastavyakhyā }}Some Vyakhyas have similar meanings as in tantrayuktis, while some are different devices.
+
* समस्तव्यख्या ॥ samastavyakhyā }}Some Vyakhyas have similar meanings as in tantrayuktis, while some are different devices. A few examples are as follows:<ref name=":0" />
+
+
पिण्डव्यख्या ॥ सङ्क्षेपतया सूत्ररूपेणाध्यायादीनां व्यख्या।
+
+
अधिकरणव्यख्या ॥ Adhikarana Vyakhya : यद्वस्तुप्रकृतमारभ्य तदनुषङ्गेण व्यख्यानमारभ्यते ।
+
+
अर्थव्यख्या ॥ यत्र प्रकरणेसूत्रे वा स्वभावस्योपवर्णनं क्रियते । तद्यथा प्रकृतिरुच्यते स्वभावः।
+
+
न्यासव्यख्या ॥ यस्मिन्नधिकारे वर्तमाने तेनाधिकरणार्थेन सहितं सम्बन्धमभिवीक्ष्यान्यस्यार्थो विनिक्षिप्यते।
+
+
पदव्यख्या ॥ यत्पदाना छदें कृत्वोच्चारणम्।
+
+
पदार्थव्यख्या ॥ तेषामेव पदानां विवरणम् ।
+
+
प्रयोजनव्यख्या ॥ यत्सूत्रमभिधीयमानम स्वार्थस्य निष्पत्तौ निमित्तभावमुपैति।
=== कल्पना ॥ Kalpana ===
=== कल्पना ॥ Kalpana ===